< Warumi 15 >
1 Panogile yufwe tuliena makha tupiembe uvuvivi wa vavo valievavule amakha.
balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
2 Khila munu mughati umwu panoghile ukhunoghele paninie uvyali pawipi nu mwene, upielile uvunonu akhavombeliwe.
asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
3 Ulwa khuva uKlisiti vope sakhanoghele mwene. Nduvuliesimbiwe, “Amadusi uguvakhakhudukhile uve nikhaghupielile une.”
yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
4 Ulwa khuva ghoni aghatalile ughusimbiwa ghasimbiwe ukhuta tumanyilaghe ufwe, ukhuta tuvinchaghe nukhununala nulunonchekhencho ulwa vusimbe tukhave ukhununala.
aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
5 UNguluve uvyalie nuluhuvilo nukhununancha avatange ukhunchova pwu paninie yuomwe khwa yuomwe ukhungonga uKlisiti uYesu.
sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
6 Khunumbula yeimo na khundamo guumo muve vakhughinia uNguluve Udada va Nkhuludeva veitu uYesu Klisiti.
yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
7 Pwu mwupielilanilage yumwe khwa yumwe, nduvu uYesu Klisiti avupielile, ukhuta uNguluve aghiniwagwe.
aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
8 Ulwa khuva ninchova niita uKlisiti avombikhe intangieli va kwiedihana ukhukhegheta pavuyielweli uwa Nguluve. Ukhuta nchidulukhe iendaghilo inchuvapokhile avadada veto,
yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
9 hange ukhuta avanyampanji vamwiemikhaghe uNguluve khu khisa kya mwene. Nduvuliesimbiwe, “Ulwa khuva nilakhusana pa vanyapanji nune nielemba ilitawa lyakho.”
tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
10 Hange ninchova, “Muhovokhaghe, mwievapanji, pwu paninie navanu avamwene.”
aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
11 Hange, “Umwe mwievanyapanji, munghiniaghe unkhuludeva, umwe mwievanu mwivono mumwiedikhaghe.”
punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
12 Hange u Isaya inchova, “Khila khumila ikhikho ikya Yese, umwene vyalaluta khulongoncha. Avanyapanji vu avanyapanji vikhunguvilagha.”
apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
13 Umwene uNguluve vivaluhuvilo avadienche ulunonchehencho mukhwidikha, mughendelelaghe nduhuvielo, mu makha agha Mepo umbalanche.
ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
14 Valukholo lwango nikhuvavula ukhuta nielumanyile ukhuva mudieghile ulughano. Mulienuluhala lwoni hange mukhiemanyile ukhuvungana.
hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
15 Hange nikhuvasiembiela ukwietanga uluvafu ulwa kalata iyie, nikhuvakhumbusya khulusayo ulunupielile khwa Nguluve.
tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
16 Ukhuva nive munu valutanghielo khuvanyapanji, nielievombele ielivangili ilya Nguluve imbombo iya vutekhenchi, ukhuva avanyapanji vave nekhelo iyiediekhiwe, yienga valanchiwe nu Mepo umbalanche.
bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17 Khumbe nienoghile ukwieghienia mwa Klisiti u Yesu pavulongolo pa Nguluve.
īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
18 Ulwa khuva saniekhaghele ukhutambula eilimenyu lielyo savombile uKlisiti khu mbombo yango, avapanji viedikhaghe khumamenyu na khumbombo,
bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
19 khumakha aghakhuvonesya ifidegho, mu makha agha Mepo umbalanche. Ukhuhuma khu Yerusalemu, na mundokhanji khanji, ukhudugha khu ililiko nimalile ukhulumbilila eilivangili ilya Klisiti khuvuvalanche.
kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20 Nienghetange ukhulumbilila ielivanghieli, nielekhe ukhulumbiliela upwu ilitawa ilya Klisiti vamalile ukhulitambula, ulwa khuva uyuninchengagha mundwuto ulwa munu uyuonghe.
anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
21 Bakho nduvuliesimbiwe ukhuta, khuvala vavo savalie phulikhe ielimenyu ilya mwene vikhulievonagha, hange vavo savalumbielieliwe viekhulimanyagha.”
yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
22 Inchi nchunchikhaviekhile ukhuta une vansighaghe ukwincha khulyumwe.
tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
23 Ukhuva lino, nielievuvule unsiekhi khunu, hanghe iemyakha minghi nikhale nuvufumbwe uwakhwincha khulyumwe.
kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
24 Unsiekhi gwoni ugwakhiva nieluta khu Hispania, (pwu yunikwincha khulyumwe) ulwa khuva nihuvila ukhuvavona umwe vunighenda nu khukheliekhiwa numwe, enumbula yango yighute khulyumwe padebe.
spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
25 Leino niluta tasi ku Yerusalemu nikhavatange avanyapanji.
kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
26 Ulwakhu panoghile khuvanu avakhu Makedonia nava Akaya ukhuvomba ukhuhanghilanila khuva vavalanche avaliekhu Yerusalemu vavo vaghanchu.
yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
27 Ena, panogile, hange vavile nuonkhole khuvene. Ulwa khuva avanyapanji vahangile ukhuvomba imbo inchavene incha munumbula, panoghile ukhuvavombela imbombo inchavene incha mbielie.
ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
28 Pwu ninghamale imbombo eiyo, nukhuviekha ikhimanyilo isekhe ieyo, nighendela khulyumwe, ukhuluta khu Hispania.
atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
29 Une nilumanyile ukhuta nienhinche khulyumwe, nikwincha nikhuvagheghela ulusayo ulwa Klisiti.
yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
30 Valukholo lwango, nikhuvadovela khu Untwa veitu u Yesu Klisiti, nulughano ulya Mepo, mwietangaghe pwu paninie nune ukhundovela khwa Nguluve.
hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
31 Ukhuta niepokhiwe paninie navala avasavikwiedhikha khu Yudea, hanghe uvuvombeli wango uvunielienawo khu Yerusalemu wiedhiekhiewe na vavalanche.
yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
32 Pwu nienche khulyumwe nuluhekhelo, nduvuinogwa uNguluve, pwu nikhaghatalukhe paninie numwe.
tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
33 UNguluve uvalunonchehencho avinchaghe numwe mwevoni. Amina
śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|