< Waefeso 4 >

1 Kwa ele, Katya mfungwa kwajia ya Bwana, nikabhasii mgendai sawasawa ni bhuito bhwa K'yara waabhakutili.
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
2 Muishiayi kiunyenyekevu ubhaa ni upole ni uvumilivu, mkajitolenayi kup'etela upendo.
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।
3 Mketai kibidii kutunza umonga wa Roho kup'etela kifungu Kya imani.
प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।
4 Uye mbhele bhumo ni Roho yimo, Katya kujo kabhele mwakutibhu mu uhakika wa taraja yimo ya bhuito bhwinu.
यूयम् एकशरीरा एकात्मानश्च तद्वद् आह्वानेन यूयम् एकप्रत्याशाप्राप्तये समाहूताः।
5 Na ayele Bwana mmonga, imani yimo, ubatisu bhumo,
युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः
6 ni K'yara yumo ndo Dadi watabhoa. Muene ayele panani pabhoa, ni kup'etela ghoa Ni mugati mwa ghoa.
सर्व्वोपरिस्थः सर्व्वव्यापी सर्व्वेषां युष्माकं मध्यवर्त्ती चैक ईश्वर आस्ते।
7 wa kila mmonga bhitu apelibhu kipawa kulengana ni kipawa kya Kristu.
किन्तु ख्रीष्टस्य दानपरिमाणानुसाराद् अस्माकम् एकैकस्मै विशेषो वरोऽदायि।
8 Ndo kujo mayandiku kaghijobha:”Paapumbulukai panana sana, alonguisi mateka mu utumwa. Apisili nghofo kwa bhanu.”
यथा लिखितम् आस्ते, "ऊर्द्ध्वम् आरुह्य जेतृन् स विजित्य बन्दिनोऽकरोत्। ततः स मनुजेभ्योऽपि स्वीयान् व्यश्राणयद् वरान्॥"
9 Ndo kiki maana ya, “Apumbuluiki,” yaibelili kuya kuwa aselili kabhele upande wa pasi wa dunia?
ऊर्द्ध्वम् आरुह्येतिवाक्यस्यायमर्थः स पूर्व्वं पृथिवीरूपं सर्व्वाधःस्थितं स्थानम् अवतीर्णवान्;
10 Muene yaaselili ndo munu yhola yola kabhele ndo Apumbuluiki panani pambingu syoa. Aketili naaili ili ya kuwa ubhuepo wa muene uyele mu fhenu fhoa.
यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।
11 Kristu apisili vipawa kama e'fe: mitume, manabii, bhainjilisti, bhachungaji, ni bhalimu.
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
12 Aketili naa ili kubhabhwezesya bhaumini kwajia ya mbhombho Ni huduma, kwajia ya kubhomba mbhele was Kristu.
यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत्
13 Iketa naa hadi henu tetetayele tabhoa tuufikilai ummonga wa imani ya maarifa ya bhuana wa K'yara. Iketa naa hadi tubhwesyai kusindamala katya bhala yabha fikili kimo kyene kya Kristu.
स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्।
14 Eye ndo kuwa tusiye kabhele kujo bhana, tusilushibhurushibhu okhobahi Ni okho. Yandabha tusitolibhu ni aina ya mphongo wa fundisho, kwa hila sabhanu ni ujanja wa kujikofya wa wipotosya.
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
15 Badala yaki tulalongela ukueli kup'etela upendo ni kukola zaidi kup'etela njela syoa mugati muake ambaye ndo mutu, Kristu.
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,
16 Kristu aunganishi, kwa pamonga, mbhele bhuoa wa bhaumini uunganisibhu pamonga ni kila kiungo ili ya kuwa mbhele bhuoa ukolai ni kujijenga muene kup'etela upendo.
तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति।
17 Kwa ele, nijobha ele na ni kabhasihi kup'etela Bwana: Msigendi kabhele kujo bhanu bhamataifa kabhigenda kup'etela ubatili wa akili sya bhene.
युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत।
18 Bhasopibhu kitita kup'etela mabhuaso gha bhene. Bhabhengibhu kuhomela mu usima wa K'yara kwa ujinga wa uyele mugati mwa bhene ndabha ya unono wa miteema ya bhene.
यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति,
19 Bhakajipeleka hee soni. Bhajikabisi bhene kiufisadi kup'etela matendo manofu hee, kup'etela kila aina ya uchoyo.
स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।
20 Ila na heekamjifunzili kuhusu Kristu.
किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः,
21 N'lizani ya kuwa mpeliki kuhusu muene.
यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये।
22 Lazima mmbhosyai mambo ghoa ghaghiyendana ni mienendo yhinu ya muandi, utukufu na muandi. Ndo utu wa muandi ndo ubholili ndhabha ya tamaa sya kujikofana.
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,
23 ulai utu bhuinu was muandi ya kuwa mfanywai kabhele kiroho sa akili sinu.
यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन
24 Mketai na ili mubhwesyai kufuala utu kabhele, wawiendana ni K'yara. ubhombibhu kihaki ni kiutakatifu wa ukueli.
धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
25 Kwa ele, bheka patali udesi. Mlongelai ukueli, kila mmonga ni jilani wa muene, kwa ndabha to bhashilika kwa kila mmonga ni kwa bhayinu.
अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः।
26 Muyelai ni ligoga, ila msibhombi thambi.
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।
27 Msimpemi ibilisi nafasi.
अपरं शयताने स्थानं मा दत्त।
28 Yuoa yola yaiheja asiheji kabhele. Badala yaki abhomba mbhombho abhombai mbhombho yaiyele ni manufaa kwa kibhoko Kya muene, ili ndabha abhwesyai kunihudumila munu ya ayele ni lihitaji.
चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु।
29 Kauli ibaya isihomeli mu sinywa fhinu. Badala yaki malobhi ghaghipita mufinywa fhinu ghaghifaa ki mahitaji kubhapeta faida bhala yabhipelekesya.
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
30 Na msihuzunishi Roho n'takatifu wa K'yara. Kwa muene ndabha mmbhekibhu mhuri kwajia ya magono gha ukombosi.
अपरञ्च यूयं मुक्तिदिनपर्य्यन्तम् ईश्वरस्य येन पवित्रेणात्मना मुद्रयाङ्किता अभवत तं शोकान्वितं मा कुरुत।
31 Lasima mubhekai patali ligoga lyoa, ghazabu ligoga, ngondo, ni malighu, pamonga ni kila aina ya uovu. Iyela wema kwa yhomo ni yhomo.
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
32 Muyela ni huruma. Mjisameheayi yhomo kwa yhomo, Katya K'yara kup'etela Kristu kaabhasamehili muenga.
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।

< Waefeso 4 >