< Wagalatia 4 >

1 Nijobha ndabha ya maadamu mrithi ndo muana hata kujobhela mmiliki wa mali syoa.
ahaM vadAmi sampadadhikArI yAvad bAlastiSThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kenApi viSayeNa na viziSyate
2 Badala yaki, ayele pasi pabhaangalizi ni bhazamini hadi mmagono ghaabhekibhu ni Dadi wa muene.
kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakSANAJca nighnastiSThati|
3 Kabhele ni tete, patayele take bhana, twa kamulibhu mu utumwa wa kanuni sa kuanza sa ulimwengu.
tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSaramAlAyA adhInA Asmahe|
4 Magono sahihi paghasikai, K'yara an'tumili mwanamunu, yaahogolikai kwa mwanadala, yaahogolikai pasi pa sheria.
anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mocanArtham
5 Aketili naa kwa kubhakombola bhala bhabhayele pasi ni sheria, ili ndabha tuyopai hali ya kuya katya bhana.
asmAkaM putratvaprAptyarthaJcezvaraH striyA jAtaM vyavasthAyA adhinIbhUtaJca svaputraM preSitavAn|
6 Kwa ndabha muenga ni bhana, K'yara an'tumili Roho wa mwanamunu mugati mwa miteema ya yhoto, Roho yaikuta, “Abba, Dadi”
yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|
7 Kwa ndabha eye bhebhe n'tumwa nee bali muana. Katya muana, kabhele bhebhe wandisi kup'etela K'yara.
ata idAnIM yUyaM na dAsAH kintuH santAnA eva tasmAt santAnatvAcca khrISTenezvarIyasampadadhikAriNo'pyAdhve|
8 Hata kabla, wakati hamkumjua Mungu, mlikuwa watumwa kwa wale ambao kwa asili si miungu kabisa.
aparaJca pUrvvaM yUyam IzvaraM na jJAtvA ye svabhAvato'nIzvarAsteSAM dAsatve'tiSThata|
9 Lakini henu ya ndabha mu mmanyili K'yara, au ndabha maimanyikana kwa K'yara, kwa ndaya kiki mwikelebhuka kabhele mu kanuni sinofu lepi sya kwanza na siyelepi vai usamani bhuobhola? Ko mwilonda kabhele kuya bhatumwa?
idAnIm IzvaraM jJAtvA yadi vezvareNa jJAtA yUyaM kathaM punastAni viphalAni tucchAni cAkSarANi prati parAvarttituM zaknutha? yUyaM kiM punasteSAM dAsA bhavitumicchatha?
10 Mwikamula kiuangalifu magono maalumu, mandamano gha miezi majira ni kaghatila kwajia ya yhomo.
yUyaM divasAn mAsAn tithIn saMvatsarAMzca sammanyadhve|
11 Nitila ya ndabha kwa namuna fulani nijitaabishi mebhwa.
yuSmadarthaM mayA yaH parizramo'kAri sa viphalo jAta iti yuSmAnadhyahaM bibhemi|
12 Nikabhasii, bhalongo, muyela katya kaniyele, kwa ndabha kabhele niyele Katya kamyele. Mwanikosili hee.
he bhrAtaraH, ahaM yAdRzo'smi yUyamapi tAdRzA bhavateti prArthaye yato'hamapi yuSmattulyo'bhavaM yuSmAbhi rmama kimapi nAparAddhaM|
13 Ndabha mmanyili yakuwa yayele ugonjwa wa mbhele ni ndabha na hubilili injili kwa muenga yaiyele awamu ya kuanza.
pUrvvamahaM kalevarasya daurbbalyena yuSmAn susaMvAdam ajJApayamiti yUyaM jAnItha|
14 Kup'etelahali ya mumbhele yabhabhekili mmajalibu, mwanizalewe lepi hata kunibela. Badala yaki mwanipokili katya malaika wa K'yara, yabhonekene kujo ndo na Yesu Kristu na yhoni.
tadAnIM mama parIkSakaM zArIraklezaM dRSTvA yUyaM mAm avajJAya RtIyitavantastannahi kintvIzvarasya dUtamiva sAkSAt khrISTa yIzumiva vA mAM gRhItavantaH|
15 Kwa ele, iyele ndaku henu furaha ya yhomo? kwa ndabha nishuhudila kwa yhomo kuwa, Ikabhwesekanai, mmbhosyai mihu gha yhomo ni kunipela nene.
atastadAnIM yuSmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi sveSAM nayanAnyutpATya mahyaM dAtum azakSyata tarhi tadapyakariSyateti pramANam ahaM dadAmi|
16 Henu, ko niyele adui wa yhomo kwa ndabha na bhajobhili ukueli?
sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAto'smi?
17 akabhalonda kishauku, kabhele so kwa bhuema. bhilonda kubhatenganisya muenga ni nene ili mmbhafuatayi.
te yuSmatkRte sparddhante kintu sA sparddhA kutsitA yato yUyaM tAnadhi yat sparddhadhvaM tadarthaM te yuSmAn pRthak karttum icchanti|
18 Ni vyema kuya daima nishauku sa siyele ni mana, ni si magono ghani ya pamonga ni muenga.
kevalaM yuSmatsamIpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|
19 Bhanabhangu bhadebe, nilwaala uchungu kwajia ya yhomo kabhele mpaka Kristu abhombekai mugati mwa yhomo.
he mama bAlakAH, yuSmadanta ryAvat khrISTo mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|
20 Nikaganili kuya pamonga ni muenga pala henu ni kugeusya sauti iyangu, kwa ndabha niyele ni mashaka ni muenga.
ahamidAnIM yuSmAkaM sannidhiM gatvA svarAntareNa yuSmAn sambhASituM kAmaye yato yuSmAnadhi vyAkulo'smi|
21 Mnijobhelai, muenga ya mwitamani kuya pasi musheria, mwip'eleka lepi sheria kayijobha?
he vyavasthAdhInatAkAGkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?
22 Kwa ndabha iyandikibhu kuwa Abrahamu ayele ni bhana bhakigosi bhabhele, mmonga kwa mwanadala n'tumwa ni yhongi kwa mwanadala huru.
tanmAM vadata| likhitamAste, ibrAhImo dvau putrAvAsAte tayoreko dAsyAM dvitIyazca patnyAM jAtaH|
23 Hata naha ghwa n'tumwa ahogoliki kwa mb'hele tu, bali j'hola ghwa n'dala huru ahogoliki kwa ahadi.
tayo ryo dAsyAM jAtaH sa zArIrikaniyamena jajJe yazca patnyAM jAtaH sa pratijJayA jajJe|
24 Mambo agha ghibhuesya kujobhibhwa kwa mfuano, kwa ndabha bhanadala abha bhifuanana mmaagano mabhele. Mojawapo ndo kuhomela mukid'oonda Kya Sinai. Bhihogola bhana bha bhayele bhatumwa. Oyho ndo Hajiri.
idamAkhyAnaM dRSTantasvarUpaM| te dve yoSitAvIzvarIyasandhI tayorekA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|
25 Henu Hajiri ndo kid'onda Sinai wauyele Uarabuni wawisananishiwa ni Yerusalemu ya henu, kwa ndabha ndo n'tumwa nibhana munu bhaki.
yasmAd hAjirAzabdenAravadezasthasInayaparvvato bodhyate, sA ca varttamAnAyA yirUzAlampuryyAH sadRzI| yataH svabAlaiH sahitA sA dAsatva Aste|
26 Bali Yerusalemu yaiyele panani na ni huru, na eye ndo mabhu was yhoto.
kintu svargIyA yirUzAlampurI patnI sarvveSAm asmAkaM mAtA cAste|
27 Kwa ndabha iyandikibhu, “Muhobholelai, bhebhe mwanadala yawiho gola lepi, bhebhe yawihogola lepi, pazai sauti ni kupiga njoghoyo kwa muhobholelai, bhebhe yya uyelepi ni uzoefu wa kuhogola. Kwa mana bhingi ndo bheyele bhana ya ihogola lepi, kuzidi ya bhala bha bha yhola ya ayele ni n'gosi.”
yAdRzaM likhitam Aste, "vandhye santAnahIne tvaM svaraM jayajayaM kuru| aprasUte tvayollAso jayAzabdazca gIyatAM| yata eva sanAthAyA yoSitaH santate rgaNAt| anAthA yA bhavennArI tadapatyAni bhUrizaH||"
28 Henu ndongho, Katya Isaka, muenga bhana bha ahadi.
he bhrAtRgaNa, imhAk iva vayaM pratijJayA jAtAH santAnAH|
29 Kwa magono ghala munu yaahogolikai mujibu was mbhele an'tesyai munu ya ahogoliki mujibu wa roho ni henu ndo mebhwa.
kintu tadAnIM zArIrikaniyamena jAtaH putro yadvad Atmikaniyamena jAtaM putram upAdravat tathAdhunApi|
30 Mayandiku ghijobhaa naa? “Umbhosyai mwanadala wakitumwa pamonga ni bhana munu bha kigosi. “Kwa ndabha bhana bha mabhu n'tumwa. Bila lisi lepi pamonga ni bhana bhana mwanadala huru.”
kintu zAstre kiM likhitaM? "tvam imAM dAsIM tasyAH putraJcApasAraya yata eSa dAsIputraH patnIputreNa samaM nottarAdhikArI bhaviyyatIti|"
31 Kwa ele, ndhongo, tete so bhana bha mwanadala n'tumwa, bali ni bha mwanadala huru.
ataeva he bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|

< Wagalatia 4 >