< 1 Wakorintho 9 >
1 Nene si huru? Nene si mtume? Nene nsmbwene lepi Yesu Bwana watete? muenga si matunda gha mbombo ya nene katika Bwana?
अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?
2 Ikiwa nene si mtume kwa bhangi angalau ni mtume kwa yhomo muenga. Kwa maana muenga ni uthibitisho wa utume wanene katika Bwana.
अन्यलोकानां कृते यद्यप्यहं प्रेरितो न भवेयं तथाच युष्मत्कृते प्रेरितोऽस्मि यतः प्रभुना मम प्रेरितत्वपदस्य मुद्रास्वरूपा यूयमेवाध्वे।
3 Obho ndio utetezi wanene kwa bhala bhakanichunguza nene.
ये लोका मयि दोषमारोपयन्ति तान् प्रति मम प्रत्युत्तरमेतत्।
4 Je tuyelepi ni haki ya kulya ni kunywa?
भोजनपानयोः किमस्माकं क्षमता नास्ति?
5 Tuyelepi ni haki kutola ndala ya amini kama yakibhikheta mitume bhangi, ni bhalongo bha Bwana, ni Kefa?
अन्ये प्रेरिताः प्रभो र्भ्रातरौ कैफाश्च यत् कुर्व्वन्ति तद्वत् काञ्चित् धर्म्मभगिनीं व्यूह्य तया सार्द्धं पर्य्यटितुं वयं किं न शक्नुमः?
6 Au ni nene namwene ni Barnaba ambavo twipasibhwa kufuanya mbombo?
सांसारिकश्रमस्य परित्यागात् किं केवलमहं बर्णब्बाश्च निवारितौ?
7 Niani yaifuanya ya muene? Ni niani yaipanda mzabibu na akolokulya matunda ghaki? Au ni niani yaichunga likundi yaibela kunywa maziwa ghaki?
निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?
8 Je nijobha agha kwa mamlaka gha kibinadamu? Sheria ni yhene yijobha hee naha?
किमहं केवलां मानुषिकां वाचं वदामि? व्यवस्थायां किमेतादृशं वचनं न विद्यते?
9 Kwa ndabha iyandikibhu katika sheria ya Musa, “Kolokuikhonga ng'ombi kinywa payilya nafaka.” Ni ukueli kwamba apa K'yara ijali ng'ombi?
मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?
10 Au je ijobhalepi kwa ajili ya tete? ujandikibhu kwa ajili ya tete, kwa ndabha yhola yailheme nafaka yikampasa kulhema kwa matumaini, ni muene yaifuna yikampasa afunai kwa matarajio gha kushiriki mu mavuno.
किं वा सर्व्वथास्माकं कृते तद्वचनं तेनोक्तं? अस्माकमेव कृते तल्लिखितं। यः क्षेत्रं कर्षति तेन प्रत्याशायुक्तेन कर्ष्टव्यं, यश्च शस्यानि मर्द्दयति तेन लाभप्रत्याशायुक्तेन मर्द्दितव्यं।
11 Ikiwa twapandili fhenu fya rohoni miongoni mwayhomo, Je! Ni lisu libhaha kwa tete tukavunai fhenu fya mumbhele kuhoma kwa yhomho?
युष्मत्कृतेऽस्माभिः पारत्रिकाणि बीजानि रोपितानि, अतो युष्माकमैहिकफलानां वयम् अंशिनो भविष्यामः किमेतत् महत् कर्म्म?
12 Ikiwa bhangi bhakakabhili haki eye kuhoma kwa muenga, Je! tete si zaidi? Hata naha, tukadai hee haki eye. Badala yiaki, twavumilili mambo ghoa badala ya kuya kikwazo kya injili ya Kristu.
युष्मासु योऽधिकारस्तस्य भागिनो यद्यन्ये भवेयुस्तर्ह्यस्माभिस्ततोऽधिकं किं तस्य भागिभि र्न भवितव्यं? अधिकन्तु वयं तेनाधिकारेण न व्यवहृतवन्तः किन्तु ख्रीष्टीयसुसंवादस्य कोऽपि व्याघातोऽस्माभिर्यन्न जायेत तदर्थं सर्व्वं सहामहे।
13 Mumanyili lepi ya kuwa bhoa bhabhifuanya mbombo hekaluni? bhikabha kyakulya kya bhene kuhoma hekaluni? Mumanyili lepi ya kuwa bhoa bhabhitenda mbombo madhabahuni bhikabha sehemu ya khela kakitolibhu madhabahuni?
अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद?
14 Kwa jinsi eyu eyu, Bwana alaghisi ya kuwa bhoa bhoa bhabhikaitangasya injili sheriti bhakabhai kuishikutokana ni eyu injili.
तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।
15 Lakini nikabhadai haki sioa esu. Na niyandika hee agha ilii jambo lilyoha lhela lifuanyikai kwa ajili ya nene. Ni heri nene nifwai kuliko munu yuywoha kubatilisya khoni kujisifu kwa nene.
अहमेतेषां सर्व्वेषां किमपि नाश्रितवान् मां प्रति तदनुसारात् आचरितव्यमित्याशयेनापि पत्रमिदं मया न लिख्यते यतः केनापि जनेन मम यशसो मुधाकरणात् मम मरणं वरं।
16 Maana ikiwa nihubiri injili, niyelepi ni sababu ni lazima nifuanya naha, ni ole wangu nikabelai kuhubiri injili!
सुसंवादघेषणात् मम यशो न जायते यतस्तद्घोषणं ममावश्यकं यद्यहं सुसंवादं न घोषयेयं तर्हि मां धिक्।
17 Kwa maana nikafuanyai naha kwa hiari ya nene, nuja ni thawabu. Lakini ikiwa si kwa hiari, nakhona nujele ni jukumu lanipelibhu kuya wakili.
इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।
18 Basi thawabu yanene kiki? ya kuwa panihubiri, nilola kuipisya injili pasipo gharama ni bila kutumila kwa utimilifu wa haki ya nene yaniyenayu mu injili.
एतेन मया लभ्यं फलं किं? सुसंवादेन मम योऽधिकार आस्ते तं यदभद्रभावेन नाचरेयं तदर्थं सुसंवादघोषणसमये तस्य ख्रीष्टीयसुसंवादस्य निर्व्ययीकरणमेव मम फलं।
19 Maana japo niyele huru kwa bhoa, nafuanyiki mtumwa wa bhoa, ili kwamba nibhuesyai kubha kabha bhingi zaidi.
सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।
20 Kwa bhayahudi wayele kama myahudi ili nikabhakabhai bhayahudi kwa bhala bhabhayele chini ya sheria nayele kama mmonga wa bhene yayele chini ya sheria ili nibhakabhai bhala bhabhayele chini ya sheria. Nafuanyili naha ingawa nene binafsi nayelepi chini ya sheria.
यिहूदीयान् यत् प्रतिपद्ये तदर्थं यिहूदीयानां कृते यिहूदीयइवाभवं। ये च व्यवस्थायत्तास्तान् यत् प्रतिपद्ये तदर्थं व्यवस्थानायत्तो योऽहं सोऽहं व्यवस्थायत्तानां कृते व्यवस्थायत्तइवाभवं।
21 Kwa bhala bhabhayele nje ya sheria, nayele kama mmonga wa bhene nje ya sheria, ingawa nene binafsi nayelepi nje ya sheria ya K'yara, bali chini ya sheria ya Kristu. Nafuanyili naha ili nibhakabhai bhala bhabhayele nje ya sheria.
ये चालब्धव्यवस्थास्तान् यत् प्रतिपद्ये तदर्थम् ईश्वरस्य साक्षाद् अलब्धव्यवस्थो न भूत्वा ख्रीष्टेन लब्धव्यवस्थो योऽहं सोऽहम् अलब्धव्यवस्थानां कृतेऽलब्धव्यवस्थ इवाभवं।
22 Kwa bhayele bhanyonge, ili nayele mnyonge ili nibhakabhai bhabhayele bhanyonge. Niyele hali sioa kwa bhanu bhoa ili kwa njela syoa nikabhai kubhaokola baadhi.
दुर्ब्बलान् यत् प्रतिपद्ये तदर्थमहं दुर्ब्बलानां कृते दुर्ब्बलइवाभवं। इत्थं केनापि प्रकारेण कतिपया लोका यन्मया परित्राणं प्राप्नुयुस्तदर्थं यो यादृश आसीत् तस्य कृते ऽहं तादृशइवाभवं।
23 Ninene nifuanya mambo ghoa kwa ajili ya injili, ili nikabhai kushiriki katika baraka.
इदृश आचारः सुसंवादार्थं मया क्रियते यतोऽहं तस्य फलानां सहभागी भवितुमिच्छामि।
24 Mumanyili lepi ya kuwa mu mbio bhoa bhabhishindana bhipinga mbio, lakini yaipokela tuzo ni mmonga? Henu mkembhelai mbio ili mkabhai tuzo.
पण्यलाभार्थं ये धावन्ति धावतां तेषां सर्व्वेषां केवल एकः पण्यं लभते युष्माभिः किमेतन्न ज्ञायते? अतो यूयं यथा पण्यं लप्स्यध्वे तथैव धावत।
25 Mwana michezo kajizuila mu ghoa pauja mu mafunzo. Abhu bhifuanya naha ili bhapokelai taji yaiharibika, lakini tete twivembhela hela ili tukabhaa taji yaibela kuharibika.
मल्ला अपि सर्व्वभोगे परिमितभोगिनो भवन्ति ते तु म्लानां स्रजं लिप्सन्ते किन्तु वयम् अम्लानां लिप्सामहे।
26 Henu nene nikhembhela lepi bila sababu au ni kukomana numi kama kutobha mpongho.
तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
27 Lakini ikautesya mbhele wa nne ni kuufuanya kama mtumwa, ili kwamba nijapokwisha kubhahubiri bhangi, nene na muene ni kholho kuya wa kubelekilibhwa.
इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।