< Wagalatia 1 >
1 Nene na Paulo na n'tume. Nene na n'tume lepi kuhomela kwa bhanadamu, ila kup'etela Yesu Kristu ni K'yara Dadi yaamfufuili kuhomela KU wafu.
manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
2 Pamonga ni bhalongo bhangu bhoa ni nene, nikabhayandikila makanisa gha Bhagalatia.
matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|
3 Neema iyelai kwa yhomo ni amani yayihomela kwa K'yara Dadi wayhoto ni Bwana Yesu Kristu.
pitrEzvarENAsmAMka prabhunA yIzunA khrISTEna ca yuSmabhyam anugrahaH zAntizca dIyatAM|
4 Yajipisili yumuene kwajia thambi sayhoto ndabha abhuesyakutokombola mu magono agha ghauovu, kup'etela mapenzi ghaki K'yara wayhoto na ni Dadi. (aiōn )
asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO (aiōn )
5 Kwa muene uyela utukufu milele na milele. (aiōn )
yIzurasmAkaM pApahEtOrAtmOtsargaM kRtavAn sa sarvvadA dhanyO bhUyAt| tathAstu| (aiōn )
6 Nishangala ndabha mwigeukila haraka mu injili yhenge. Nishangala kabhele mwigeukila patali kuhomela kwa muene yaabhakutili kwa neema said Kristu.
khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|
7 Iyelepi injili yhenge, ila bhayele baadhi ya bhanu bhabhilonda kubhasababishila muenga matatisu ni kulonda kubadilisya injili ya kristu.
sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavA yuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM cESTantE ca|
8 Hata Kama kujobhela tete au malaika kuhomela kumbinguni alatangasya kwa muenga injili yayele tofauti ni yhela yatatangasyai kwa muenga, na alanibhuayi.
yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|
9 Katya katajobhai kamuandi, ni henu mjobha kabhele,”Katya ayele munu alabhatangasila kwa muenga injili yaiyele tofauti na ya mwapokili, alanibhuayi”.
pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|
10 Kwani henu nilonda uthibitisho wa bhanu au K'yara? nilonda kubhafulaisya muenga bhanadamu? Katya niyendelela kubhajalibu kubhafulaisya bhanadamu, nene na n'tumishi he wa Kristu.
sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|
11 Ndongo, nilonda muenga mmanyai ya kuwa injili yanatangasili yitokana lepi ni bhanadamu.
hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|
12 Naipokili lepi kuhomela kwa bhanu, wala nafundisibhu lepi. Badala yaki, yayele kwa ufunuo wa Yesu Kristu kwa nene.
ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|
13 Mwalili kup'eleka juu ya maisha gha nene gha kunyuma kup'etela dini ya kiyahudi, kanayele kanatesyai kiukali li kanisa la k'yara zaidi ya kiphemu ni kuliteketesya.
purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
14 Kanayele niyendelili kup'etela dini ya kiyaudi kuzidi bhalongobhangu bhingi bhayaudi. Nayele ni bidii sana kup'etela mu tamaduni sa bha Dadi bhangu.
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
15 Ila K'yara apendisibhu kunichagula nene kuhomela mulileme la mabhu. Anikutili nene kup'etela neema sa muene.
kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn
16 Kumdhihirisha mwana munu mugati mwa nene, ili yandabha ni mtangasyai muene pamiongoni mwa bhanu bha mataifa. Wala nalondili lepi ushauli wa mbhele ni muasi
sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA
17 na nakwelili lepi kulota kuyerusalem kwa bhala bhabhayeli mitume kabula ya nene. Badala yake nalotili uarabuni ni kabhele kukelebhuka Damesiki.
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|
18 Kabhele badala ya miaka midatu nakwelili kulota Yerusalem kun'gendela kefa, natamili naku kwa mogono kumi na tano.
tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|
19 Lakini nabhuee mitume bhangi labuda Yakobo, ndongho munu ni Bwana.
kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|
20 Langai, palongolo K'yara, nikofyalepi kwa eke kani yandika kwa muenga.
yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tad IzvarO jAnAti|
21 Kabhele nalotili kumikoa ya Shamu ni kilikia.
tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|
22 Nama nyikanai lepi kwa mihu kwa makanisa gha uyaudi ghala ghaghayele kup'etela Kristu,
tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,
23 Ila bhayele bhakipeleka to, “Muene ayele kututesya henu itangasya imani yaya haribuayi”.
yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|
24 Bhayele kumtukuza K'yara kwajia nene.
tasmAt tE mAmadhIzvaraM dhanyamavadan|