< Malekha 1 >
1 Uvwu vwu vutengulilo wa limenyu lya Yiisu Kriste, Nswambe va Nguluve.
Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|
2 Ndavwuwa lesimbiwe nu nyamalago Yesaya, “Lole nihonsuha unsuhiwa vangu mumbolongolo hulyove, unyahutesania enjela yakho.
bhaviSyadvAdinAM granthESu lipiritthamAstE, pazya svakIyadUtantu tavAgrE prESayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|
3 Elimenyu lya munu uveikhwelanga ndodasi, “Mmalesyage injela ya Ntwa; mgolosyage injela incha mwene.”
"paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH||
4 O Yohani ainchile, alekuncha ndodasi nu hulumbilila ulyancho ulwa khupela khu lusyekhelo lwa mbivi.
saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaM manOvyAvarttakamajjanasya kathAnjca pracAritavAn|
5 Ekhelunga khoni ekhya Yudea na avanu voni ava mu Yerusalemu valutile khumwene. Valekhyonchiwa nnmwene ndugaasi ulwa Yordani, valechupela imbivi incga vene.
tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|
6 O Yohani afwalaga umwenda gwa lwage lwa ngamia nu ombote gwa ngwembe mukhivina lchya mwene, alinchaga imanji nu wukhi vwa mwinyasi.
asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|
7 Alumbilile nu khuta, “Pwale yomo uveikhwincha munsana nndyone unyamakha agalutelile khulyone, one saniwesya ukhugundame nu ukhuhudula indegekhe incha vilatu ifya mwene.
sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|
8 One navoochiche na amagasi, leno umwene ikhovonchaga umwe nu umepo umbalache.”
ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|
9 Yakhomile amanchova agoo ukhuta Yiisu ainchile ukhukhuma Nazareti eya Galileya, pwu aonchiwe nu Yohani mundugasi ulwa Yolodani.
aparanjca tasminnEva kAlE gAlIlpradEzasya nAsaradgrAmAd yIzurAgatya yOhanA yarddananadyAM majjitO'bhUt|
10 Imisekhe Yiisu wikhwinamkha ukhukhuma mu ndugasi, akhavona khukhyanya khule mwanchi nu umepo ikhwikha pakhyanya pamwene ndekhengundya.
sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|
11 Elimenyu lekhakhuma khukyanya, “Uve ole Nswambago vegane. Nekhuganile uvwe.”
tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva|
12 Usekhe gugwa umepo akhamwomelencha ukhuluta khulodasi.
tasmin kAlE AtmA taM prAntaramadhyaM ninAya|
13 Avile khuludasi amanchuva arobaini, alekhugeliwa nu Ntavangwa u setano. Ale pupaninie ni ifikanu ifya mwinyasi, pwu avasukhiwa valekhuntangela.
atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|
14 Pwu vwu ibatiwe Yohani, u Yiisu akhincha khu Galileya alekhulumbilela alimenyu lya Nguluve,
anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,
15 Alekhuta, “Unsekhe gusilile, uludeva lwa Nguluve lukhegelile. Pelega nu khwidika elimenyu.”
kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|
16 Vwuilotanincha ndukhanji mwanyanja eya Galileya, akhambona u Simoni nu olokhololwe u Ndeleya vilakhela inyafu incha vene mu nyanja ulwa khuva vavombaga embombo eya khulova.
tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat,
17 Yiisu akhavavola ukhuta, “Mwinchage, mung'ongage, nikhovavekha ukhuva valovi va vanu.”
yuvAM mama pazcAdAgacchataM, yuvAmahaM manuSyadhAriNau kariSyAmi|
18 Unsekhe gugwa vakhanchilekha inyafu valekhunkonga.
tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|
19 U Yiisu walotile pavutali padebe, akhambona u Yakobo unswambe va Zebedayo nu Yohani alokololwe; vale mu mbwato valekhutenda inyafu.
tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|
20 Na vope akhavelanga vahandekha u Dada vavene u Zebedayo mu bwato na avavombi avagongoliwa, vakhankonga.
tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|
21 Vovanchifikhe hu Kaperinaumu, elinchuva lya isabato, u Yiisu akhingila mu sinagogi mukhumanyisya.
tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
22 Valeswigila lelyo alemanyisye, ulwa khuva alekhuvamanyisya ndu munu unyalulagelo sandavovwa vavimanyisya amasimbi.
tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|
23 Unsekhe gugwa khwale nu munu mu sinagogi lya vene uveale ni mepo imbivi, pwu akhaywega,
aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
24 Akhata, “Tulene khehi ekhya huvomba nuve, Yiisu va Nazareti? Winchile khukhutoyancha? Nekhumanyile ule veni. Uve ulembalanche vemwene va Nguluve!”
bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
25 U Yiisu akhanchibencha imepo nu khunchova, “Nunala mukhome mgati mumwene!”
tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca|
26 Pwu imepo embivi yekhagwisya pasi nu ikhahuma mumwene vwu ilelo khu limenyu elya pa kyanya.
tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtya nirjagAma|
27 Avanu voni valekhuswiga, pwu valekhuvonchana khela munu, “Khenu kheli ekhe? Lumanyisyo ulopya ulunyalulagilo? Ulwa khulagila imepo imbivi ukhumpwulikha!”
tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|
28 Elimenyu lya mwene likhamanyekhekha ekhelunga khyoni khya Galileya.
tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|
29 Unsekhe gugwa vwa khomile mu sinagogi, vakhingila mbunchenge uvwa Simioni nu Ndeleya vovale nu Yakobo nu Yohani.
aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH|
30 Leno ukwive va Simioni alekhogona avile ne khoma, pwu unsekhe gugwe vakhambula u Yiisu.
tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|
31 Pwu akhincha, akhamwibata ekhevokho, nu khumwinula; ekhoma yekhakhega, akhatengula ukhuvatangela.
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
32 Lyakhemikhe elijuva volesemile, vakhandetela avanu voni avale watamu, avange avale ni mepo imbivi.
athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaM sarvvAn rOgiNO bhUtadhRtAMzca samAninyuH|
33 Ikhelunga khyoni wakhalundamana pwu paninie pa ndyango.
sarvvE nAgarikA lOkA dvAri saMmilitAzca|
34 Akhavapokha vingi avale vatamu va vitamu nu ukhuvahencha imepo ukhunchova, ulwa khuva nchamanyile.
tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAra tathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSEdha ca yatOhEtOstE tamajAnan|
35 Akhalavela ukhusisismkha panavusiku, vwu khunchige ne khisi; akhahega akhaluta pa vwukhale akhesaya ukhwe.
aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|
36 Simioni na voni avale paninie nu mwene valekhondonda.
anantaraM zimOn tatsagginazca tasya pazcAd gatavantaH|
37 Vakhambona nu khumbula, “Ukhuta voni vikholonda”
taduddEzaM prApya tamavadan sarvvE lOkAstvAM mRgayantE|
38 Akhavavola, “Tuvokhe pavunge, khunji mumbojenge, pwu nelumbilela nukhwa. Khyomene ninchile apa.”
tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|
39 Akhalota akhagendela Galileya yoni, alekhulumbelela mu masinagogi gavene nu ukhunchibencha imepo.
atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|
40 Unyabuuba yumo akhincha khumwene. Alekhodova; akhafugama nu khuta, “INgave vwinogwa, umbombe neve nonu.”
anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|
41 Vwuikhulugiwa ne khisa, u Yiisu akhagolosya ekhevokho khya mwene akhankolela, akhata, “Ninogwa. Uvwe nonu.”
tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa
42 Unsekhe gugwa ubuuba vukhakhega, akhava nonu.
mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat|
43 Yiisu akhambolanincha ukhuta akhege unsekhe gugwa,
tadA sa taM visRjan gAPhamAdizya jagAda
44 Akhambula ukhuta, “Usite ukhonchova elimenyu khwu munu yeyone, pwu lotaga, ukhevonesye khuvatekhenchi, ukhakhumie enekhelo eya uvuvalanche ndavovwa alagile u Mose, yeve luvonekhelo khuvene.”
sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|
45 Pwu alekhuluta nu khutengula ukhupangila khela munu elimenyu lichadala khwoni pwu u Yiisu akhalemwa ukhwingila khuvulegefu mumbunchenge. Pwu akhatama aponu pavukhale avanu vakhincha khumwene ukhuhuma ukhyoni.
kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|