< 1 Wathesalonike 5 >

1 Henu, kwa habari sya muda ni nyakati, ndhongo, iyelepi haja Kujo kenu kihoakela kiyandikibhwa kwa yhomo.
हे भ्रातरः, कालान् समयांश्चाधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं,
2 kwa ndabha ya muenga mwayhomo mmanyili kiusahihi kujo magono gha Bwana ghihida kama mm'eji paihida pakilu.
यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।
3 pala pabhijoba kuye” Amani ni usalama”, ndo pauhalibifu pawihida ghafula. Ndo kawawa ukamkabha mabhu mwenye luleme. bhabhiye puka hee kwa njela yioayela.
शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।
4 Lakini muenga, ndhongo muyelepi mukitita hata ligono elu libhahidilai Kama mm'eji.
किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति।
5 Kwa ndabha muenga mwabhoa ni Bhana bha nuru ni bhana bha pamusi. Tete sio bhana bhapakilu au bhamkitita.
सर्व्वे यूयं दीप्तेः सन्ताना दिवायाश्च सन्ताना भवथ वयं निशावंशास्तिमिरवंशा वा न भवामः।
6 Elu basu, tusigoni Kama bhamana kabhigona. Bali tukeshai ni kuya makini.
अतो ऽपरे यथा निद्रागताः सन्ति तद्वद् अस्माभि र्न भवितव्यं किन्तु जागरितव्यं सचेतनैश्च भवितव्यं।
7 Kwa ndabha by bhabhigona bhigona pakilu na bhabigala bhigala pakilu.
ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।
8 Kwa ndabha tete Ndo bhana bhapamusi, tuyelai makini. Tufwalai ngao ya imani ni upendo, na, kofia ya lichuma, ambayo ndo bhwokovu wa magono ghaghihida.
किन्तु वयं दिवसस्य वंशा भवामः; अतो ऽस्माभि र्वक्षसि प्रत्ययप्रेमरूपं कवचं शिरसि च परित्राणाशारूपं शिरस्त्रं परिधाय सचेतनै र्भवितव्यं।
9 Kwa ndabha kyala atuchaguililepi muandi kwajia ya gadhabu, bali kwakutupela bhuokovu kwa njela ya Bwana Yesu Kristu.
यत ईश्वरोऽस्मान् क्रोधे न नियुज्यास्माकं प्रभुना यीशुख्रीष्टेन परित्राणस्याधिकारे नियुुक्तवान्,
10 Muene ndo atufwelili ili kwa ndabha, tukayelai mihu au tugonili, tulaishi pamonga ni muene.
जाग्रतो निद्रागता वा वयं यत् तेन प्रभुना सह जीवामस्तदर्थं सोऽस्माकं कृते प्राणान् त्यक्तवान्।
11 Kwa hiyo, mjifalijiayi ni kujibhomba yhomo kwa yhomo, kama ambafyo kammalili kuketa.
अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।
12 Ndhongo, tukabhasoma mbhatambulai bhala bhahitumika miongoni mwa yhomo ni bhala bhabha yelae panani pa muenga kup'etela Bwana na bhabhi shauri bhala.
हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं।
13 Tukabhasoma kabhele mbhatambulai ni kubhapela heshima kwa upendo ndabha ya mbhombho yabhi. Muyela ni amani miongoni mwa yhomo.
स्वकर्म्महेतुना च प्रेम्ना तान् अतीवादृयध्वमिति मम प्रार्थना, यूयं परस्परं निर्व्विरोधा भवत।
14 Tukabhasii, ndhongo: mubhaonyai bhabhilotalepi molimoli, mbhapelai miteema yabhakatili tamaa, mbhasaidilai bhabhayele bhayonge, muyelai mm'bhavumilivu kwa bhoa.
हे भ्रातरः, युष्मान् विनयामहे यूयम् अविहिताचारिणो लोकान् भर्त्सयध्वं, क्षुद्रमनसः सान्त्वयत, दुर्ब्बलान् उपकुरुत, सर्व्वान् प्रति सहिष्णवो भवत च।
15 Mulangai akotokuya munu yuoayola yailepa libaya kwa libaya kwa munu yuoayola. Badala yake, mfwanyai ghaghayele ni mema kwakila mmonga bhinu ni bhanu bhoa.
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।
16 Muhobholelai magono ghoa.
सर्व्वदानन्दत।
17 Musomai bila kukoma.
निरन्तरं प्रार्थनां कुरुध्वं।
18 Munshukulai kyala kwa lijambo, kwandabha agha ghoa ndo mapenzi gha kyala kwayhomo kup'etela Yesu Kristu.
सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
19 Msiuyemeki Roho.
पवित्रम् आत्मानं न निर्व्वापयत।
20 Msiudhalau bhunabii.
ईश्वरीयादेशं नावजानीत।
21 Mghajalibuayi mambo ghoa. Mlikamulai laliyele liyema.
सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।
22 Mjiyepusiayi kwa lalibhonekana kiuovu.
यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।
23 kyala wa amani abhakamilisiayi kup'etela utakatifu. Roho, nafsi ni mbhele vifunzibhwai papayehe ni mawaa kwa kuhida Bwana wayhoto Yesu Kristu.
शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।
24 Muene ya abhakutili ndo muaminifu, muene ndo wakuliketa.
यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।
25 Ndhongo, mtusomelai kabhele.
हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।
26 Mbhasalimilai bhalongo bhoa kwa libusu lakitakatifu.
पवित्रचुम्बनेन सर्व्वान् भ्रातृन् प्रति सत्कुरुध्वं।
27 Nikabhasii kup'etela Bwana kuwa barua eye isomebhua you kwa bhalongo bhangu bhoa.
पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि।
28 Neema ya Bwana Yesu Kristu iyelai pamonga ni muenga.
अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रते युष्मासु भूयात्। आमेन्।

< 1 Wathesalonike 5 >