< 2 Bhathesalonike 1 >

1
paulaḥ silvānastīmathiyaścētināmānō vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
2
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
3 J'hikatulondeka tete kumbombesya K'yara magono ghoha kwa ndabha j'hinu bhalongo. Kwa ndabha naha ndo j'hikatulondeka, kwa kuj'ha imani j'hinu j'hij'ha j'hikhola muni, ni luganu lwinu kwa Kila munu bhuj'hongesekai muni.
hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|
4 Henu tete twebhene twilongela kwa kujifunila kwa ndabha j'ha muenga mu makanisa gha K'yara. Twilongelela habari j'ha saburi j'hinu ni imani j'ha mj'he nayu mu matombosi ghoha. Twilongela kwa habari j'ha malombosi ghamkaghakamuhla.
tasmād yuṣmābhi ryāvanta upadravaklēśāḥ sahyantē tēṣu yad dhēryyaṁ yaśca viśvāsaḥ prakāśyatē tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahē|
5 E'j'he ndo ishara j'ha haki j'ha K'yara. Matokeo gha agha ni kuj'ha muenga mmbalangibhwaghi kuj'ha mwilondeka kuj'hingila ufalme bhwa K'yara ambabho kwa ndabha j'ha muene mwilombosibhwa.
taccēśvarasya nyāyavicārasya pramāṇaṁ bhavati yatō yūyaṁ yasya kr̥tē duḥkhaṁ sahadhvaṁ tasyēśvarīyarājyasya yōgyā bhavatha|
6 Kuj'ha ndo haki kwa K'yara kubhalepa malombosi bhala bhabhakabhatesya muenga.
yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabhō ryīśōḥ svargād āgamanakālē yuṣmākaṁ klēśakēbhyaḥ klēśēna phaladānaṁ sārddhamasmābhiśca
7 Ni kubhap'hela raha muenga mwamwitesibhwa pamonga natu. Ibeta kubhomba naha wakati bhwa kufunulibhwa kwa muene Bwana Yesu kuh'omela kumbinguni pamonga ni malaika bha uweza bhwa muene.
kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;
8 Mu muali bhwa muoto ibeta kubhal'epesya kisasi bhene bhabhammanyi lepi K'yara ni bhene bhabhibela kuy'etek'ela injili j'ha Bwana ghwitu Yesu.
tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;
9 Bhibetatesibhwa kwa maangamizi gha milele bhakaj'haj'hi bhatengibhu ni kaj'hilu ka bwana ni bhutukufu bhwa nghofo syake. (aiōnios g166)
tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē, (aiōnios g166)
10 Ibekubhomba pa ibekuhida ili kutukusibhwa ni bhanu bhemwene ni kusyangasya na bhoha bhabhaamini kwa ndabha bhushuhuda bhwilu kwa muenghbhwasadikibhu kwa muenga.
kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|
atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,
yatastathā satyasmākam īśvarasya prabhō ryīśukhrīṣṭasya cānugrahād asmatprabhō ryīśukhrīṣṭasya nāmnō gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyatē|

< 2 Bhathesalonike 1 >