< 2 Wakorintho 13 >

1 Eye ndo mala yatatu ni hida kwa muenga. “Kila lishitaka lasima lijengibhuayi ni usibitisu wa mashaidi bhabhele au bhadatu.”
एतत्तृतीयवारम् अहं युष्मत्समीपं गच्छामि तेन सर्व्वा कथा द्वयोस्त्रयाणां वा साक्षिणां मुखेन निश्चेष्यते।
2 Nimalili kughajobha kwa abhabai yabhatendili zambi kabla ni kwa bhamana bhoa magono ghanayele okho mali ya pili, na nijobha kabhele: Nikahidai kabhele, nilabhavumilila hee.
पूर्व्वं ये कृतपापास्तेभ्योऽन्येभ्यश्च सर्व्वेभ्यो मया पूर्व्वं कथितं, पुनरपि विद्यमानेनेवेदानीम् अविद्यमानेन मया कथ्यते, यदा पुनरागमिष्यामि तदाहं न क्षमिष्ये।
3 Nikabhajobhele ele muenga kwa ndabha mwilonda ushaidi ya kuwa kristu in kup'hetela nene. Muene zaifu hee kwa muenga, badala yaki, muene ndo mwenye nghofo mugati mwinu.
ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।
4 Kwandabha alendelibhu ki uzaifu, ila aye hai kup'hetela nghofo sa k'yara. Kwandabha tete kabhele tuye bhazaifu mugati mwake, ila tulatama ni muene kwa nghofo syaki k'yara miongoni mwinu.
यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
5 Mjichungusyai mwayhomo kutya muye mu imani. Mjipemayi mwayhomo. Mwigundula lepi yakuwa kristu aye mugati mwinu? muene ayele, kifenge kutya msibitishibhu dumu.
अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।
6 Na niyele ni ukifu ya kuwa muenga mlagundula ya kuwa tete tabele kibhu hee.
किन्तु वयं निष्प्रमाणा न भवाम इति युष्माभि र्भोत्स्यते तत्र मम प्रत्याशा जायते।
7 Henu tis'oma kwa K'yara ya kuwa msibhuesi kuketa kyoa khela kibaya. Nis'oma hee ndabha tete tubhwesya kubhonekana tulipetili lijalibu, badala yaki nis'oma yakuwa mubhwesyai kuketa ka kiyele sahihi yakuwa tulabhonekana kutya tusindilu lijalibu.
यूयं किमपि कुत्सितं कर्म्म यन्न कुरुथ तदहम् ईश्वरमुद्दिश्य प्रार्थये। वयं यत् प्रामाणिका इव प्रकाशामहे तदर्थं तत् प्रार्थयामह इति नहि, किन्तु यूयं यत् सदाचारं कुरुथ वयञ्च निष्प्रमाणा इव भवामस्तदर्थं।
8 Kwandabha tete tibhuesya lepi kuketa liyoalela kinyume ni ukueli tu.
यतः सत्यताया विपक्षतां कर्त्तुं वयं न समर्थाः किन्तु सत्यतायाः साहाय्यं कर्त्तुमेव।
9 Kwandabha lihobholela magono te ghatiya zaifu muenga mkayela ni nghofo. Tis'oma kabhele ili mubhwesyai kuketibhwa kikamilifu.
वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।
10 Ni kaghayandika mambo agha magono ghaniyelai patali ni muenga yakuwa magono ghaniyelai pamonga ni muenga nilonda hee kutumila mamlaka gha Bwana ghaanipelili nene kubhajenga ni kubhahalibu pasi.
अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।
11 Kabhele, bhalongo bha kigosi ni bha kidala, Muhobholelai! mbhombai mbhombho kwajia ya kukelebhusya, mpelibhuayi n'teema, mjiyetekelai yhomo kwa yhomo, muishiayi amani. Ni k'yara wa upendo ni amani alaya pamonga ni yhomo.
हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।
12 Mjisalimilai yhomo kwa pamonga kibusu takatifu.
यूयं पवित्रचुम्बनेन परस्परं नमस्कुरुध्वं।
13 Bhaumini bhoa bhakabhasabimila.
पवित्रलोकाः सर्व्वे युष्मान् नमन्ति।
14 Neema ya Bwana Yesu Kristu, upendo wa K'yara, ni ushirika wa Roho n'takatifu uyelai pamonga ni muenga mwabhoa.
प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

< 2 Wakorintho 13 >