< Wakolosai 1 >

1 Pauli n'tumwa ghwa Kiristu ghwa mapenzi gha k'yara, ni Timoti ndongo bhitu,
ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।
2 kwa bhaumini ni bhalongo bhaaminifu mu Kiristu bha bhaji'hele kolosai. Neema ij'helayi kwa mwenga, ni amani kuliomela kwa k'yara dadi yitu.
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति प्रसादं शान्तिञ्च क्रियास्तां।
3 Twih'omesya kabhombelilu kwa k'yara, Dadi ghwa Bwana bhitu Yesu Kristu, na twikabhas'omela mara siyoha.
ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा
4 Tup'heliki imani j'hamwenga mu Yesu Kristu ni luganu lwa mj'he na lu kwa bhala bhoha bhabhatengibhu kwa ndabha j'ha k'yara.
वयं सदा युष्मदर्थं प्रार्थनां कुर्व्वन्तः स्वर्गे निहिताया युष्माकं भाविसम्पदः कारणात् स्वकीयप्रभो र्यीशुख्रीष्टस्य तातम् ईश्वरं धन्यं वदामः।
5 Muyele ni luganu obho kwa ndabha j'ha litaraja lya bhuhakika lyalibhekibhu kunani kwa ndabha j'ha mwenga. Mwap'heliki kuhusu litaraja e'lu lyabhuhakika kabla j'ha lineno lya bhukweli, injili,
यूयं तस्या भाविसम्पदो वार्त्तां यया सुसंवादरूपिण्या सत्यवाण्या ज्ञापिताः
6 ambaho j'haj'hididili kwa mwenga. Injili ej'he j'hihogola litunda na liyenela pakisu poha. ij'hele j'hik'heta naha mugati mwah mwenga piano kuliomela ligono mp'heliki ni kumanyila kuhusu neema j'ha k'yara mubhu kuweli.
सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।
7 E'jhe ndo injili j'ha mumanyili kuh'oma kwa Epafra n'ganwa ghwitu ntumwili njitu, ambajhe ndo n'tumishi n'kweli ghwa kiristu kwa ndabha j'ha twenga.
अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं
8 Epafra auk'hetili umenyikanayi kwa tete luganu lwa mwenga mu Roho.
युष्मान् आदिष्टवान् स एवास्मान् आत्मना जनितं युष्माकं प्रेम ज्ञापितवान्।
9 Kwa ndabha j'ha luganu o'lo, kuliomela ligono lyatup'eleghe naha, tulekili lepi kubha j'ohomela. Tujhele twis'oma kuj'ha mbeta kumemesibhiwa ni bhuj'huzi bhuwa mapenzi ghake muhekima yioha ni bhumanyanu bhwa Roho.
वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,
10 Tujhele twis'oma kuj'ha mbeta kugenda kwa j'hilondeka kwa Bwana much NJ'hela syasilondeka. Tuyele twisoma kuj'ha mmbeta kuhogola litunda mu kila lihengu linofu nikuj'ha mbeta kuj'ha mu maarifa gha K'yara.
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
11 Twisoma mbwesiyayi kusopibhiwa ng'ofu mu kila bhuwezo kulengana ni ng'hofusya bhutukufu bhwake mu bhuvumilivu ni bhwabhwisindamalu bhwoha.
यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,
12 Twis'oma kuj'ha, kwa kuhobhoka, m'beta kuh'omesya kabhombesitu kwa dadi, yeabhakhetili mwenga muyelayi ni sehemu mu urithi bhwa bhaumini mu nuru.
यश्च पिता तेजोवासिनां पवित्रलोकानाम् अधिकारस्यांशित्वायास्मान् योग्यान् कृतवान् तं यद् धन्यं वदेत वरम् एनं याचामहे।
13 Atuokwili kulioma much bhutawala bhwa ngisi nikutusamisya much bhufalme bhwa mwana munu n'ganwa.
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
14 Mwa mwana munu tuyele ni bhukombozi msamaha bhwa dhambi.
तस्मात् पुत्राद् वयं परित्राणम् अर्थतः पापमोचनं प्राप्तवन्तः।
15 Muana ndo mfuano bhwa K`yara yaibela kubhonekana. Ndo ghwa kuanza kuhogoleka au bhuumbaji bhuoha.
स चादृश्यस्येश्वरस्य प्रतिमूर्तिः कृत्स्नायाः सृष्टेरादिकर्त्ता च।
16 kwa kuj'ha kwa muene fenu fyoha fya bho mbiki, f'hela fya fiye kumbinguni ni fya fiyela paduniani, f'hemu fyafibhonekana ni fyafibela kubhonekana. Ikayela ifya enzi au mamlaka au bhutawala au bhwabhuye ni nghofu, f'hemu fyoha fyabhombibhu ni muene kwa ndabha j'ha muene.
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
17 Muene aj'hele kabula j'ha f'hemu fyoha, ni kuj'ha kwa muene f'hemu fyoha fikamulana pamonga.
स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।
18 Na muene ndo mutual ghwa mbhele yaani kanisa, muene ndo mwanzo ni mzalibhwa ghwa kubhwandelu kulioma mu bhafu, henu, ayele ni nafasi j'ha kubhwandelu mu f'henu fyoha.
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
19 Kwa kuj'ha K'yara aganilikuj'ha bhutimilifu bhwake bhwoha bhutamai mugati mwah muene.
यत ईश्वरस्य कृत्स्नं पूर्णत्वं तमेवावासयितुं
20 Ni kupatanisya f'hemu fyoha kwa muene kwa NJ'hela j'ha mwanamunu. K'yara abhombili amani kup'hetela muasi bhwa nsalaba bhwake. k'yara apatanisi f'henu fyoha kwa muene, ikayelai ni f'henu fya paduniani, au f'henu fyafya kumbinguni.
क्रुशे पातितेन तस्य रक्तेन सन्धिं विधाय तेनैव स्वर्गमर्त्त्यस्थितानि सर्व्वाणि स्वेन सह सन्धापयितुञ्चेश्वरेणाभिलेषे।
21 Ni mwenga pia, kwa bhwakati bhumonga mwaj'hele bhageni kwa K'yara na mwaj'hele bhasomani bhamuene much akili ni matendo ghaghaleli kuj'ha manufu.
पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।
22 Lakini henu abhapatanisi mu enga mu mb'hele bhwa muene kup'hetela kufwa. Akhetili neha idi kubhelete mwenga bhatakatifu, bhabhabelikuya ni lawama ni bilateral dosari palongolo pa muene.
यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।
23 Kama mbete kuyendelela mu imani ya mkomele ni j'ha kinofu, bilateral kubhosibhwa patali kulioma mutaraja lya bhaisisya lya injili j'hamu yipeliki. Enya ndo injili ambaho kwayo nene Pauli, njele mmbombeli.
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
24 Henu nihobhokili matesu ghangu kwa ndabha j'hinu. Nani ni timisya mu m'mbele bhuangu kyakip'honghoka kwa matesu gha Kiristu kwa ndabha j'ha m'mbele bhwa muene, ambabho ndo kanisa.
तस्य सुसंवादस्यैकः परिचारको योऽहं पौलः सोऽहम् इदानीम् आनन्देन युष्मदर्थं दुःखानि सहे ख्रीष्टस्य क्लेशभोगस्य योंशोऽपूर्णस्तमेव तस्य तनोः समितेः कृते स्वशरीरे पूरयामि च।
25 Nene ne mmbombeli bhwa likanisa e`le sawasawa ni bhua jibu bhwanipelibhu kuh'oma kwa K'yara kwa ndabha j'hinu, kulimemesya lilobhi lya K'yara.
यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारकोऽभवं।
26 O'bho ndo bhukweli bhwa siri j'haiyele j'hifighibhu kwa miaka mingi ni kwavizazi. Lakini henu j'hifunuhbhu kwa bhona bhabhikiera kwa muene. (aiōn g165)
तत् निगूढं वाक्यं पूर्व्वयुगेषु पूर्व्वपुरुषेभ्यः प्रच्छन्नम् आसीत् किन्त्विदानीं तस्य पवित्रलोकानां सन्निधौ तेन प्राकाश्यत। (aiōn g165)
27 Ni kwa bhala ambabho K'yara alondeghe kufunula kwa kuj'hele ni bhutajiri bhwa utukufu bhwa siri j'ha bhukweli O'bho mugati mu mataifa. Ndo kujobha Kristu ajihele mugati mwinu, bhujasiri bhwa bhutukufu bhwa wihida.
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
28 O'yo ndo j'hatukantangasya. Tukansihi kila munu, ni kummanyisya kila munu kwa hekima j'hioha, ili kwamba tundetaj'hi kila munu nkamilifu kwa Kristu.
तस्माद् वयं तमेव घोषयन्तो यद् एकैकं मानवं सिद्धीभूतं ख्रीष्टे स्थापयेम तदर्थमेकैकं मानवं प्रबोधयामः पूर्णज्ञानेन चैकैकं मानवं उपदिशामः।
29 Kwa ndabha e`jhe nene nikajitenga ni kujitangatila kul'engana ni nghofu j'ha muene j'hajhifuanya mbombo mugati mwa nene mu bhuweza.
एतदर्थं तस्य या शक्तिः प्रबलरूपेण मम मध्ये प्रकाशते तयाहं यतमानः श्राभ्यामि।

< Wakolosai 1 >