< 2 Wakorintho 12 >

1 Lazima nijivunai, ila kiyelepi kakiyongisibhwa ni ehu. Bali nila yendelela ki maono ni mafunuo kuhomela kwa Bwana.
आत्मश्लाघा ममानुपयुक्ता किन्त्वहं प्रभो र्दर्शनादेशानाम् आख्यानं कथयितुं प्रवर्त्ते।
2 Mmanyili munu mmonga kup'hetela kristu ambaye mlaka kumi na minne yailotili yayayele— kup'hetela mbhele, au kwibhala ni mbhele, nene ni manyili hee, k'yara ndo yaamanyili— anyakulibha kunani ku mbingu ya tete.
इतश्चतुर्दशवत्सरेभ्यः पूर्व्वं मया परिचित एको जनस्तृतीयं स्वर्गमनीयत, स सशरीरेण निःशरीरेण वा तत् स्थानमनीयत तदहं न जानामि किन्त्वीश्वरो जानाति।
3 Na nimanyili ya kuwa munu oyho—ikayela kup'hetela mbhele, au kwibhala ni mbhele, nene ni manyili hee, k'yara amanyili.
स मानवः स्वर्गं नीतः सन् अकथ्यानि मर्त्त्यवागतीतानि च वाक्यानि श्रुतवान्।
4 atolibhu hadi kupaladiso ni kup'hetela mambo matakatifu sana kwa munu yuoayola kughajobha.
किन्तु तदानीं स सशरीरो निःशरीरो वासीत् तन्मया न ज्ञायते तद् ईश्वरेणैव ज्ञायते।
5 Kwaniaba ya munu kutya ogho nikajifuna. Ila kwajia ya yhoni nikajifuna hee yaibelili kuya labuda uzaifu bhuangu.
तमध्यहं श्लाघिष्ये मामधि नान्येन केनचिद् विषयेण श्लाघिष्ये केवलं स्वदौर्ब्बल्येन श्लाघिष्ये।
6 Kutya nilonda kujifuna, nganiyele lepi na mpumbafu, kwa ndabha nganiyele nilongele ukueli. Ila nileka kujifuna, yakuwa asiye yuoayola wakufikilila zaidi ya agha kuleka kya kibhonekana mugati mwa nene au kup'eleka kuhomela kwa nene.
यद्यहम् आत्मश्लाघां कर्त्तुम् इच्छेयं तथापि निर्ब्बोध इव न भविष्यामि यतः सत्यमेव कथयिष्यामि, किन्तु लोका मां यादृशं पश्यन्ति मम वाक्यं श्रुत्वा वा यादृशं मां मन्यते तस्मात् श्रेष्ठं मां यन्न गणयन्ति तदर्थमहं ततो विरंस्यामि।
7 Nikajifuna lepi ndabha agha mafunuo gha aina ya maajabu. Kwa ele, Nilaya lepi ni kiburi, mwifwa wa bhekibhu mgati kwa nene, mjumbe wa lisyetani kunishambulila nene, ili nisigeuki kuya kujo ya niyele ni majifuno.
अपरम् उत्कृष्टदर्शनप्राप्तितो यदहम् आत्माभिमानी न भवामि तदर्थं शरीरवेधकम् एकं शूलं मह्यम् अदायि तत् मदीयात्माभिमाननिवारणार्थं मम ताडयिता शयतानो दूतः।
8 Mala sidatu nan'sihili Bwana kuhusu ele, ili muene abhosyai kuhomela kwa nene.
मत्तस्तस्य प्रस्थानं याचितुमहं त्रिस्तमधि प्रभुमुद्दिश्य प्रार्थनां कृतवान्।
9 Nimuene ajobhili, Neema ya nene yitosya kwa jia ya yhobhi, kwa ndabha nghofo yiketa kamili mu uzaifu. Efu, nakatamene kujifuna zaidi kuhusu uzaifu bhuangu, yakuwa ubhueso wa kristu ubhwesyai kutama panani pa nene.
ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।
10 Kwa elu nitoshiki kwajia ya kristu, kup'hetela uzaifu, kup'hetela malighu, kup'hetela shida, kup'hetela mateso, ni hali ya kusikitika. kwandabha magono gha mayele zaifu, kabhele nayele ni nghofo.
तस्मात् ख्रीष्टहेतो र्दौर्ब्बल्यनिन्दादरिद्रताविपक्षताकष्टादिषु सन्तुष्याम्यहं। यदाहं दुर्ब्बलोऽस्मि तदैव सबलो भवामि।
11 Nene niyele na mpumbafu! muenga mwanilasimisi kwa ele, yakuwa kganiyele nisifibhu ni muenga, kwandabha nayele lepi duni kwa abhu yabhikutibhwa mitume- bora, hata kujobha nene khenu lepi.
एतेनात्मश्लाघनेनाहं निर्ब्बोध इवाभवं किन्तु यूयं तस्य कारणं यतो मम प्रशंसा युष्माभिरेव कर्त्तव्यासीत्। यद्यप्यम् अगण्यो भवेयं तथापि मुख्यतमेभ्यः प्रेरितेभ्यः केनापि प्रकारेण नाहं न्यूनोऽस्मि।
12 Ishala sa ukueli sa n'tume saketiki pagati payhomo kwa uvumilifu, ishala ni maajabu na matendo mabhaa.
सर्व्वथाद्भुतक्रियाशक्तिलक्षणैः प्रेरितस्य चिह्नानि युष्माकं मध्ये सधैर्य्यं मया प्रकाशितानि।
13 Kwa namna yeleku mwayele bha muhimu kwa pasi kuliko makanisa ghaghabakili, yaibelili kuya ndabha nayehee msighu kwa yhomo? mnisameheayi kwa likosa ele!
मम पालनार्थं यूयं मया भाराक्रान्ता नाभवतैतद् एकं न्यूनत्वं विनापराभ्यः समितिभ्यो युष्माकं किं न्यूनत्वं जातं? अनेन मम दोषं क्षमध्वं।
14 Langai! nene niyele kuhida kwa yhomo kwa mala ya tatu. Nilaya hee msighu kwa yhomo, kwa ndabha nilonda hee khenu kakiyele kya yhomo. Nikabhalonda muenga. kwandabha bhana bhipasibhwa lepi kubheka akibha ya bhazazi. Badala yaki, bhazazi bhipasibhwa kubheka akiba kwajia ya bhana.
पश्यत तृतीयवारं युुष्मत्समीपं गन्तुमुद्यतोऽस्मि तत्राप्यहं युष्मान् भाराक्रान्तान् न करिष्यामि। युष्माकं सम्पत्तिमहं न मृगये किन्तु युष्मानेव, यतः पित्रोः कृते सन्तानानां धनसञ्चयोऽनुपयुक्तः किन्तु सन्तानानां कृते पित्रो र्धनसञ्चय उपयुक्तः।
15 Nilahobholela zaidi kutumila ni kutumibhwa kwajia ya nafasi situ. Kutya nibhaganili zaidi, nilondeka kubhagana padusu?
अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।
16 Lakini kutya kaiyele, nabhalemili lepi msighu muenga. Ila jobha yakuwa nene na mwelewa sana, nene ndo yhola yaabhakamuili muenga kwa niyele ya abhakabhili kwa kubhadanganya.
यूयं मया किञ्चिदपि न भाराक्रान्ता इति सत्यं, किन्त्वहं धूर्त्तः सन् छलेन युष्मान् वञ्चितवान् एतत् किं केनचिद् वक्तव्यं?
17 Ko, natolili kwa kujiketa faida kwa yuoayola yanantumili kwa muenga?
युष्मत्समीपं मया ये लोकाः प्रहितास्तेषामेकेन किं मम कोऽप्यर्थलाभो जातः?
18 Nansihili Tito kuhida kwa yhomo, na n'tumili ndhongo yhongi pamonga ni muen. Ko, Tito abhafwanyili faida kwa muenga? Ko, tagendili lepi kup'hetela njela yela yela? Ko, tagendili lepi mu nyayo sela sela?
अहं तीतं विनीय तेन सार्द्धं भ्रातरमेकं प्रेषितवान् युष्मत्तस्तीतेन किम् अर्थो लब्धः? एकस्मिन् भाव एकस्य पदचिह्नेषु चावां किं न चरितवन्तौ?
19 Mwibhona kujo muda obho bhwa twayele kujitetela tete tayhoto kwa yhomo? palongolo pa K'yara, ni kup'hetela kristu, tuyele kujobha kila khenu kwajia ya kubhaimalisha mwa yhomo.
युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।
20 Kwandabha niyele ni hofu ya kuwa panibhwesyai kuhida nibhuesya nisibhakabhi muenga kutya kanitamani. Niye ni hofu ya kuwa mwibhuesya msinikabhi nene kutya kamwilonda. Nihofela ya kuwa kwibhuesya kuya ni majadiliano, bhuifu, milipuko ya ligoga, tamaa ya ubinafsi, umbeya, kiburi, ni ngondo.
अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;
21 Niye ni hofu kabhele panibhwesyai kukelebhuka, k'yara wa nene ibhuesya kuninyenyekesya palongolo pa yhomo. Niye ni hofu ya kuwa nibhuesya kuhuzunishwa ni bhingi bhabhafwanyili zambi kabla ya henu, ni bhala ya bhatubwili lepi uchafu ni uashelati ni mambo gha tamaa gha bhiketa.
तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।

< 2 Wakorintho 12 >