< Bharumi 5 >

1 kulwo kubha chabhaliywe obhulengelesi mu njila ye likilisha, chili no mulembe na Nyamuanga ku njila ya Latabhugenyi weswe Yesu Kristo.
viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|
2 Okulabha ku mwene eswe one chili no mwanya mu njila ye likilisha mu chigongo chinu munda yaye echimelegulu. nichikondelwa mu bhubhasi bhunu Nyamuanga achiyaye kulwo kubha obhubhasi bhunu chilisangila mwikusho Lya Nyamuanga.
aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|
3 Litali linwila, nawe one echikondelelwa mu nyako jeswe. Chimenyele ati jinyako ejibhula obhwigumilisha.
tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
4 Obhwigumilisha obhwibhula okwikilisibhwa, no kwikilisibhwa okwibhula obhubhasi kwo mwanya gunu ogulubha.
dhairyyācca parīkṣitatvaṁ jāyatē, parīkṣitatvāt pratyāśā jāyatē,
5 Obhubhasi bhunu bhutakwita mutima, kulwa insonga okwenda kwa Nyamuanga kwetiliywe mu mitima jeswe okulabha ku Mwoyo Mwelu, unu asosibhwe kweswe.
pratyāśātō vrīḍitatvaṁ na jāyatē, yasmād asmabhyaṁ dattēna pavitrēṇātmanāsmākam antaḥkaraṇānīśvarasya prēmavāriṇā siktāni|
6 Kulwo kubha Anu chaliga chitana managa, kwo mwanya gunu gwiile Kristo afuye kulwe bhibhibhi.
asmāsu nirupāyēṣu satsu khrīṣṭa upayuktē samayē pāpināṁ nimittaṁ svīyān praṇān atyajat|
7 Kulwo kubha echibha chikomee oumwi okufwa ingulu yo munu omulengelesi. Jinu ni ati, amwi omunu atakeile kufwa ingulu yo munu we kisi.
hitakāriṇō janasya kr̥tē kōpi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknōti, kintu dhārmmikasya kr̥tē prāyēṇa kōpi prāṇān na tyajati|
8 Mbe nawe Nyamuanga akomelesishe okwenda kwae omwene kwiswe, kulwa insonga mu mwanya gunu chaliga chichali bhanu bhe bhikayo, Kristo afuye ingulu yeswe.
kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarōsmān prati nijaṁ paramaprēmāṇaṁ darśitavān|
9 Okumala ingulu ya gona ago, woli kulwo kubha chabhaliywe obhulengelesi mu manyinga gae, chilikisibhwa kulwejo okusoka mu bhinyiga bya Nyamuanga.
ataēva tasya raktapātēna sapuṇyīkr̥tā vayaṁ nitāntaṁ tēna kōpād uddhāriṣyāmahē|
10 Kulwo kubha, Alabha mu mwanya gunu chaliga bhasoko, chagwatanyisibhwe na Nyamuanga ku njila yo lufu Lwo mwana wae, kwiya kafu, chikaja chikamala okugwatanyisibhwa, mbe chilikisibhwa mu bhulame bhwae.
phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|
11 Atali kutyo ela, nawe one echikondelwa mu Nyamuanga okulabha mu Latabhugenyi Yesu Kristo, okulabha ku mwene unu woli chilamiye obhugwatanyisho bhunu.
tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|
12 Mbe kulwejo, alabha okulabha ku munu umwi echibhibhi chengie muchalo, mu njila inu olufu nilwingila mu njila ye chibhibhi. No lufu niluswila ku bhanu bhona, kulwa insonga eyo bhona bhakolele echibhibhi.
tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|
13 Kulwo kubha okukinga ku bhilagilo, echibhibhi chaliga mu Chalo, nawe echibhibhi chitakubhalwa mu mwanya bhitalio bhilagilo.
yatō vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyatē tatra pāpasyāpi gaṇanā na vidyatē|
14 Nolwo kutyo, olufu lwatungile okusoka ku Adamu likings ku Musa, nolwo ingulu ya bhalya bhanu bhatakolele chibhibhi kuti okulema okwolobha kwa Adamu, unu ali chijejekanyo cho mwene unu akejile.
tathāpyādamā yādr̥śaṁ pāpaṁ kr̥taṁ tādr̥śaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat tēṣāmapyupari mr̥tyū rājatvam akarōt sa ādam bhāvyādamō nidarśanamēvāstē|
15 Mbe nawe nolwo kutyo, echiyanwa cha kutyo- ela chitali uti chikayo. Kulwo kubha likabha Lili ekosa lwo munu umwi bhafu bhafuye, muno muno echigongo cha Nyamuanga ne chiyanwa ku chigongo cho munu umwi, Yesu Kristo, cheyongesishe kubha chafu ku bhafu.
kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|
16 Kulwo kubha echiyanwa chitali lwa chiliya chinu ulya akolele echibhibhi. Kulwo kubha ku lubhala lundi, indamu ye bhinyiga yejile kulwa insonga ye chikayo cho munu umwi. Nawe ku lubhala lundi, ne chiyanwa cha kutyo-ela chinu echisoka mu kubhalilwa obhulengelesi chejile bhyakolekele ebhibhibhi bhyafu.
aparam ēkasya janasya pāpakarmma yādr̥k phalayuktaṁ dānakarmma tādr̥k na bhavati yatō vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|
17 Ku nsonga, jikabha ku chikayo cho munu umwi, olufu lwatungile okulabha ku umwi, muno muno kwiya kafu bhalya bhanu abhalamila echigongo chafu amwi ne chiyanwa cho bhulengelesi bhalitunga kwo kulabha mu bhulame bhwo umwi, Yesu Kristo.
yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|
18 Kulwejo, okulabha kwe chikayo chimwi abhanu bhona bhejile ku ndamu, nakabhee okulabha ku chikolwa chimwi cho bhulengelesi kwejile okubhalilwa obhulengelesi bhwo bhulame ku bhanu bhona.
ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|
19 Kwo kubha kwo okulema okwolobha kwo munu umwi bhafu bhakolelwe kubha bhe bhibhibhi, kwibyo kwo okwolobha kwo oumwi bhafu abhakolwa kubha bhalengelesi.
aparam ēkasya janasyājñālaṅghanād yathā bahavō 'parādhinō jātāstadvad ēkasyājñācaraṇād bahavaḥ sapuṇyīkr̥tā bhavanti|
20 Mbe nawe echilagilo chengie amwi, koleleki ati echikayo echo chiswile. Nawe mu mabhala ganu echikayo cheyongesishe kubha chafu, echigongo cheyongesishe kwiya kafu.
adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|
21 Chinu chabhonekene koleleki ati lwa kutyo echikayo chatungile olufu, ni kwo kutiyo ne chigongo echitula okutunga okulabha mu bhulengelesi ingulu yo bhulame bhwa kajanende okulabha ku Yesu Kristo Latabhugenyi weswe. (aiōnios g166)
tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati| (aiōnios g166)

< Bharumi 5 >