< Okuswelulwa 17 >
1 Oumwi wa bhamalaika musanju unu aliga ali ne bhikeneko musanju ejile no kubhwila ati, “I'ja, enijo kukwelesha indamu ya Malaya omukulu unu enyanjile ingulu ya maji mafu,
tadanantaraM teSAM saptakaMsadhAriNAM saptadUtAnAm eka Agatya mAM sambhASyAvadat, atrAgaccha, medinyA narapatayo yayA vezyayA sArddhaM vyabhicArakarmma kRtavantaH,
2 unu abhakama bhe chalo bhakolele amasango go bhulomesi nage ingulu ya malwa go bhulomesi bhwaye bhanu bhekaye mu chalo bhatamisibhwe.”
yasyA vyabhicAramadena ca pRthivInivAsino mattA abhavan tasyA bahutoyeSUpaviSTAyA mahAvezyAyA daNDam ahaM tvAM darzayAmi|
3 Malaika nangega mu Mwoyo kukinga mwibhala, nimulola omugasi enyanjile ku ntyanyi imutuku inu yaliga ijuye masina ago kufuma. Intyanyi eyo yaliga ili na mitwe musanju na mayembe ekumi.
tato 'ham AtmanAviSTastena dUtena prAntaraM nItastatra nindAnAmabhiH paripUrNaM saptazirobhi rdazazRGgaizca viziSTaM sindUravarNaM pazumupaviSTA yoSidekA mayA dRSTA|
4 Omugasi oyo nafwafibhwa omwenda go luyoyo na gumutuku na bhamunanikile kutamya kwa jijaabhu, kwa mabhui go bhubhasi bhulabhu, na jilulu. Aliga ajigwatiliye mu kubhoko kwaye ne chikombe cha ijaabhu chinu chijuye ebhinu bhya mafululusho go bhujabhi bhwo bhulomesi bhwaye.
sA nArI kRSNalohitavarNaM sindUravarNaJca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH kare ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa ekaH suvarNamayaH kaMso vidyate|
5 Ingulu ye chisusu cho bhusu bhwaye lyandikilweko lisina lya imbisike: “BHABHEL MUKULU, MAI WA BHAMALAYA NO WEBHINU BHYA MAFULULUSHO GE CHALO.”
tasyA bhAle nigUDhavAkyamidaM pRthivIsthavezyAnAM ghRNyakriyANAJca mAtA mahAbAbiliti nAma likhitam Aste|
6 Nindola ati omugasi oyo aliga atamilile kwa Insagama ya bhekilisha na Insagama ya bhanu bhafuye okulubhana na Yesu. Mumwanya gunu namulolele, mwabhee ne chitang'ang'alo chinene.
mama dRSTigocarasthA sA nArI pavitralokAnAM rudhireNa yIzoH sAkSiNAM rudhireNa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajJAnaM jAtaM|
7 Mbe nawe Malaika nambwila ati, “Kulwaki outang'ang'ala? Enijo kukwelesha insonga yo mugasi unu na intyanyi inu imugegele (intyanyi eyo eye mitwe musanju na galya amayembe ekumi).
tataH sa dUto mAm avadat kutastavAzcaryyajJAnaM jAyate? asyA yoSitastadvAhanasya saptazirobhi rdazazRGgaizca yuktasya pazozca nigUDhabhAvam ahaM tvAM jJApayAmi|
8 Intyanyi inu walolele yaliga ilio, italio lindi woli, mbe nawe ili bhwangu okulinya okusoka mu lyobho linu litana bhutelo. Okumala kagendelela no bhunyamuke. Bhalya bhanu bhekaye mu chalo, bhalya bhanu amasina gebhwe gatandikilemo mu chitabho cho bhuanga kusoka kutelwako olufuka lwe chalo-bhalilugula bhakailola intyanyi inu yaliga ilio, ati italio woli, mbe nawe ili ayei okuja. (Abyssos )
tvayA dRSTo 'sau pazurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAzazca gantavyaH| tato yeSAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustake likhitAni na vidyante te pRthivInivAsino bhUtam avarttamAnamupasthAsyantaJca taM pazuM dRSTvAzcaryyaM maMsyante| (Abyssos )
9 Okubhilikilwa kunu ni ingulu yo bhwenge bhunu bhulio no bhwengeso. Mitwe musanju ni mabhanga musanju anu omugasi oyo enyanjile ingulu yaye.
atra jJAnayuktayA buddhyA prakAzitavyaM| tAni saptazirAMsi tasyA yoSita upavezanasthAnasvarUpAH saptagirayaH sapta rAjAnazca santi|
10 Nebhyo one ni bhakama musanju. Abhakama bhatanu bhaguye, no oumwi alio, no oundi achali kuja; Omwanya ogwo akaja, kenyanja kwo mwanya mufui- la.
teSAM paJca patitA ekazca varttamAnaH zeSazcAdyApyanupasthitaH sa yadopasthAsyati tadApi tenAlpakAlaM sthAtavyaM|
11 Intyanyi eyo yaliga ilio, mbe nawe woli italio, oyo one ni mukama wa munana; mbe nawe ni umwi wa bhalya bhakama musanju, nawe kagenda mu bhunyamuke.
yaH pazurAsIt kintvidAnIM na varttate sa evASTamaH, sa saptAnAm eko 'sti vinAzaM gamiSyati ca|
12 Amayembe ekumi galiya ganu walolele ni bhakama ekumi bhanu bhachali kubhona obhulaka, mbe nawe abhabhona obhulaka kuti bhakama kwa mwanya gwe saa limwi amwi na liyanyi elyo.
tvayA dRSTAni dazazRGgANyapi daza rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamekaM yAvat pazunA sArddhaM te rAjAna iva prabhutvaM prApsyanti|
13 Bhanu abhaloma gumwi, na abhaliyana amanaga gebhwe no bhutulo ga lityanyi elyo.
ta ekamantraNA bhaviSyanti svakIyazaktiprabhAvau pazave dAsyanti ca|
14 Bhalikola lilemo no mwana wa inama na kabhaiga kulwo kubha ni Latabhugenyi wa Bhalatabhugenyi no nikaja wa Bhakama- na mu mwene chabhilikiwe, chasolelwe, abheikanyibhwa.”
te meSazAvakena sArddhaM yotsyanti, kintu meSazAvakastAn jeSyati yataH sa prabhUnAM prabhU rAjJAM rAjA cAsti tasya saGgino 'pyAhUtA abhirucitA vizvAsyAzca|
15 Malaika nambwila ati, “Amaji galya ganu walolele, Anu aliga enyanjile Malaya ulya hi bhanu, ni bhise, Amaanga na jinyako.
aparaM sa mAm avadat sA vezyA yatropavizati tAni toyAni lokA janatA jAtayo nAnAbhASAvAdinazca santi|
16 Amayembe ekumi galya ganu walolele - ago ni lityanyi abho bhalimusoka Malaya ulya. Na bhene abhamusiga enyele na ali tuyu, na bhalilya omubhili gwaye, na nibhagulungusha mu mulilo.
tvayA dRSTAni daza zRGgANi pazuzceme tAM vezyAm RtIyiSyante dInAM nagnAJca kariSyanti tasyA mAMsAni bhokSyante vahninA tAM dAhayiSyanti ca|
17 Kulwo kubha Nyamuanga ateemo mu myoyo jebhwe bhinu kulwo kwenda kwaye kwo kwikilishanya no kuliyana lityanyi elyo amanaga gebhwe okumutunga kukinga lunu emisango ja Nyamuanga jilikumila.
yata Izvarasya vAkyAni yAvat siddhiM na gamiSyanti tAvad Izvarasya manogataM sAdhayitum ekAM mantraNAM kRtvA tasmai pazave sveSAM rAjyaM dAtuJca teSAM manAMsIzvareNa pravarttitAni|
18 Omugasi ulya unu wabhwene ni musi gulya omunene gunu gutungule ingulu ya bhakama bhe Chalo.”
aparaM tvayA dRSTA yoSit sA mahAnagarI yA pRthivyA rAjJAm upari rAjatvaM kurute|