< Mathayo 6 >

1 Ulechukaga okulema okukola amagambo go bhulengelesi mumeso ga bhanu koleleki wiyoleshe, kulwokubha utakuja kubhona omuyelo okusoka ku lata bhugenyi unu ali mulwile.
sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥tē yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|
2 Kulwejo ulasoshaga utaja kubhuma ingombi no kwikuya awe omwene lwakutyo bhali bhanu bhatali bhalengelesi kutyo abhakola mu masomelo na mubhijiji, koleleki abhanu bhabhakuye. Echimali enibhabhwila, bhamalile kubhona omuyelo gwebhwe.
tvaṁ yadā dadāsi tadā kapaṭinō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuri, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta|
3 Tali awe ukasosha, okubhoko kwao okwebhumosi kutajakumenya jinu jakolwa no kubhoko kwe bhulyo,
kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakarō yat karōti, tad vāmakaraṁ mā jñāpaya|
4 Koleleki echiyanwa chao chisosibhwe kwo bhitebhe. Ao niho lata Bhugenyi wao unu kalola mubhwitebhe kakuyana omuyelo gwao.
tēna tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati|
5 Na anu ulabhaga nusabhwa utajakubha lwa bhanu bhanu bhatalibhalengelesi, kulwokubha abhenda okwimelegulu no kusabhwa mumasomelo na mumbala je bhijiji, koleleki abhanu bhabhalole. Echimali enibhabhila, bhamalile kubhona omuyelo gwebhwe.
aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|
6 Tali awe, anu ousabhwa, ingila esiko. Igala omulyango, na usabhwe kulatabhugenyi wao unu kalola mubhitebhe kakuyana omuyelo gwao.
tasmāt prārthanākālē antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpē prārthayasva; tēna tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati
7 Nanu ulabhaga nusabhwa, utajakusubhilila subhilila amagamboganu gatali na nsonga lwa kutyo abhanyamahanga abhakola, kulwokubha abheganilishati abhategelesibhwa kulwa magambo mafu ganu abhaika.
aparaṁ prārthanākālē dēvapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt tē bōdhantē, bahuvāraṁ kathāyāṁ kathitāyāṁ tēṣāṁ prārthanā grāhiṣyatē|
8 Kulwejo, utaja kubha lwabho, kulwokubha lata Bhugenyi wao kamenya obhukene bhwao anu oubhauchali kusabhwa kumwenene.
yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti|
9 Kulwejo sabha kutya: Lata Bhugenyi unu uli mulwile, likusibhwe lisina lyao.
ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu|
10 Obhukama bhao bhuje, obhiganilisha bhwao bhukolekane anu muchalo lwa kutyo obhukolekana mulwile
tava rājatvaṁ bhavatu; tavēcchā svargē yathā tathaiva mēdinyāmapi saphalā bhavatu|
11 Uchiyane lelo libhona lyeswe elya bhuli lunaku.
asmākaṁ prayōjanīyam āhāram adya dēhi|
12 Uchisasile ebhikolwa bheswe lwa kutyo osona echibhafwilwa chigongo bhanu bhachikayiye.
vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva|
13 Utaja kuchita mumalegejo tali uchichungule okusoka ku musoko.
asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu|
14 Mkabha mubhasasila abhanu ebhibhibhi byebhwe, Lata bhugenyi wao unu ali mulwile ona kakufwila chigongo emwona.
yadi yūyam anyēṣām aparādhān kṣamadhvē tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyatē;
15 Tali mukalema okubhafwila chigongo ebhibhibhi bhyebhwe, Lata Bhugenyi wemwe ona atabhafwila chigongo ebhibhibhi bhyemwe.
kintu yadi yūyam anyēṣām aparādhān na kṣamadhvē, tarhi yuṣmākaṁ janakōpi yuṣmākam aparādhān na kṣamiṣyatē|
16 Ingulu yago gona, ukabha usibhile, utaja kwolesha obhusu bhwo bhujubhe lwa kutyo bhanu bhatali bhalengelesi, kulwokubha abhasisinyala obhusu bhwebhwe koleleki abhanu bhabhamenye kutyo bhasibhile. Echimali enikubhwila bhamalile kubhona omuyelo gwebhwe.
aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta|
17 Tali awe, ukabha usibhile, ibhambaga amafuta mumutwe gwao na woshe obhusu bhwao.
yadā tvam upavasasi, tadā yathā lōkaistvaṁ upavāsīva na dr̥śyasē, kintu tava yō'gōcaraḥ pitā tēnaiva dr̥śyasē, tatkr̥tē nijaśirasi tailaṁ marddaya vadanañca prakṣālaya;
18 Kulwejo itakwolesha mubhanu ati usibhile, tali eibha ili Kulata Bhugenyi wao unu ali mubhwimbise. Na Lata Bhugenyi wao unu kalola mubhitebhe, kakuyana omuyelo gwao.
tēna tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati|
19 Utaja kwibhikila ebhiyanwa bhyao awe omwenekuchalo anu jili jimfufuji no bhutaletale ebhinyamula, anu abhefi abhabhutula no kwibha.
aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|
20 Kulwejo awe, wibhikile ebhiyanwa bhyao mulwile, anu jitakutula kubhao mfufuji no bhutaletale bhinu ebhinyamula, nanu bhefi bhatakutula kubhutulano kwibha.
kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta|
21 Kulwokubha anu bhili ebhiyanwa bhyao, nio no mwoyo gwao ogubha ona.
yasmāt yatra sthānē yuṣmāṁka dhanaṁ tatraiva khānē yuṣmākaṁ manāṁsi|
22 Eliso ni lumuli lwo mubhili. Kulwejo eliso lyao likabha lilianga, omubhili gwona ogwijushwa no bhwelu.
lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati|
23 Tali eliso lyao likabha linyamkile, omubhili gwao gwona gwijue chisute chinene. Kulwejo, ikabha obhwelu bhunu bhuli munda yao ni chisute muno, ni chisute chinene ndengoki.
kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat|
24 Atalio no oumwi na katyali unu katula okubhakolela bhesebhugenyi bhabhili, Kulwokubha kaja okumlema oumwi no kumwenda oumwi, na labha jitali kutyo kaja okwisosha ku umwi no kumugaya oundi. Mutakutula okumukolela Nyamuanga ne bhinu
kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha|
25 Kulwejo enikubhila, utaja kubha no kwitimata ingulu yo bhulame bhao, ati ouja okulyaki amwi ouja okunywaki, au ingulu yo mubhili gwao, oufwalaki. Mbe obhulame bhutakile ebhilyo no mubhili bhutakilile emyenda?
aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śrēṣṭhāṇi na hi?
26 Nulole jinyonyi jinu jili mulutumba. Bhatakuyamba na bhatakugesana bhatakukumanya no kubhika mubhitala, tali LataBhugenyi wemwe unu ali mulwile kabhalisha abho. Mbe emwe mutali bhechibhalo okukila abho?
vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati|
27 Niga umwi mwimwe kulwokwinyashanyasha katula okwiyongesha chita chimwi ingulu yobhulame bhae?
yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti?
28 Ni kulwaki muli nokwitimata ingulu ye bhifwalo? Iganilisha ingulu yo bhwaso mu mashamba, kutyo agakula. Gatakukola milimu nagatakutula kwifyafya.
aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāṇi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti;
29 Nalindi enibhabhwila, nolo Selemani mwikushyo lyae lyona atafwafwibhwe lwe limwi lyendeko.
tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt|
30 Ikabha Nyamuanga nagafwafya amabhabhi mu mashamba, ganu agalama lusiku lumwin na mwejo nigesibhwa mumulilo, Mbe nikwabhutuloki kabhafwafya emwe, emwe abhobhikilisha bhutoto?
tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati?
31 Kulwejo musige kubha no bhiganilisha nokwaika, Mbe echilyaki? mbe echinywaki? mbe nalindi echifwalaki?”
tasmāt asmābhiḥ kimatsyatē? kiñca pāyiṣyatē? kiṁ vā paridhāyiṣyatē, iti na cintayata|
32 Kulwokubha abhanyamaanga abhaiga amagambo ago, Lata Bhugenyi wemwe owamulwile kamenya kutyo omwenda ebyo byona.
yasmāt dēvārccakā apīti cēṣṭantē; ētēṣu dravyēṣu prayōjanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti|
33 Tali okwamba muyenje obhukama bhwae no bhulengelesi bhwae na gonagona ouyanibhwa.
ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē|
34 Kulwejo, utaja kwitimata ingulu ya mutondo, kulwokubha mutondo einyakilila eyene. Bhuli lunaku lwiile okubha nebhibhibhi bhyalo olwene.
śvaḥ kr̥tē mā cintayata, śvaēva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakr̥tē pracuratarā|

< Mathayo 6 >