< 1 Yohani 2 >
1 Mweivana vango mweivangane, nikhuvasimbeila umwe einongwa einchi ukhuta mulekhe ukhuvomba eimbivi. Einave yuumu avombile eimbivi, tweinave untangiili uvyaleipupanie nu Dada, U-Yesu Ukristi uvyalinuvuyilweli.
he priyabAlakAH, yuSmAbhi ryat pApaM na kriyeta tadarthaM yuSmAn pratyetAni mayA likhyante| yadi tu kenApi pApaM kriyate tarhi pituH samIpe 'smAkaM ekaH sahAyo 'rthato dhArmmiko yIzuH khrISTo vidyate|
2 Umwene viukhutusaya khu mbivi ncheito ncheene, hange neikhilunga kyoni.
sa cAsmAkaM pApAnAM prAyazcittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|
3 Pivu eili tulumanyile umwene, einave tulonchilolela indagaeilo nchamwene.
vayaM taM jAnIma iti tadIyAjJApAlanenAvagacchAmaH|
4 Umwene uveita, “Neimanyile Unguluve” vusikhunchikonga indageito ncha mwene, ideesi, nuwayilweli vusimuli mugaati mumwene.
ahaM taM jAnAmIti vaditvA yastasyAjJA na pAlayati so 'nRtavAdI satyamataJca tasyAntare na vidyate|
5 Ula uviikulibata eilimenyu lya mwene, leli umunu uywa aleinulagano. Mu eile tulumanyile ukhuta twulimugaati mumwene.
yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prema satyarUpeNa sidhyati vayaM tasmin varttAmahe tad etenAvagacchAmaH|
6 Umwene uveita itama mugaati mwa Nguluve pwu umwene anogile ukhugeendelela nduvu UYesu angeindaga.
ahaM tasmin tiSThAmIti yo gadati tasyedam ucitaM yat khrISTo yAdRg AcaritavAn so 'pi tAdRg Acaret|
7 Vagane, sanikhuvasimbila umwene ululagielu ulupya, ulwakuvalwu lwulalula ulwakatale ukhuma ulutanchi. Ululagilo ulutanchi lyulimenyu eilyumwapulike.
he priyatamAH, yuSmAn pratyahaM nUtanAmAjJAM likhAmIti nahi kintvAdito yuSmAbhi rlabdhAM purAtanAmAjJAM likhAmi| Adito yuSmAbhi ryad vAkyaM zrutaM sA purAtanAjJA|
8 Paninie nincho nikhuvasimbile ulupya, yu lweli mwakristi nandyumwe, ulwakuva eihisi yiluta, nulumuli lwa yielweli pulule lumulikha.
punarapi yuSmAn prati nUtanAjJA mayA likhyata etadapi tasmin yuSmAsu ca satyaM, yato 'ndhakAro vyatyeti satyA jyotizcedAnIM prakAzate;
9 Umwene uveita alindumuli hange iekumbipila ulukololwe uywe iva aliemuhisi.
ahaM jyotiSi vartta iti gaditvA yaH svabhrAtaraM dveSTi so 'dyApi tamisre varttate|
10 Umwene uvyagaanile ulukhololwe itama mundumu lisikhuli naliemo eilikhumpeinja.
svabhrAtari yaH prIyate sa eva jyotiSi varttate vighnajanakaM kimapi tasmin na vidyate|
11 Pivu ula uvikhumbipila ulukhololwe aliemuhisi khange iegenda muhisi; Umwene sakhumanyile ndaku ukhuiluta, pakuvuka ihisi yiedeendile amiho ga mwene.
kintu svabhrAtaraM yo dveSTi sa timire varttate timire carati ca timireNa ca tasya nayane 'ndhIkriyete tasmAt kka yAmIti sa jJAtuM na zaknoti|
12 Nikuvasimbila uumwe, mweivana mwievagani, pakhuva musyekiliwe inongwa ncheinyo munditawa lya mwene.
he zizavaH, yUyaM tasya nAmnA pApakSamAM prAptavantastasmAd ahaM yuSmAn prati likhAmi|
13 Nikuvasimbila umwe mwi va daada, pakuva mumanyile uvialekhwale ukhuhuma kuvutengulielo. Nikuvasimbeila umwe, mwievatumwa pakuva umwe mundemile unduungu. neivasimbile umwe, mwie vana mwivadebe, ulwakhuva mumanyile uDaada.
he pitaraH, ya Adito varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhAmi| he yuvAnaH yUyaM pApatmAnaM jitavantastasmAd yuSmAn prati likhAmi| he bAlakAH, yUyaM pitaraM jAnItha tasmAdahaM yuSmAn prati likhitavAn|
14 Neivasimbile umwe, mwie vadada, ulwakuva mumanyile umwene uvialeekhwo ukhuma khuvutengulilo. Neivasimbile umwe mweivatuwa, ulwakuva muleivadulufu, nielimenyu iya Nguluve litama mugaati mundyumwe, khange mndemile undougu ula.
he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuSmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Izvarasya vAkyaJca yuSmadantare vartate pApAtmA ca yuSmAbhiH parAjigye tasmAd yuSmAn prati likhitavAn|
15 Mulakigaanaga ikhelunga paninie ni mbombo inchilinkelunga. Eingave ikhukhigaana ikhilunga ulugano ulwakughaana uDada lusimuli mugaati mumwene.
yUyaM saMsAre saMsArasthaviSayeSu ca mA prIyadhvaM yaH saMsAre prIyate tasyAntare pituH prema na tiSThati|
16 Pakuva khilakhinu ikhileimukelunga, uvunogwe wa mbeile, uvunogwe wa miho, namatingo agawumi. safihuma kwa Dada. Fihumana neikhelunga.
yataH saMsAre yadyat sthitam arthataH zArIrikabhAvasyAbhilASo darzanendriyasyAbhilASo jIvanasya garvvazca sarvvametat pitRto na jAyate kintu saMsAradeva|
17 Ukhilunga nuvunogwe wakyene filuta. ula uvivomba uvunogwe wa Nguluve uywa veitamaga manchuva gooni. (aiōn )
saMsArastadIyAbhilASazca vyatyeti kintu ya IzvarasyeSTaM karoti so 'nantakAlaM yAvat tiSThati| (aiōn )
18 Mwie vana mwievadebe, gwu insekhi gwavumaleilo. Nduvumupulikhe ukhuta uviesikumwidieka Ukristi ikwincha. Nalienolieno avasavikhumwidieka Ukristi vinchile, pivu tulumanye ukhuta ugwu gwunseikhe ugwakhuvusilielo.
he bAlakAH, zeSakAlo'yaM, aparaM khrISTAriNopasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zeSakAlo'stIti vayaM jAnImaH|
19 Vulatile munjiela nchavo vahumile khulyufwe, ulwakhuva savaale vakhulyufwe. Vakhale vavinchagee vakulyufwe vale vitamaga paninie nufwe. Vavile valutile munjiila nchavo eikyo kyanonisye ukhuta savaale vakhulyufwe.
te 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaGge 'sthAsyan, kintu sarvve 'smadIyA na santyetasya prakAza Avazyaka AsIt|
20 Ukhuva mbakhiwe imono nvila Umbalanche numwe mweivoni muyiemanyile ilweli.
yaH pavitrastasmAd yUyam abhiSekaM prAptavantastena sarvvANi jAnItha|
21 Sanavasimbe umwe ulwakuva samuyeimanyile eilweeli, ulwakhuva muyiemanyile na ulwakhuva vusikuli uvudesi uwayielweli eila.
yUyaM satyamataM na jAnItha tatkAraNAd ahaM yuSmAn prati likhitavAn tannahi kintu yUyaM tat jAnItha satyamatAcca kimapyanRtavAkyaM notpadyate tatkAraNAdeva|
22 Veeni ideesi vie ula uvikilana ukhuta Uyeesu vi Kiliste? umunu uywa vikilana va kiliste, pala upwi kilana kiliste, pala upwi kilana nu Daada nu Mwana.
yIzurabhiSiktastrAteti yo nAGgIkaroti taM vinA ko 'paro 'nRtavAdI bhavet? sa eva khrISTAri ryaH pitaraM putraJca nAGgIkaroti|
23 Asikhuli uvikilana nu Swambe akhavali nu Daada. Yuyooni uvikhumwideekha Uswambe vie alie nu Daada.
yaH kazcit putraM nAGgIkaroti sa pitaramapi na dhArayati yazca putramaGgIkaroti sa pitaramapi dhArayati|
24 Engava ikyumukhapulikhe kheinyo, ukhuhuma pavatnguleilo khitaamaigaati ndyuumwe. pumutamang'a muswambe nu Daada.
Adito yuSmAbhi ryat zrutaM tad yuSmAsu tiSThatu, AditaH zrutaM vAkyaM yadi yuSmAsu tiSThati, tarhi yUyamapi putre pitari ca sthAsyatha|
25 Neiyie ndagano eyatu pile ufwe: uwuumiwa sikhu nchooni. (aiōnios )
sa ca pratijJayAsmabhyaM yat pratijJAtavAn tad anantajIvanaM| (aiōnios )
26 Nivasimbeile aga umwe agavaala valongoonchang'a mumba yagi pakhukongana numwe, imono nchiila.
ye janA yuSmAn bhrAmayanti tAnadhyaham idaM likhitavAn|
27 Inchumwapiliile ukhuhuma khumwene nchiitaama igaati ndyumwe samukhanoog'wag'we umanu yuyooni ukhuva manyisya, mtaamage ig'aati mumwene.
aparaM yUyaM tasmAd yam abhiSekaM prAptavantaH sa yuSmAsu tiSThati tataH ko'pi yad yuSmAn zikSayet tad anAvazyakaM, sa cAbhiSeko yuSmAn sarvvANi zikSayati satyazca bhavati na cAtathyaH, ataH sa yuSmAn yadvad azikSayat tadvat tatra sthAsyatha|
28 Puleino vaana vang'aane, mtamaage igaati mumwene ukhuta alavaihumila tuvenchaage namakha tuleekhe ukhufwa isooni pamihoo gamweene mukwilincha kwamwene.
ataeva he priyabAlakA yUyaM tatra tiSThata, tathA sati sa yadA prakAziSyate tadA vayaM pratibhAnvitA bhaviSyAmaH, tasyAgamanasamaye ca tasya sAkSAnna trapiSyAmahe|
29 Inave mulumanyile ukhuta umwene vemweeni leeli, mlumanyile ukhuta yuyooni aveivoomba mbwayeilweeli aholiwe numwene.
sa dhArmmiko 'stIti yadi yUyaM jAnItha tarhi yaH kazcid dharmmAcAraM karoti sa tasmAt jAta ityapi jAnIta|