< 1 Petro 1 >
1 Petro ntume ghwa Yesu Kristu, kwa bhahesya bha bhutawanyiko, kwa bhateule, mu ponto j'hioha, Galatia, kapadokia, Asia ni Bithinia.
पन्त-गालातिया-कप्पदकिया-आशिया-बिथुनियादेशेषु प्रवासिनो ये विकीर्णलोकाः
2 Kutokana ni bhufahamu bhwa K'yara, Tata kwa kutakasibhwa ni Roho Mtakatifu, kwa bhutiifu bhwa Yesu Kristu, ni kwa kunyunyusibhwa muasi bhwake. Neema ij'hieghe kwa j'homu, ni amani j'hinu j'hij'honge sikaghe.
पितुरीश्वरस्य पूर्व्वनिर्णयाद् आत्मनः पावनेन यीशुख्रीष्टस्याज्ञाग्रहणाय शोणितप्रोक्षणाय चाभिरुचितास्तान् प्रति यीशुख्रीष्टस्य प्रेरितः पितरः पत्रं लिखति। युष्मान् प्रति बाहुल्येन शान्तिरनुग्रहश्च भूयास्तां।
3 K'yara Tata ghwa Bhwana ghwitu Yesu Kristu abarikibhuaghe. Mubhubhaha bhwa rehema j'hiake, atupelili kuhogoleka kabhale kwa bhujasiri bhwa urithi kup'etela bhufufuo bhwa Yesu Kristu mu bhafu,
अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो
4 kwa bhurithi bhwa bhubeli kuj'hangamila, bhwibeta kuj'halepi nibhuchafu bhwala kup'hangika. Bhuhifadhibhu kumbinguni kwa ndabha j'hinu.
ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,
5 Kwa bhuweza bhwa K'yara mwilendibhwa kup'hetela imani kwa bhwokovu ambabho bhuj'hele tayari kufunulibhwa munyakati sya mwisho.
यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।
6 Muhobholelai e'le ingawaje henu ni lazima kwa muenga kwipeleka huzuni mu majaribu gha Aina mbalimbali.
तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।
7 Ej'he, kwa ndabha imani j'hinu j'hbhwesiaghe kujaribibhwa imani ambaj'ha j'ha thamani kuliko dhahabu, ambaj'ho j'hij'hagha mu muoto ambhabho ta j'hijaribu imani j'hinu. Ej'he j'hitokela ili imani j'hinu j'hibhwesiaghe kuhogola sifa bhutukufu ni heshima mubhufunuo bhwa Yesu. Kristu.
यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।
8 Mumbuene dumu muene, lakini mun'ganili. Mukambona lepi henu, lakini mwikiera lwa muene na muhobhwiki muni kwa furaha ambaj'ho 'himemili bhutukufu.
यूयं तं ख्रीष्टम् अदृष्ट्वापि तस्मिन् प्रीयध्वे साम्प्रतं तं न पश्यन्तोऽपि तस्मिन् विश्वसन्तो ऽनिर्व्वचनीयेन प्रभावयुक्तेन चानन्देन प्रफुल्ला भवथ,
9 Henu mwij'hambelela mwibhene matokeo gha imani j'hinu bhokovu bhwa nafsi syinu.
स्वविश्वासस्य परिणामरूपम् आत्मनां परित्राणं लभध्वे च।
10 Manabii bhalondili ni kuk'hota kwa makini kuhusu bhwokovu obho, kuhusu neema ambaj'ho ngaj'hij'he j'ha muenga.
युष्मासु यो ऽनुग्रहो वर्त्तते तद्विषये य ईश्वरीयवाक्यं कथितवन्तस्ते भविष्यद्वादिनस्तस्य परित्राणस्यान्वेषणम् अनुसन्धानञ्च कृतवन्तः।
11 Bhalondili kumanya ndo aina gani j'ha bhwokovu ngabhubudili. Bhalondili pia kumanya ni muda gani roho ghwa Kristu j'ha aj'hele mugati mwabhene aj'hele ilongela kiki nabhu. E'j'he j'haj'hele jbiomela wakati ikabhajobhela mapema kuhusu malombosi gha Kristu ni bhutukufu ambabho ngaumfwatili.
विशेषतस्तेषामन्तर्व्वासी यः ख्रीष्टस्यात्मा ख्रीष्टे वर्त्तिष्यमाणानि दुःखानि तदनुगामिप्रभावञ्च पूर्व्वं प्राकाशयत् तेन कः कीदृशो वा समयो निरदिश्यतैतस्यानुसन्धानं कृतवन्तः।
12 J'hafunulibhu kwa manabii kuj'ha bhaj'hele bhakaghatumikila mambo agha na sio kwa ndabha j'ha bhene, bali kwa ndabha j'hinu- masimulizi gha mambo agha kup'hetela bhala bhabhileta injili kwa muenga kwa nj'hela j'ha Roho N'takatifu j'heatumibhu kuh'omela kumbinguni, mambo ambagho hata malaika bhinyonywa kufunulibhwa kuake.
ततस्तै र्विषयैस्ते यन्न स्वान् किन्त्वस्मान् उपकुर्व्वन्त्येतत् तेषां निकटे प्राकाश्यत। यांश्च तान् विषयान् दिव्यदूता अप्यवनतशिरसो निरीक्षितुम् अभिलषन्ति ते विषयाः साम्प्रतं स्वर्गात् प्रेषितस्य पवित्रस्यात्मनः सहाय्याद् युष्मत्समीपे सुसंवादप्रचारयितृभिः प्राकाश्यन्त।
13 Henu mfungai misana ghya akili syinu. Mujhiaghe bhatulivu mu fikra syinu. Muj'hieg`ae ni bhusisya nkamilifu mu neema ambaj'ho j'hibeta kuletibhwa kwa j'homu wakati bhwa kufunuliwa kwa Yesu Kristu.
अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।
14 Kama bhana bhatiifu msifungibhu mwibhene ni tamaa ambasyo mwasifwatili bhwakati mdutili bhufahamu.
अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति
15 Lakini kama vile j'haabhakutili kya aj'hele ntakatifu namu, pia muj'hiaghe bhatakatifu mu tabia j'hinu j'hioha maishani.
यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।
16 Kwa kuj'ha j'hijhandikibhu, '“Mj'hiaghe bhatakatifu, kwa ndabha nene ne ntakatifu”.
यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।
17 Na kama mwikuta “tata” j'hola j'hihukumu kwa haki kul'engana ni mbombo j'ha kila munu, kunyenyekela.
अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।
18 Mumanyili kuj'ha j'haj'hedumu, kwa fedha au dhahabu - fenu fyafijhonangika - ambafyo mkombolibhu kuh'omela mu tabia syinu sya bhujinga ambasyo mwamanyili kuh'omela kwa bha tata bhinu.
यूयं निरर्थकात् पैतृकाचारात् क्षयणीयै रूप्यसुवर्णादिभि र्मुक्तिं न प्राप्य
19 Lakini mkombolibhu kwa muasi j'ha litengo lya Kristu, kama j'ha likondoo lyalibelikuj'ha ni hila bhwala bhuifu.
निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।
20 Kristu asalibhu kabla j'ha misingi ghya dunia, lakini magono agha gha mwisho, afunulibhu kwa muenga.
स जगतो भित्तिमूलस्थापनात् पूर्व्वं नियुक्तः किन्तु चरमदिनेषु युष्मदर्थं प्रकाशितो ऽभवत्।
21 Mukankiera k'yara kup'helela muene, ambaj'he ampelili bhutukufu ili kuj'ha imani j'hinu ni bhusisya bhuj'hiaghe kwa k'yara.
यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।
22 Mmbombili nafsi syinu kuj'ha kinofu kwa bhutii bhwa bhukweli, kwa dhumuni lya luganu lwa kilongobhi lyalij'hele ni bhunyoofu, Henu mgananai kwa makaghoha kuh'omela mu miteema.
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
23 Mmalili kuhogoleka mara gha bhubhele, si kwa mbeyu j'haj'hiharibika, lakini kuhoma mu mbeyu j'haj'hiyonangeka lepi, kup'helela bhusima bhwa litobhi lya k'yara lyalisiele. (aiōn )
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः। (aiōn )
24 Kwa maana “mibhele ghiogha ndo kama mat'ondo, ni bhutukufu bhwake bhouha ni kama liua lya lit'ondo. Lit'ondo linyauka ni liua libina.
सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च।
25 Lakini lilobhi lya Bwana libakila milele.” Obho ndo bhujumbe ambabho bhwatangasibhu kama injili kwa muenga. (aiōn )
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं। (aiōn )