< Lukha 13 >

1 Khunsikhi gugugwa, khwale na vanu avambulile ukhuta avagalatia avu u Pilato avabudile nu khuhanjaniya nu khisa gwavo ne ni vyavupe.
apara nca piilaato ye. saa. m gaaliiliiyaanaa. m raktaani baliinaa. m raktai. h sahaami"srayat te. saa. m gaaliiliiyaanaa. m v. rttaanta. m katipayajanaa upasthaapya yii"save kathayaamaasu. h|
2 U Yisu aandile nu khuvavula, “Lino mwita avagalatia avo vale nu vutula nogwa ukhulutilila avagalatia avange voni khe mene vupilile nu vavivi iuwa?
tata. h sa pratyuvaaca te. saa. m lokaanaam etaad. r"sii durgati rgha. titaa tatkaara. naad yuuya. m kimanyebhyo gaaliiliiyebhyopyadhikapaapinastaan bodhadhve?
3 Bakho, nikhuvavula, nete mungave samkhute, umwe ayumwiyaga vutevule.
yu. smaanaha. m vadaami tathaa na kintu mana. hsu na paraavarttite. su yuuyamapi tathaa na. mk. syatha|
4 Upu vale avanu “18” khusiloomu upu unara gwagyile nu khuvabudi pumsaga ukhuta avene vale nuvulula nogwa ukhulutilila khu vanu avange khu Yerusalemu?
apara nca "siilohanaamna uccag. rhasya patanaad ye. a.s. taada"sajanaa m. rtaaste yiruu"saalami nivaasisarvvalokebhyo. adhikaaparaadhina. h ki. m yuuyamitya. m bodhadhve?
5 Bakho, une ninchova, mungalekhe ukhukhuta, umwe mwivoni punikhwavela.
yu. smaanaha. m vadaami tathaa na kintu mana. hsu na parivarttite. su yuuyamapi tathaa na. mk. syatha|
6 U Yisu avavulile ikhikhwani ikhi, “Umunu umo ale ne libikhi avyalile khu khyalo khya mwene nu khuluta khulonda isekhe khukya na sapate.
anantara. m sa imaa. m d. r.s. taantakathaamakathayad eko jano draak. saak. setramadhya ekamu. dumbarav. rk. sa. m ropitavaan| pa"scaat sa aagatya tasmin phalaani gave. sayaamaasa,
7 Akhambula uvi alolelaga ikyalo, 'Lola, khu miakha gi datu nainchile nukhugela ukhulonda isekhe khu bikhi ugwa sanapate khinu. Udumule. Ulwa khuva gutela uvuvivi uwa khilunga?
kintu phalaapraapte. h kaara. naad udyaanakaara. m bh. rtya. m jagaada, pa"sya vatsaratraya. m yaavadaagatya etasminnu. dumbaratarau k. salaanyanvicchaami, kintu naikamapi prapnomi taruraya. m kuto v. rthaa sthaana. m vyaapya ti. s.thati? ena. m chindhi|
8 Uvi lolela ikyalo aandile nukhunchova ukhuta, 'Ugulekhe umwakha ugu nilinilile nu khuvikha imbolela, pakyanya.
tato bh. rtya. h pratyuvaaca, he prabho punarvar. sameka. m sthaatum aadi"sa; etasya muulasya caturdik. su khanitvaaham aalavaala. m sthaapayaami|
9 Gunguhupe isekhe umwakha ugukhwincha lunovu, pu; gungave saguhupa, ugide!”
tata. h phalitu. m "saknoti yadi na phalati tarhi pa"scaat chetsyasi|
10 Lino u Yisu ale nu khumanyisya khu vanu vaninye na vasinagogi khusikhi ugwa sabato.
atha vi"sraamavaare bhajanagehe yii"surupadi"sati
11 Lola, alepwale ujiu umo uvi ale ne miakha “18” ale ne mumbula inchafu, nu mwene ale abudiwe imbula mbaubo iyave nchaga na khukhwima.
tasmit samaye bhuutagrastatvaat kubjiibhuuyaa. s.taada"savar. saa. ni yaavat kenaapyupaayena. rju rbhavitu. m na "saknoti yaa durbbalaa strii,
12 U Yisu vuambwene, akhamwilanga, “akhambula, “Jiu, uvikhwe ukhuva mbulegefu ukhuhuma imbupepe wakho.”
taa. m tatropasthitaa. m vilokya yii"sustaamaahuuya kathitavaan he naari tava daurbbalyaat tva. m muktaa bhava|
13 Akhambikha amavokho gwa mwene pa kyanya pa mbili ugwa mwene akhimikha amavokho nu khuginiya Unguluve.
tata. h para. m tasyaa gaatre hastaarpa. namaatraat saa. rjurbhuutve"svarasya dhanyavaada. m karttumaarebhe|
14 Pu umbaha va sinagogi avipile ukhuva u Yisu aponinche umunu isikhu iya sabato. Lino umbaha va khilunga akhanda akhavavula avanyalulundamano, “Khulo isikhu 6 incha khuvomba imbombo. Mwinchage khupokhiwa wonela isikhu iya sabato. '
kintu vi"sraamavaare yii"sunaa tasyaa. h svaasthyakara. naad bhajanagehasyaadhipati. h prakupya lokaan uvaaca, sa. tsu dine. su lokai. h karmma karttavya. m tasmaaddheto. h svaasthyaartha. m te. su dine. su aagacchata, vi"sraamavaare maagacchata|
15 Utwa akhanda nu khunchava, “avanyagila vasikhuli nu mo ukhudindula ipunda yakho, isenga ukhuhuma khulipalo nu khwalongoncha ukhulua khwinuwa isikhu iya sabato?
tadaa pabhu. h pratyuvaaca re kapa. tino yu. smaakam ekaiko jano vi"sraamavaare sviiya. m sviiya. m v. r.sabha. m gardabha. m vaa bandhanaanmocayitvaa jala. m paayayitu. m ki. m na nayati?
16 Lino avahincha va Abrahamu, avuvene undugu akhungile khu miakha “18” lino wanogilwe ikhi khungilwa ikhyo khilekhe ukhudinduliwa isikhu iya sabato?”
tarhyaa. s.taada"savatsaraan yaavat "saitaanaa baddhaa ibraahiima. h santatiriya. m naarii ki. m vi"sraamavaare na mocayitavyaa?
17 Vu inchova amamenyu ago vala voni avabelile vakhavona soni, pu avanyalulundamano voni na vange valulutile ulwakhuva amambo agakhudega agu avombile.
e. su vaakye. su kathite. su tasya vipak. saa. h salajjaa jaataa. h kintu tena k. rtasarvvamahaakarmmakaara. naat lokanivaha. h saanando. abhavat|
18 U Yisu akhanchova, “Uvutwa wa Nguluve vukhwanine ne khikhi, vuwesya ukhukhwananincha ne khikhi?
anantara. m sovadad ii"svarasya raajya. m kasya sad. r"sa. m? kena tadupamaasyaami?
19 Nilindi mbegu iya haradai iyiatolile umunu umo nu khuyivyala mukyalo kya mwene nu khumela ukhuva libikhi ilivaha, ni ifidehe ifya khukhyanya vikhajenga uvufumba wavo mumasesi aga bikhi.
yat sar. sapabiija. m g. rhiitvaa ka"scijjana udyaana uptavaan tad biijama"nkurita. m sat mahaav. rk. so. ajaayata, tatastasya "saakhaasu vihaayasiiyavihagaa aagatya nyuu. su. h, tadraajya. m taad. r"sena sar. sapabiijena tulya. m|
20 Hange akhanchova, “Nu khukhwananincha nu vutwa uwa Nguluve?
puna. h kathayaamaasa, ii"svarasya raajya. m kasya sad. r"sa. m vadi. syaami? yat ki. nva. m kaacit strii g. rhiitvaa dro. natrayaparimitagodhuumacuur. ne. su sthaapayaamaasa,
21 Yale ukhuta khiluve ikhi udala atolile nu khuhanchaniya khuvigelelo fidatu “3” ifya vutine nu khutoga.”
tata. h krame. na tat sarvvagodhuumacuur. na. m vyaapnoti, tasya ki. nvasya tulyam ii"svarasya raajya. m|
22 U Yisu agendile imbunchengene vijiji munjila vuiluta khu Yerusalemu nu khuvamanyisya.
tata. h sa yiruu"saalamnagara. m prati yaatraa. m k. rtvaa nagare nagare graame graame samupadi"san jagaama|
23 Umunu umo avunchehe, “Itwa, vuvale avayakhiva vipokhiwa?” Lino akhavavula,
tadaa ka"scijjanasta. m papraccha, he prabho ki. m kevalam alpe lokaa. h paritraasyante?
24 “Witange ukhwingila ukhugendela undyango usekhele, ulwakhuva vingi yu vigela nu khusita ukhwingila.
tata. h sa lokaan uvaaca, sa. mkiir. nadvaare. na prave. s.tu. m yataghva. m, yatoha. m yu. smaan vadaami, bahava. h prave. s.tu. m ce. s.ti. syante kintu na "sak. syanti|
25 Nu sikhi ugwa undoleli va nyumba ukhima nu khudinda undyango, pu mukhwima khunji nu khugonga ndindulilo nu khunchova, Itwa, Itwa, tudindulile, umwene akhanda nu khuvavula, sanivamanyile umwe nu khuvuhuma.'
g. rhapatinotthaaya dvaare ruddhe sati yadi yuuya. m bahi. h sthitvaa dvaaramaahatya vadatha, he prabho he prabho asmatkaara. naad dvaara. m mocayatu, tata. h sa iti prativak. syati, yuuya. m kutratyaa lokaa ityaha. m na jaanaami|
26 Pu yumwinchova, Twalile nu khunywa khuvulongoo khu vene, wa manyisye khuvunchenge uweto.”
tadaa yuuya. m vadi. syatha, tava saak. saad vaya. m bhejana. m paana nca k. rtavanta. h, tva ncaasmaaka. m nagarasya pathi samupadi. s.tavaan|
27 Pu umwene akhavanda, sanivamanyile ukhumwihuma, hega khulyune, umwe mwivavomba imbivi!'
kintu sa vak. syati, yu. smaanaha. m vadaami, yuuya. m kutratyaa lokaa ityaha. m na jaanaami; he duraacaari. no yuuya. m matto duuriibhavata|
28 Khulova nu khulila nu khuheveta amino khusikhi ugulava mkhuvavona u Abrahamu, Isaka, Yakobo na avanyaalago voni khu vutwa u wa Nguluve, nu umwe yumwe mutagiwe khunji.
tadaa ibraahiima. m ishaaka. m yaakuuba nca sarvvabhavi. syadvaadina"sca ii"svarasya raajya. m praaptaan svaa. m"sca bahi. sk. rtaan d. r.s. tvaa yuuya. m rodana. m dantairdantaghar. sa. na nca kari. syatha|
29 Valincha ukhuhua khu vuhumo, na khuvusemo, khunena na khusikha, nu khugatalukha khu khisancha iya khya khulya ikya pa khimihe khu vutwa uwa Nguluve.
apara nca puurvvapa"scimadak. si. nottaradigbhyo lokaa aagatya ii"svarasya raajye nivatsyanti|
30 Ne lumanyile ukhuta uva khuvumalilo iva vakhuvumalilo.”
pa"syatettha. m "se. siiyaa lokaa agraa bhavi. syanti, agriiyaa lokaa"sca "se. saa bhavi. syanti|
31 Usikhiusupi, pongela gwiva gwaMafarisayo vainchilenu khumbula, “Luta nu khuhega apa ulwakhuva u Herode inogwa ukhubuda.”
apara nca tasmin dine kiyanta. h phiruu"sina aagatya yii"su. m procu. h, bahirgaccha, sthaanaadasmaat prasthaana. m kuru, herod tvaa. m jighaa. msati|
32 U Yisu akhanchova, “Mulutage mukhambule imbweha yila, 'Lola, nikhugavinga amanguluve nu khuvomba ukhuponiya ilelo na khilavo ne isikhu iya datu yu nivomba uvigane wango.
tata. h sa pratyavocat pa"syataadya "sva"sca bhuutaan vihaapya rogi. no. arogi. na. h k. rtvaa t. rtiiyehni setsyaami, kathaametaa. m yuuyamitvaa ta. m bhuurimaaya. m vadata|
33 Pu usikhi ugwa venchaga unonu khu khuvunogwe wango ukhuluta ilelo, khilavo na khusikhu iyikhongile khuvala avasavisayiwa ukhubuda unyamalago khutali ne Yerusalemu.
tatraapyadya "sva. h para"sva"sca mayaa gamanaagamane karttavye, yato heto ryiruu"saalamo bahi. h kutraapi kopi bhavi. syadvaadii na ghaani. syate|
34 Yerusalemu, Yerusalemu, veni uvibuda avanyamalago nu khuvatova na mawe vala avasuhiwa khulimwe, khalikhalingi nenogilwe ukhuvalunde maniya avana avadebe khulyu mwe ndi hukhu vuyilundamaniye inyamahukhu ifya pasi mumapapalilo aga hukhu, ingawa samwa nogwe ili.
he yiruu"saalam he yiruu"saalam tva. m bhavi. syadvaadino ha. msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku. tii nijapak. saadha. h sva"saavakaan sa. mg. rhlaati, tathaahamapi tava "si"suun sa. mgrahiitu. m kativaaraan aiccha. m kintu tva. m naiccha. h|
35 Lola, uvunjenge wakho vulekhiwe. Nune nikhuvavula, samukhawesye ukhumbona nu muyakhiva mwinchova 'Asayiwe uvikhincha khulitawa ilya ITWA.'”
pa"syata yu. smaaka. m vaasasthaanaani procchidyamaanaani parityaktaani ca bhavi. syanti; yu. smaanaha. m yathaartha. m vadaami, ya. h prabho rnaamnaagacchati sa dhanya iti vaaca. m yaavatkaala. m na vadi. syatha, taavatkaala. m yuuya. m maa. m na drak. syatha|

< Lukha 13 >