< Matendo ya Mitume 9 >
1 Lakini Sauli, ajhendelili kujobha fitisho ata fya kufwa kwa bhanafunzi bha Bwana, alotili kwa kuhani mbaha
तत्कालपर्य्यनतं शौलः प्रभोः शिष्याणां प्रातिकूल्येन ताडनाबधयोः कथां निःसारयन् महायाजकस्य सन्निधिं गत्वा
2 ni kun'soka barua kwa ndabha jha masinagogi oku Dameski, ili kwamba akankabha munu jha ajhe mu njela jhela ajhele n'gosi au n'dala, abhakongayi ni kubhaleta Yerusalemu.
स्त्रियं पुरुषञ्च तन्मतग्राहिणं यं कञ्चित् पश्यति तान् धृत्वा बद्ध्वा यिरूशालमम् आनयतीत्याशयेन दम्मेषक्नगरीयं धर्म्मसमाजान् प्रति पत्रं याचितवान्।
3 Hata bho isafiri, jhatokili bho ikaribila Dameski, gafla jhikamwangasya kokuoha nuru kuh'omela kumbinguni,'
गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।
4 ni muene akabina pasi na ap'eliki sauti jhikan'jobhela, “Sauli, Sauli, mbona ukanitesya nene?”
पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा
5 Sauli ajibili, bhebhe ghwe niani Bwana? Bwana akajobha, “Nene ndo Yesu jha ukanidadisya;
स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।
6 Lakini jhinukayi, jhingilayi ku mjini nabhi ghwibeta kujobhighwa gha wilondeka kubhomba.
तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते।
7 Bhanu bhabhasafiri pamonga ni Sauli bhatulili kinunu, kupelekesya sauti, bhabhwelepi munu.
तस्य सङ्गिनो लोका अपि तं शब्दं श्रुतवन्तः किन्तु कमपि न दृष्ट्वा स्तब्धाः सन्तः स्थितवन्तः।
8 Sauli akajhinuka mu nchi na bho afunguili mihu gha muene abhwesilepi kulola khenu, bhakankamula kibhoko bhakandeta mpaka Dameski.
अनन्तरं शौलो भूमित उत्थाय चक्षुषी उन्मील्य कमपि न दृष्टवान्। तदा लोकास्तस्य हस्तौ धृत्वा दम्मेषक्नगरम् आनयन्।
9 Kwa magono madatu ilolalepi, ilyalepi, wala kunywa.
ततः स दिनत्रयं यावद् अन्धो भूत्वा न भुक्तवान् पीतवांश्च।
10 Basi pajhele ni mwanafunzi Dameski lihina lya muene Anania, Bwana ajobhinaku ku lugono, “Anania.” Na ajobhili, “Langayi, jhele apa, Bwana.
तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।
11 “Bwana akan'jobhela, “Jhemayi ulotayi mu mtaa bhwa bhwikutibhwa Nyofu, ni mu nyumba jha Yuda na kakotelesiajhi munu kuhoma Tarso jhaikutibhwa Sauli; Maana akona isoka;
तदा प्रभुस्तमाज्ञापयत् त्वमुत्थाय सरलनामानं मार्गं गत्वा यिहूदानिवेशने तार्षनगरीयं शौलनामानं जनं गवेषयन् पृच्छ;
12 na ambwene mu maono munu lihina lya muene Anania ijhingila ni kumbekela mabhoko panani pa muene kwamba abhwesyahi kulola.
पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्।
13 Lakini Anania ajibili, “Bwana, nip'eliki habari sya munu ojhu kwa bhanu bhingi, kwa kiasi kereku abhabhombili mabhibhi bhatakatifu bha okhu Yerusalemu;
तस्माद् अननियः प्रत्यवदत् हे प्रभो यिरूशालमि पवित्रलोकान् प्रति सोऽनेकहिंसां कृतवान्;
14 Apa ajhe ni mamlaka kuhomakwa kuhani mbaha kun'kamula khila munu jha ikalitia lihina lya bhebhe.
अत्र स्थाने च ये लोकास्तव नाम्नि प्रार्थयन्ति तानपि बद्धुं स प्रधानयाजकेभ्यः शक्तिं प्राप्तवान्, इमां कथाम् अहम् अनेकेषां मुखेभ्यः श्रुतवान्।
15 Lakini Bwana akan'jobhela, “Lotayi, kwandabha ndo khenu kiteule kwa nene alitolayi lihina lya nene mbele jha mataifa ni bhafalme ni bhana bha Israeli.
किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।
16 Maana nibetakubhalasya ghaghajhe mingi ghaghibekundondeka kutesibhwa kwandabha jha lihina lya nene”.
मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।
17 Anania akalota, akajhingila mugati mu nyumba m'ola; akambekela mabhokho akajobha, Ndongo Sauli, Bwana Yesu, jhaakuh'omili pa njela bho wihida, anilaghisi ukabhayi kulola kabhele na ujhiagha ni Roho mtakatifu.
ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।
18 Gafla fikabina fenu pamihu pa muene kama magamba, abhwesi kulola, akajhema, akabatisibhwa akalya kyakulya ni kukabha nghofu.
इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।
19 Akatama pamonga ni bhanafunzi okhu Dameski kwa magono ghamehele.
ततः परं शौलः शिष्यैः सह कतिपयदिवसान् तस्मिन् दम्मेषकनगरे स्थित्वाऽविलम्बं
20 Wakati bhobhuobhu akan'tangasya Yesu mu masinagogi, akajobha kujha muene ndo mwana ghwa K'yara.
सर्व्वभजनभवनानि गत्वा यीशुरीश्वरस्य पुत्र इमां कथां प्राचारयत्।
21 Na bhoha bhabhap'eliki bhashangele ni kujobha, “Munu ojholepi jha abhaharibu bhoha bhabhakuti lihina e'le okhu Yerusalemu? Na apa ahidili kwa kusudi la kubhakhonga ni kubhap'eleka kwa Makuhani.”
तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति?
22 Lakini Sauli abhwesibhu kuhubiri ni kubhafwanya bhayahudi bhabhetanieli Dameski bhachanganyikibhwayi ni kuthibitisha jha kujha ojho ndo Kristu.
किन्तु शौलः क्रमश उत्साहवान् भूत्वा यीशुरीश्वरेणाभिषिक्तो जन एतस्मिन् प्रमाणं दत्वा दम्मेषक्-निवासियिहूदीयलोकान् निरुत्तरान् अकरोत्।
23 Baada jha magono ghamehele, bhayahudi bhakabhomba Shauri pamonga ili bhan'komayi.
इत्थं बहुतिथे काले गते यिहूदीयलोकास्तं हन्तुं मन्त्रयामासुः
24 Lakini mpango ghwa bhene ghwajulikene kwa Sauli. Bhakanvizila pa ndiangu pamusi ni pakilu bhabhwesyayi kun'koma.
किन्तु शौलस्तेषामेतस्या मन्त्रणाया वार्त्तां प्राप्तवान्। ते तं हन्तुं तु दिवानिशं गुप्ताः सन्तो नगरस्य द्वारेऽतिष्ठन्;
25 Lakini bhanafunzi bha muene bhakan'tola pakilu bhakan'selesya kup'etela pa ukuta, bhakan'selesya pasi mu kapu.
तस्मात् शिष्यास्तं नीत्वा रात्रौ पिटके निधाय प्राचीरेणावारोहयन्।
26 Ni Sauli bho afikili Yerusalemu, ajaribu kwilonga ni bhanafunzi lakini bhakajha bhiken'tila bhakajha bhikiera lepi kama ni muene mwanafunzi.
ततः परं शौलो यिरूशालमं गत्वा शिष्यगणेन सार्द्धं स्थातुम् ऐहत्, किन्तु सर्व्वे तस्मादबिभयुः स शिष्य इति च न प्रत्ययन्।
27 Lakini Barnaba akan'tola ni kumpeleka kwa mitume, Ni kubhajhelesya jinsi Sauli kya ambwene Bwana munjele ni Bwana kyaajobhinaku, ni jinsi Sauli kyaahubiri kwa ujasiri kwa lihina lya Yesu okhu Dameski.
एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।
28 Abhonene nabhu bho bhijhingila ni kupita Yerusalemu. Ajobhikwa ujasiri lihina lya Bwana Yesu,
ततः शौलस्तैः सह यिरूशालमि कालं यापयन् निर्भयं प्रभो र्यीशो र्नाम प्राचारयत्।
29 Akajhaihojiana ni bhayahudi bha kiyunani lakini bhakajha bhijaribu mara kwa mara kun'koma.
तस्माद् अन्यदेशीयलोकैः सार्द्धं विवादस्योपस्थितत्वात् ते तं हन्तुम् अचेष्टन्त।
30 Wakati bhalongomunu bhamanyili lijambo elu, bhakan; tola mpaka Kaisari, na bhampelekayi alolayi Tarso.
किन्तु भ्रातृगणस्तज्ज्ञात्वा तं कैसरियानगरं नीत्वा तार्षनगरं प्रेषितवान्।
31 Basi likanisa lyoha mu bhuyahudi, Galilaya ni Samaria, lyajhele ni imani, na lyajengibhu, ni kugenda mu hofu jha Bwana ni faraja jha Roho mtakatifu, kanisa lyakholili kwa kujhongeseka idadi.
इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।
32 Kisha atokili Petro bho isyongokasyongoka pande syoha sya mkoa, akabhaselelela bhaumini bhabhatameghe mu mji ghwa Lida.
ततः परं पितरः स्थाने स्थाने भ्रमित्वा शेषे लोद्नगरनिवासिपवित्रलोकानां समीपे स्थितवान्।
33 Ambwene okhu munu mmonga jhaakutibhweghe Ainea, munu ojhu ajhele pakitanda miaka mia nane; maana apozili.
तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,
34 Petro akan'jobhela, “Ainea, Yesu Kristu akuponyiayi; Jhumukayi ni ukitandikilayi kitanda kya jhobhi,” Mara akajhumuka.
हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।
35 Ni bhanu bhoha bhabhatamili Lida ni Sharoni bho bhambwene munu ojhu, bhan'geukili Bwana.
एतादृशं दृष्ट्वा लोद्शारोणनिवासिनो लोकाः प्रभुं प्रति परावर्त्तन्त।
36 Pajhele ni bhanafunzi Yafa jhaakutibhweghe Tabitha, ambalyo lyatasfriribhu kama “Dorcas” N'dala ojhu ajasisi mambo kinofu ni matendo gha rehema ghaaghabhombi kwa maskini.
अपरञ्च भिक्षादानादिषु नानक्रियासु नित्यं प्रवृत्ता या याफोनगरनिवासिनी टाबिथानामा शिष्या यां दर्क्कां अर्थाद् हरिणीमयुक्त्वा आह्वयन् सा नारी
37 Jhatokili katika magono aghu alwalili ni kufwa; bhobhan'safisi, bhan'kwesi kichumba kya panani ni kun'goneka.
तस्मिन् समये रुग्ना सती प्राणान् अत्यजत्, ततो लोकास्तां प्रक्षाल्योपरिस्थप्रकोष्ठे शाययित्वास्थापयन्।
38 Kwa vile Lida kyaajhele karibu ni Yafa na bhanafunzi bhap'eliki kwamba Petro ajhele okhu, bhabhalaghisi bhabehle kwa muene bhakan'sihi, “Hidayi kwa tete bila kuchelebhwa.”
लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।
39 Petro akahema ni kubhoka pamonga ni bhene. bho afikiri, bhan'ndeitli mu kichumba kya panani. Ni bhajane bhoha bhajhemili karibu ni muene bhakajha bhilela, bhakajha bhakandasya likotili ni nghobho ambasyo Dorcas abhashonili wakati ajhe pamonga ni bhene.
तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।
40 Petro akabhabhosya bhoha kwibhala ku kichumba, akapiga magoti akas'oka, kisha akabhugeukila mb'ele, akajobha, “Tabitha, jhumukayi”. Akafungula mihu gha muene na bho ambwene Petro akatama pasi.
किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।
41 Kisha Petro akampela kibhoko kya muene akanjinula, na bho abhakutili bhaamini ni bhajane, akabhakabidhi kwa bhene ajhe hai.
ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।
42 Lijambo e'lu lyamanyikene Yafa jhioha, ni bhanu bhingi bhakamwamini Bwana.
एषा कथा समस्तयाफोनगरं व्याप्ता तस्माद् अनेके लोकाः प्रभौ व्यश्वसन्।
43 Jhatokili Petro atamili magono mingi Yafa pamonga ni munu jhaakutibheghe Simoni, n'tengenesya ngozi.
अपरञ्च पितरस्तद्याफोनगरीयस्य कस्यचित् शिमोन्नाम्नश्चर्म्मकारस्य गृहे बहुदिनानि न्यवसत्।