< Matendo ya Mitume 11 >

1 Mitume ni bhalongo bhale bhabhajhe okhu Yudea bhap'eliki kujha bhamataifa bhalipokili lilobhi lya K'yara.
itthaṁ bhinnadēśīyalōkā apīśvarasya vākyam agr̥hlan imāṁ vārttāṁ yihūdīyadēśasthaprēritā bhrātr̥gaṇaśca śrutavantaḥ|
2 Petro bho ahidili okhu Yerusalemu, likundi lya bhanu bha bhatahiribhu bhakajhanda kun'kosola, bhakajobha,
tataḥ pitarē yirūśālamnagaraṁ gatavati tvakchēdinō lōkāstēna saha vivadamānā avadan,
3 “Ushikamane ni bhanu bhabhabeli kutahiribhwa na wilya nabhu!”
tvam atvakchēdilōkānāṁ gr̥haṁ gatvā taiḥ sārddhaṁ bhuktavān|
4 Lakini Petro akajhanda kujhelesya litukio kwa kina, akajobha,
tataḥ pitara āditaḥ kramaśastatkāryyasya sarvvavr̥ttāntamākhyātum ārabdhavān|
5 “Nisomeghe mu ghwa Yafa, na nabhwene maono gha khenu kiselela pasi kama nghobho jhiselela kuhomela kumbinguni mu pembe syake syoha. kyaselili kwa nene.
yāphōnagara ēkadāhaṁ prārthayamānō mūrcchitaḥ san darśanēna caturṣu kōṇēṣu lambanamānaṁ vr̥hadvastramiva pātramēkam ākāśadavaruhya mannikaṭam āgacchad apaśyam|
6 Nakilolili ni kufikirira juu jha kiene. Nabhabhwene bhanyama bhenye magolo mancheche bhabhitama mu nchi ni bhanyama bha mudasi ni bhanyama bhabhi boya ni fidege fya angani.
paścāt tad ananyadr̥ṣṭyā dr̥ṣṭvā vivicya tasya madhyē nānāprakārān grāmyavanyapaśūn urōgāmikhēcarāṁśca dr̥ṣṭavān;
7 Kisha nikap'eleka sauti jhijobha ni nene, “jhumukayi, Petro, chinjayi nauliayi!”
hē pitara tvamutthāya gatvā bhuṁkṣva māṁ sambōdhya kathayantaṁ śabdamēkaṁ śrutavāṁśca|
8 Nikajobha, “Nahalepi, Bwana, mundomo mwa nene kibhwayilepi kujhingila khenu kyokyoha kyakibeli kujha kitakatifu au kichafu”
tatōhaṁ pratyavadaṁ, hē prabhō nētthaṁ bhavatu, yataḥ kiñcana niṣiddham aśuci dravyaṁ vā mama mukhamadhyaṁ kadāpi na prāviśat|
9 Lakini sauti jhajibi kabhele kuhomela kumbinguni, khela K'yara kya kakitangaseli kujha kinofu, usikikuti najisi,
aparam īśvarō yat śuci kr̥tavān tanniṣiddhaṁ na jānīhi dvi rmāmpratīdr̥śī vihāyasīyā vāṇī jātā|
10 Ejhe jhatokili mara sidatu na khila khanu kyatolibhu kumbinguni kabhele.
triritthaṁ sati tat sarvvaṁ punarākāśam ākr̥ṣṭaṁ|
11 Langayi bwakati obhu bhanu bhadatu bhajhela bhajhele; bhatumibhu kuhomela Kaisaria kuhida kwa nene.
paścāt kaisariyānagarāt trayō janā mannikaṭaṁ prēṣitā yatra nivēśanē sthitōhaṁ tasmin samayē tatrōpātiṣṭhan|
12 Roho akanijobhela lotayi nabhu, na nisitofautiani nabhu. Abha bhagosi sits bhakalota pamonga ni nene na twalitili munyumba jha munu mmonga.
tadā niḥsandēhaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaitēṣu ṣaḍbhrātr̥ṣu gatēṣu vayaṁ tasya manujasya gr̥haṁ prāviśāma|
13 Atujobhili fela kyambwene malaika ajhe mili mugati mu nyumba jha muene akajobha, “Nilaghisiayi Yafa nikandetayi Simoni ambajhe lihina l'enge Petro.
sōsmākaṁ nikaṭē kathāmētām akathayat ēkadā dūta ēkaḥ pratyakṣībhūya mama gr̥hamadhyē tiṣṭan māmityājñāpitavān, yāphōnagaraṁ prati lōkān prahitya pitaranāmnā vikhyātaṁ śimōnam āhūyaya;
14 Ibeta kujobha ujumbe kwa bhebhe muobhu wibeta kuokoka bhebhe ni nyumba jha jhobhi jhioha.”
tatastava tvadīyaparivārāṇāñca yēna paritrāṇaṁ bhaviṣyati tat sa upadēkṣyati|
15 Bhonijhandi kujobha nabhu, Roho mtakatifu akahida panani pa bhene kama kya ahidili kwa tete kubhwandelu.
ahaṁ tāṁ kathāmutthāpya kathitavān tēna prathamam asmākam upari yathā pavitra ātmāvarūḍhavān tathā tēṣāmapyupari samavarūḍhavān|
16 Nikomboka malobhi gha Bwana, kya ajobhili, “Yohana abatisibhu kwa masi, lakini mwibeta kubatisibhwa kwa Roho mtakatifu.”
tēna yōhan jalē majjitavān iti satyaṁ kintu yūyaṁ pavitra ātmani majjitā bhaviṣyatha, iti yadvākyaṁ prabhuruditavān tat tadā mayā smr̥tam|
17 Kabhele kama K'yara ahomisi zawadi kama sya atupelili tete potukyeriri Bwana Yesu kristu, nene ne niani kujha nibhwesya kumpinga K'yara?
ataḥ prabhā yīśukhrīṣṭē pratyayakāriṇō yē vayam asmabhyam īśvarō yad dattavān tat tēbhyō lōkēbhyōpi dattavān tataḥ kōhaṁ? kimaham īśvaraṁ vārayituṁ śaknōmi?
18 Bhobhap'eliki mambo agha, bhakerebhuisi lepi, bali bhan'sifili K'yara ni kujobha, “K'yara apisi toba kwa ajili jha bhamataifa kabhele.”
kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|
19 Basi bhaamini ambabho malombosi ghajhandili mu kifo kya stefano bhatawanyiki kuhoma Yerusalemu- bhaamini abha bhalotili patali hadi mpakaFoinike, Kipro ni Antiokia. Bhabhajobhili ujumbe kuhusu yesu muene kwa bhayahudi na sio kwa jhongi jhejhioha.
stiphānaṁ prati upadravē ghaṭitē yē vikīrṇā abhavan tai phainīkīkuprāntiyakhiyāsu bhramitvā kēvalayihūdīyalōkān vinā kasyāpyanyasya samīpa īśvarasya kathāṁ na prācārayan|
20 Lakini baadhi jhabhene ndo bhanu kuhoma kipro ni krene, bhahidili Antikia ni kujobha ni bhayunani ni kun'hubiri Bwana Yesu.
aparaṁ tēṣāṁ kuprīyāḥ kurīnīyāśca kiyantō janā āntiyakhiyānagaraṁ gatvā yūnānīyalōkānāṁ samīpēpi prabhōryīśōḥ kathāṁ prācārayan|
21 Ni kibhoko kjya Bwana bhwajhele pamonga ni bhene, na bhanu bhingi bhakeriri ni kun'geukila Bwana.
prabhōḥ karastēṣāṁ sahāya āsīt tasmād anēkē lōkā viśvasya prabhuṁ prati parāvarttanta|
22 Habari sya bhene syafikili mu mb'olokoto mwa kanisa lya Yerusalemu: na bhan'tumili Barnaba alotayi mpaka Anttikia.
iti vārttāyāṁ yirūśālamasthamaṇḍalīyalōkānāṁ karṇagōcarībhūtāyām āntiyakhiyānagaraṁ gantu tē barṇabbāṁ prairayan|
23 Bho ahidi ni kubhona karama jha K'yara ahobhwiki; na abhapeli muoyo bhuoha kubakila ni Bwana mu mioyo ghya bhene.
tatō barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dr̥ṣṭvā sānandō jātaḥ,
24 Kwa ndaba ajhele munu mwema na amemesibhu ni Roho mtakatifu ni imani ni bhanu bhamehele bhakajhongeseka kwa Bwana.
sa svayaṁ sādhu rviśvāsēna pavitrēṇātmanā ca paripūrṇaḥ san ganōniṣṭayā prabhāvāsthāṁ karttuṁ sarvvān upadiṣṭavān tēna prabhōḥ śiṣyā anēkē babhūvuḥ|
25 Baadaye Barnaba alotili Tarso kumbona Sauli.
śēṣē śaulaṁ mr̥gayituṁ barṇabbāstārṣanagaraṁ prasthitavān| tatra tasyōddēśaṁ prāpya tam āntiyakhiyānagaram ānayat;
26 Bho an'kabhili, akandeta Antiokia. Akajha kwa mwaka ghuoha bhakabhonganika pamonga ni kanisa ni kubhamanyisya bhanu bhamehele. Ni bhanafunzi bhakakutibhwa bhakristu kwa mara jha kuanza okhu Antiokia.
tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|
27 Ni katika magono agha manabii bhakaselela kuhomela Yerusalemu, mpaka Antiokia.
tataḥ paraṁ bhaviṣyadvādigaṇē yirūśālama āntiyakhiyānagaram āgatē sati
28 Mmonga bhabhi Agabo ndo lihina lya muene, akajhema iashiribhwa ni Roho kujha njala jhikali jhibeta kutokela pa ulimwengu poha Ese syahomili wakati wa magono gha Klaudio.
āgābanāmā tēṣāmēka utthāya ātmanaḥ śikṣayā sarvvadēśē durbhikṣaṁ bhaviṣyatīti jñāpitavān; tataḥ klaudiyakaisarasyādhikārē sati tat pratyakṣam abhavat|
29 Kwa hiyo bhanafunzi khila mmonga kya afanikibhu, bhaamuili kupeleka misaada kwa bhalongobhe jhe Uyahudi.
tasmāt śiṣyā ēkaikaśaḥ svasvaśaktyanusāratō yihūdīyadēśanivāsināṁ bhratr̥ṇāṁ dinayāpanārthaṁ dhanaṁ prēṣayituṁ niścitya
30 Bhabhombi naba; bhalaghisi hela kwa kibhoko kya Barnaba ni Sauli.
barṇabbāśaulayō rdvārā prācīnalōkānāṁ samīpaṁ tat prēṣitavantaḥ|

< Matendo ya Mitume 11 >