< 2 Petro 2 >

1 bhabhudesi bhakitokisi kwa bhaisraeli, ni bhalimu bha bhudesi bhibeta kuhida pia kwa j'homu. kwa siri bhibeta kuleta mafundisyo gha bhudewsi na bhibeta kumbele Bwana j'haabhagolili. Bhibeta kwiletela bhuharibifu bhwa haraka juu j'ha bhene.
aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|
2 bhibetakukisya njela syabho, sya soni ni kup'hetela kwa bhene bhibeta kuikufuru nj'ela j'ha bhukuweli.
tatō 'nēkēṣu tēṣāṁ vināśakamārgaṁ gatēṣu tēbhyaḥ satyamārgasya nindā sambhaviṣyati|
3 bhuchoyo bhibheta kubhanyonya bhanu kwa kutumila malobhi gha bhudesi. Hukumu j'habhene j'hibetalepi kukabheta, bhuharifu bhwibekufuke`sya.
aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|
4 K'yara abhalekili lepi malaika bhabhakengeuiki. Bali abhasopili kuzimu ili bhafungibhuaj'hi mighoj'hi mpaka pa j'hibeta kubhakolela. (Tartaroō g5020)
īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
5 k'yara akabhuvumilili lepi bhulimwengu bhwa muandi. Bali amfighili Nuhu, j'ha aj'he ni bhwito bhwa haki, pamonga ni bhangi saba, bhwakati alekisi gharika juu j'ha bhulimwengu bhwabhuasili.
purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanēna majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nōhaṁ rakṣitavān|
6 aj'hihukumuili miji ghya Sodoma ni Gomora kiasi kya kuj'ha lyenge ni bhuharibifu ili j'hij'hiaghe mfuano kwa ndabha j'ha bhwokovu mu magono gha pamuli.
sidōmam amōrā cētināmakē nagarē bhaviṣyatāṁ duṣṭānāṁ dr̥ṣṭāntaṁ vidhāya bhasmīkr̥tya vināśēna daṇḍitavān;
7 bhoabhombili e'lu, amwokwili Lutu munu ghwa haki, j'haaj'hele ahuzunishibhu ni tabia sichafu sya bhabhabelili kukhesya sheria sya k'yara.
kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ lōṭaṁ rakṣitavān|
8 kuj'ha ajhu ndo munu ghwa haki j'haatamili nabhu ligono kyakajhitesya nafsi j'ha muene kwandabha j'ha ghala gha aghap'helili ni kughabhona.
sa dhārmmikō janastēṣāṁ madhyē nivasan svīyadr̥ṣṭiśrōtragōcarēbhyastēṣām adharmmācārēbhyaḥ svakīyadhārmmikamanasi dinē dinē taptavān|
9 e'lu Bwana amanyili jinsi j'ha kubhaokola bhanu bhake bhwakati bhwa malombosi ni jinsi j'ha hukumu mu ligono lya mwisyo.
prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,
10 hakika obho ndo bhukweli kwa bhala bhabhij'hendelela kutama mu tamaa sya m'mbele obho ni kughadharau mamlaka. Bhanu bha jinsi ej'he bhaj'hele ni bhusisya mu dhamiri syabho, Bhitila lepi kubhakufuru bhatukufu.
viśēṣatō yē 'mēdhyābhilāṣāt śārīrikasukham anugacchanti kartr̥tvapadāni cāvajānanti tānēva (rōddhuṁ pārayati|) tē duḥsāhasinaḥ pragalbhāśca|
11 malaika bha j'hele ni bhuwezo ni ngofu kuliko bhanadamu, lakini bhibhwesyalepi kupisya hukumu dhidi j'ha bhene kwa Bwana.
aparaṁ balagauravābhyāṁ śrēṣṭhā divyadūtāḥ prabhōḥ sannidhau yēṣāṁ vaiparītyēna nindāsūcakaṁ vicāraṁ na kurvvanti tēṣām uccapadasthānāṁ nindanād imē na bhītāḥ|
12 abha bhanyama bhabhabeli kujha ni luhala bhabhumbiki kwa asili jha kukamulibhwa ni kukomighwa.
kintu yē buddhihīnāḥ prakr̥tā jantavō dharttavyatāyai vināśyatāyai ca jāyantē tatsadr̥śā imē yanna budhyantē tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|
13 kwa ujira bhwa maovu gha bhene. Musi ghuoha bhitama kwa anasa. Bhamemili bhuchafu ni maovu. Bhihobhelela anasa sya bhusoibhi pabhisherekela ni bhebhe.
tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|
14 gha bhene gha bhene ghafunikibhu ni bhuzinzi; bhitosheka lepi kubhomba dhambi. Bhikabhalagai ni kubhabinisya bhaumini bhadebe mu dhambi. Bhajhe ni mi'teema ghyaghimemili tamaa, ndo bhana bhabhalaanibhu.
tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|
15 nj'hela j'ha bhukweli. Bhaj'haghili na bhajhikhesisi nj'hela j'ha Baalam mwana ghwa Beori, j'haaganili kukabha malipo gha udhalimu.
tē śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyōraputrasya biliyamasya vipathēna vrajantō bhrāntā abhavan| sa biliyamō 'pyadharmmāt prāpyē pāritōṣikē'prīyata,
16 akamebhu kwa ndabha j'ha bhukosaji bhwake. Punda j'ha aj'hele bubu alongili mu sauti j'ha binadamu, azuili bhuzimu bhwa nabii.
kintu nijāparādhād bhartsanām alabhata yatō vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata|
17 abha ndo kama chemichemi syasileli ni masi. Ni kama mafundi ghaghibhosibhwa ni mp'hongo. (questioned)
imē nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā mēghāśca tēṣāṁ kr̥tē nityasthāyī ghōratarāndhakāraḥ sañcitō 'sti| (questioned)
18 lisitu libhekibhu kwa ndabha j'ha bhene. Bhilongela kwa kwifuna tuu. Bhikabhabinisya bhana kwa tamaa j'ha m'mb'ele. Bhakabheko fya bhanu bhabhilonda kubha jumba bhala bhabhitama mu bhukosaji.
yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|
19 bhanu bhuhuru bhwa kati bhene ndo bhatumwa bha dhambi j'ha ufisadi. Maana mwanadamu ilhombibhwa kuj'ha n'tumwa ghwa k'hela kyakikan'tabhwala.
tēbhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yō yēnaiva parājigyē sa jātastasya kiṅkaraḥ|
20 j'haikiphosya ni bhuchafu bhwa bhulimwengu kwa kutumila maarifa gha Bwana na mwokozi Yesu Kristu, na kisha akakhelebhukila bhuchafu obhu kabhele hali j'hiake huwa jhij'ha j'hibhibhi kuliko j'hela j'ha kubhwandelu.
trātuḥ prabhō ryīśukhrīṣṭasya jñānēna saṁsārasya malēbhya uddhr̥tā yē punastēṣu nimajjya parājīyantē tēṣāṁ prathamadaśātaḥ śēṣadaśā kutsitā bhavati|
21 Ngaj'hifwaj'hili bhanu abhu ngabhabeleghe kuj'himanya nj'hela j'ha haki kuliko kuj'himanya na kisha kabhele kusileka amri takatifu sabhap'helibhu.
tēṣāṁ pakṣē dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|
22 ej'he j'hij'ha nibhukweli kwa bhene. “libwa likaghakhelephukila matapishi ghake. Ni ligholobhi lya lij'hosibhu likhelukila kabhele mu madakari.”
kintu yēyaṁ satyā dr̥ṣṭāntakathā saiva tēṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttatē punaḥ punaḥ| luṭhituṁ karddamē tadvat kṣālitaścaiva śūkaraḥ||

< 2 Petro 2 >