< 1 Wathesalonike 5 >

1 Henu, kwa habari sya muda ni nyakati, ndhongo, iyelepi haja Kujo kenu kihoakela kiyandikibhwa kwa yhomo.
he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
2 kwa ndabha ya muenga mwayhomo mmanyili kiusahihi kujo magono gha Bwana ghihida kama mm'eji paihida pakilu.
yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
3 pala pabhijoba kuye” Amani ni usalama”, ndo pauhalibifu pawihida ghafula. Ndo kawawa ukamkabha mabhu mwenye luleme. bhabhiye puka hee kwa njela yioayela.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
4 Lakini muenga, ndhongo muyelepi mukitita hata ligono elu libhahidilai Kama mm'eji.
kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Kwa ndabha muenga mwabhoa ni Bhana bha nuru ni bhana bha pamusi. Tete sio bhana bhapakilu au bhamkitita.
sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Elu basu, tusigoni Kama bhamana kabhigona. Bali tukeshai ni kuya makini.
ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
7 Kwa ndabha by bhabhigona bhigona pakilu na bhabigala bhigala pakilu.
ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
8 Kwa ndabha tete Ndo bhana bhapamusi, tuyelai makini. Tufwalai ngao ya imani ni upendo, na, kofia ya lichuma, ambayo ndo bhwokovu wa magono ghaghihida.
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
9 Kwa ndabha kyala atuchaguililepi muandi kwajia ya gadhabu, bali kwakutupela bhuokovu kwa njela ya Bwana Yesu Kristu.
yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
10 Muene ndo atufwelili ili kwa ndabha, tukayelai mihu au tugonili, tulaishi pamonga ni muene.
jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
11 Kwa hiyo, mjifalijiayi ni kujibhomba yhomo kwa yhomo, kama ambafyo kammalili kuketa.
ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Ndhongo, tukabhasoma mbhatambulai bhala bhahitumika miongoni mwa yhomo ni bhala bhabha yelae panani pa muenga kup'etela Bwana na bhabhi shauri bhala.
he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 Tukabhasoma kabhele mbhatambulai ni kubhapela heshima kwa upendo ndabha ya mbhombho yabhi. Muyela ni amani miongoni mwa yhomo.
svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
14 Tukabhasii, ndhongo: mubhaonyai bhabhilotalepi molimoli, mbhapelai miteema yabhakatili tamaa, mbhasaidilai bhabhayele bhayonge, muyelai mm'bhavumilivu kwa bhoa.
he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
15 Mulangai akotokuya munu yuoayola yailepa libaya kwa libaya kwa munu yuoayola. Badala yake, mfwanyai ghaghayele ni mema kwakila mmonga bhinu ni bhanu bhoa.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
16 Muhobholelai magono ghoa.
sarvvadānandata|
17 Musomai bila kukoma.
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 Munshukulai kyala kwa lijambo, kwandabha agha ghoa ndo mapenzi gha kyala kwayhomo kup'etela Yesu Kristu.
sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Msiuyemeki Roho.
pavitram ātmānaṁ na nirvvāpayata|
20 Msiudhalau bhunabii.
īśvarīyādeśaṁ nāvajānīta|
21 Mghajalibuayi mambo ghoa. Mlikamulai laliyele liyema.
sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
22 Mjiyepusiayi kwa lalibhonekana kiuovu.
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 kyala wa amani abhakamilisiayi kup'etela utakatifu. Roho, nafsi ni mbhele vifunzibhwai papayehe ni mawaa kwa kuhida Bwana wayhoto Yesu Kristu.
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
24 Muene ya abhakutili ndo muaminifu, muene ndo wakuliketa.
yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
25 Ndhongo, mtusomelai kabhele.
he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
26 Mbhasalimilai bhalongo bhoa kwa libusu lakitakatifu.
pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
27 Nikabhasii kup'etela Bwana kuwa barua eye isomebhua you kwa bhalongo bhangu bhoa.
patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
28 Neema ya Bwana Yesu Kristu iyelai pamonga ni muenga.
asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

< 1 Wathesalonike 5 >