< Mathayo 26 >

1 Omwanya ogwo Yesu ejile amalisha okwaika emisango jone ejo, abhabhwiliye abheigisibhwa bhaye,
yii"suretaan prastaavaan samaapya "si. syaanuuce,
2 mumenyele ati jasigalao nsiku ebhili nibhao isikukuu ya ipasaka, omwana wo munu alisosibhwa koleleki abhambwe ku musalabha.”
yu. smaabhi rj naata. m dinadvayaat para. m nistaaramaha upasthaasyati, tatra manujasuta. h kru"sena hantu. m parakare. su samarpi. syate|
3 Gunu gwalubhie abhakulu bha bhagabhisi na bhakaluka bha bhanu bhekofyanyishe amwi kubhwikalo bha omugabhisi omukulu unu atogwaga kayafa.
tata. h para. m pradhaanayaajakaadhyaapakapraa nca. h kiyaphaanaamno mahaayaajakasyaa. t.taalikaayaa. m militvaa
4 Kwa amwi bhalomele inama yo kumugwata Yesu kwa ibhisike no kumwita.
kenopaayena yii"su. m dh. rtvaa hantu. m "saknuyuriti mantrayaa ncakru. h|
5 kwo kubha abhaikile ati,”Jitakabhonekene mu mwanya gwa isikuku, koleleki yasiga kwibhukao inyombo agati mu bhanu.
kintu tairukta. m mahakaale na dharttavya. h, dh. rte prajaanaa. m kalahena bhavitu. m "sakyate|
6 Omwanya gunu Yesu aligali mu Bethania mu nyumba ya Simoni omugenge.
tato baithaniyaapure "simonaakhyasya ku. s.thino ve"smani yii"sau ti. s.thati
7 aliga enyolosisye kumeja, omugasi umwi ejile kumwene aliga agegele likopo lya Alabhasita elyo lyaliga Lili na mafuta go bhugusi bhunene, agetululie ingulu ku mutwe gwae.
kaacana yo. saa "svetopalabhaajanena mahaarghya. m sugandhi tailamaaniiya bhojanaayopavi"satastasya "sirobhya. secat|
8 Nawe abhweigisibhwa bhae bhejile bhalola omusango ogwo, bhabhiiliwe no kwaika ati niki isonga ya okufyilwamo kutya?
kintu tadaalokya tacchi. syai. h kupitairukta. m, kuta itthamapavyayate?
9 Ganu, gakengene okugusibhwa kwo bhugusi bhunene na nibhayanwa abhataka.”
cedida. m vyakre. syata, tarhi bhuurimuulya. m praapya daridrebhyo vyataari. syata|
10 Nawe Yesu aliga amenyele linu, abhabhwilie, ati “kulwa ki omunyasya omugasi unu? Okubha akola Chinu chakisi kwanye.
yii"sunaa tadavagatya te samuditaa. h, yo. saamenaa. m kuto du. hkhinii. m kurutha, saa maa. m prati saadhu karmmaakaar. siit|
11 Abhataka mu nabho siku jone, nawe mutalibha aamwi nanye kusiku.
yu. smaakama. m samiipe daridraa. h satatamevaasate, kintu yu. smaakamantikeha. m naase satata. m|
12 Okubha anu anyitilie amafuta ingulu yo mubhili gwani, akolele kutyo kulwo kusikwa kwani.
saa mama kaayopari sugandhitaila. m siktvaa mama "sma"saanadaanakarmmaakaar. siit|
13 Nichimali enibhabhwila ati, wona wona echigambo chinu chilyaikwa muchalo chone echikolwa echo akola omugasi unu, one chilibha nichaikwa kulwo kumwichuka.”
atoha. m yu. smaan tathya. m vadaami sarvvasmin jagati yatra yatrai. sa susamaacaara. h pracaari. syate, tatra tatraitasyaa naaryyaa. h smara. naartham karmmeda. m pracaari. syate|
14 Mbe niwo oumwi wa bhaliya ekumi na bhabhili, unu atogwaga Yuda Iskariote, agendele kubhakulu bha bhagabhisi
tato dvaada"sa"si. syaa. naam ii. skariyotiiyayihuudaanaamaka eka. h "si. sya. h pradhaanayaajakaanaamantika. m gatvaa kathitavaan,
15 naika ati,”Omunanaki nikamulomela iniku?” Nibhamulengela Yuda ebhibhala makumi gasatu ebhya jiyela.
yadi yu. smaaka. m kare. su yii"su. m samarpayaami, tarhi ki. m daasyatha? tadaanii. m te tasmai tri. m"sanmudraa daatu. m sthiriik. rtavanta. h|
16 Okwambila omwanya ogwo ayenjele omwanya gwo okumulomela iniku.
sa tadaarabhya ta. m parakare. su samarpayitu. m suyoga. m ce. s.titavaan|
17 Mbe kulusiku olwo kwamba lunu lutalimo chifwimbya, abheigisibhwa bhamulubhile Yesu nibhaikana ati, “Akiao wenda chikwilabhile ulye ebhilyo bhya Ipasaka?”
anantara. m ki. nva"suunyapuupaparvva. na. h prathamehni "si. syaa yii"sum upagatya papracchu. h bhavatk. rte kutra vaya. m nistaaramahabhojyam aayojayi. syaama. h? bhavata. h kecchaa?
18 Nabhabhwila ati, “nimugende mumusi ku munu mulebhe na mumubhwile ati, Omwiigisha aika ati 'Omwanya gwani gwajokukinga. Enijo okukumisha Ipasaka amwi na abheigisibhwa bhani mu nyumba yao.'”
tadaa sa gaditavaan, madhyenagaramamukapu. msa. h samiipa. m vrajitvaa vadata, guru rgaditavaan, matkaala. h savidha. h, saha "si. syaistvadaalaye nistaaramahabhojya. m bhok. sye|
19 Abheigisibhwa bhakolele lwa kutyo Yesu abhalagile, na bhelabhile ebhilyo ebhya ipsaka.
tadaa "si. syaa yii"sostaad. r"sanide"saanuruupakarmma vidhaaya tatra nistaaramahabhojyamaasaadayaamaasu. h|
20 Yejile yakinga kegolo, eyanjile okulya ebhilyo amwi na bhaliya abheigisibhwa ekumi na bhabhili.
tata. h sandhyaayaa. m satyaa. m dvaada"sabhi. h "si. syai. h saaka. m sa nyavi"sat|
21 Anu bhaliga nibhalya ebhilyo, aikile ati, “Ni chimali enibhabhwila ati oumwi wemwe kajo kundomela iniku.”
apara. m bhu njaana uktavaan yu. smaan tathya. m vadaami, yu. smaakameko maa. m parakare. su samarpayi. syati|
22 Bhasulubhae muno, bhuli umwi namba okumubhusha, “Ni chimali, atalyanye omukama?”
tadaa te. atiiva du. hkhitaa ekaika"so vaktumaarebhire, he prabho, sa kimaha. m?
23 Nabhasubhya ati, “Uliya oyo kakoja okubhoko kwae amwi nanye mumbakuli oyo niwe kajokundomela iniku.
tata. h sa jagaada, mayaa saaka. m yo jano bhojanapaatre kara. m sa. mk. sipati, sa eva maa. m parakare. su samarpayi. syati|
24 Omwana wo munu kagenda, lwa kutyo andikiwe nawe jilimubhona omunu oyo kamulomela iniku omwana wo munu! Jakabee kisi ku munu oyo akili atakebhuywe.”
manujasutamadhi yaad. r"sa. m likhitamaaste, tadanuruupaa tadgati rbhavi. syati; kintu yena pu. msaa sa parakare. su samarpayi. syate, haa haa cet sa naajani. syata, tadaa tasya k. semamabhavi. syat|
25 Yuda, oyo amulomee iniku naika ati, “Si nanye mwiigisaha?” Yesu namubhwila ati, “Waika omusango ogwo awe omwenene.”
tadaa yihuudaanaamaa yo janasta. m parakare. su samarpayi. syati, sa uktavaan, he guro, sa kimaha. m? tata. h sa pratyuktavaan, tvayaa satya. m gaditam|
26 Anu bhaliga nibhalya ebhilyo, Yesu nagega omukate, naguyana amabhando, no kugubheganya. Nabhayana abheigisibhwa bhae naika ati, “Nimugege mulye. gunu Ni mubhili gwani.”
anantara. m te. saama"sanakaale yii"su. h puupamaadaaye"svariiyagu. naananuudya bha. mktvaa "si. syebhya. h pradaaya jagaada, madvapu. hsvaruupamima. m g. rhiitvaa khaadata|
27 Nagega echikombe nasima, nabhayana naika ati nimunywe bhona kuchinu.
pa"scaat sa ka. msa. m g. rhlan ii"svariiyagu. naananuudya tebhya. h pradaaya kathitavaan, sarvvai ryu. smaabhiranena paatavya. m,
28 Kulwo kubha ganu ni manyiga gaindagano yani, inu eitika kulwa bhafu kwo kwiswalililwa ebhibhibhi.
yasmaadaneke. saa. m paapamar. sa. naaya paatita. m yanmannuutnaniyamaruupa"so. nita. m tadetat|
29 Nawe enibhabhwila ati nitalinywa Lindi amatyasho go mujabhibhu gunu kukingila olusiku luliya nilinywa amayaya amwi nemwe mu bhukama bhwa lata wani.”
aparamaha. m nuutnagostaniirasa. m na paasyaami, taavat gostaniiphalarasa. m puna. h kadaapi na paasyaami|
30 Bhejile bhamala okwimba olwimbho, nibhauluka okugenda ku chima echa mujeituni.
pa"scaat te giitameka. m sa. mgiiya jaitunaakhyagiri. m gatavanta. h|
31 Mbe niwo Yesu nabhabhwila, mugeta inu emwe bhona omwikujula kulwanye, okubha yandikilwe ati, ndimubhuma omulefi na jinyabhalega ja mwiijo jilinyalabhuka.
tadaanii. m yii"sustaanavocat, asyaa. m rajanyaamaha. m yu. smaaka. m sarvve. saa. m vighnaruupo bhavi. syaami, yato likhitamaaste, "me. saa. naa. m rak. sako yasta. m prahari. syaamyaha. m tata. h| me. saa. naa. m nivaho nuuna. m pravikiir. no bhavi. syati"||
32 Mbe nawe alibha nasuluka anye nilibhatangatila okugenda Galilaya.”
kintu "sma"saanaat samutthaaya yu. smaakamagre. aha. m gaaliila. m gami. syaami|
33 Nawe Petro namubhwila ati, “Nolwo kutyo bhalikulema lwa injuno ya amagabho ganu galikubhona, anye ntalikulema.”
pitarasta. m provaaca, bhavaa. m"scet sarvve. saa. m vighnaruupo bhavati, tathaapi mama na bhavi. syati|
34 Yesu namusubhya, “Ni chimali enikubhwila ati, mugeta inu ikabha ichali kukokolima, ing'okolome oujo okunyiganilamo okwiya kasatu.”
tato yii"sunaa sa ukta. h, tubhyamaha. m tathya. m kathayaami, yaaminyaamasyaa. m cara. naayudhasya ravaat puurvva. m tva. m maa. m tri rnaa"ngiikari. syasi|
35 Petro namubhwila ati, nolwo kutyo nakabhee kunyiile okufwa nawe, nitakukwigana.” Nabheigisibhwa abhandi nibhaika kutyo
tata. h pitara uditavaan, yadyapi tvayaa sama. m marttavya. m, tathaapi kadaapi tvaa. m na naa"ngiikari. syaami; tathaiva sarvve "si. syaa"scocu. h|
36 Mbe nagenda nabho anu atogwaga Getesemane nabhabhwila abheigisibhwa bhae ati, “mwiyanje anu omwanya nigenda eyo no kusabhwa.”
anantara. m yii"su. h "si. syai. h saaka. m get"simaaniinaamaka. m sthaana. m prasthaaya tebhya. h kathitavaan, ada. h sthaana. m gatvaa yaavadaha. m praarthayi. sye taavad yuuyamatropavi"sata|
37 Namugega Petro na bhana bhabhili abha Jebhedayo namba okusulubhala no kufwa omutima.
pa"scaat sa pitara. m sivadiyasutau ca sa"ngina. h k. rtvaa gatavaan, "sokaakulo. atiiva vyathita"sca babhuuva|
38 Mbe niwo nabhabhwila ati, “omwoyo gwani guli no bhusulubhae bhwafu muno, uti bhokufwa. Mubhega anu nimutengeja amwi nanye.”
taanavaadiicca m. rtiyaataneva matpraa. naanaa. m yaatanaa jaayate, yuuyamatra mayaa saarddha. m jaag. rta|
39 Nagenda imbele kutoto nagwa bhwifumbike, no kusabhwa. Naika ati, “Lata wani labha ejitulikana, echikombe chinu chinyilenge. Lwa kutyo eninda anye atali lwa kutyo wendele awe.”
tata. h sa ki ncidduura. m gatvaadhomukha. h patan praarthayaa ncakre, he matpitaryadi bhavitu. m "saknoti, tarhi ka. mso. aya. m matto duura. m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|
40 Nabhalubha abheigisibhwa nabhasanga bhamamile bhaongee, namubhwila Petro, “Nikulwaki mutatula okutengeja nanye nolwo esaa limwi?
tata. h sa "si. syaanupetya taan nidrato niriik. sya pitaraaya kathayaamaasa, yuuya. m mayaa saaka. m da. n.damekamapi jaagaritu. m naa"sankuta?
41 Mutengeje no kusabhwa mutengila mumalegejo. Omwoyo ogwenda, nawe omubhili gulegae.”
pariik. saayaa. m na patitu. m jaag. rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala. m|
42 Nagenda jae lwa kabhili no kusabhwa naika ati, “Lata wani, labha ligambo linu litakutula okunyilenga na Ni bhusibhusi nichinywele echikombe chinu, elyenda lyao likolwe.
sa dvitiiyavaara. m praarthayaa ncakre, he mattaata, na piite yadi ka. msamida. m matto duura. m yaatu. m na "saknoti, tarhi tvadicchaavad bhavatu|
43 “Naja Lindi nabhasanga bhaongee, okubha ameso gwebhwe galiga gasitoele.
sa punaretya taan nidrato dadar"sa, yataste. saa. m netraa. ni nidrayaa puur. naanyaasan|
44 Niwo nabhasiga lindi nagenda jae. Nasabhwa olwa kasatu naikaga emisango ejoejo
pa"scaat sa taan vihaaya vrajitvaa t. rtiiyavaara. m puurvvavat kathayan praarthitavaan|
45 Mbe neya Yesu nabhalubha abheigisibhwa bwae nabhabhwila ati, “Naoli muchamamilela no kuumula? Nimulole, omwanya gweile omwana wo munu kalomelwa inikun ku mabhoko ga bhebhibhibhi.
tata. h "si. syaanupaagatya gaditavaan, saamprata. m "sayaanaa. h ki. m vi"sraamyatha? pa"syata, samaya upaasthaat, manujasuta. h paapinaa. m kare. su samarpyate|
46 Mwimuke, Chigende. Lola, unu kandomela I iku afogee.”
utti. s.thata, vaya. m yaama. h, yo maa. m parakare. su masarpayi. syati, pa"syata, sa samiipamaayaati|
47 Anu aliga achaika, Yuda oumwi wa bhaliya ekumi na bhabhili, nakinga. Liijo enene lyakingile amwi nage nilisokelela ku bhakulu bha bhagabhisi abhakulu na bhakaluka bhabhanu bhejile na amapanga na amalugujo.
etatkathaakathanakaale dvaada"sa"si. syaa. naameko yihuudaanaamako mukhyayaajakalokapraaciinai. h prahitaan asidhaariya. s.tidhaari. no manujaan g. rhiitvaa tatsamiipamupatasthau|
48 Nawe omunu oyo aliga eganilisishe okumulomela iniku Yesu aliga abhayanile echibalikisho, naika ati, “oyo nilamunyunya oyo niwe omwenene. Mumugwate.”
asau parakare. svarpayitaa puurvva. m taan ittha. m sa"nketayaamaasa, yamaha. m cumbi. sye, so. asau manuja. h, saeva yu. smaabhi rdhaaryyataa. m|
49 Ao nao naja ku Yesu naika ati, “Omulembe Mwiigisha!”Namunyunya.
tadaa sa sapadi yii"sumupaagatya he guro, pra. namaamiityuktvaa ta. m cucumbe|
50 Yesu namubhwila ati, “Musani likole linu lyakuleta.” Niwo nibhaja, nibhamulegela amabhoko Yesu, nibhamugwata.
tadaa yii"sustamuvaaca, he mitra. m kimarthamaagatosi? tadaa tairaagatya yii"suraakramya daghre|
51 Lola, omunu umwi unu aliga amwi na Yesu, agoloye okubhoko kwae nafulutula lipanga lyae. Namubhuma omugaya wo mugabhisi omukulu no kumutemako okutwi kwae.
tato yii"so. h sa"nginaameka. h kara. m prasaaryya ko. saadasi. m bahi. sk. rtya mahaayaajakasya daasamekamaahatya tasya kar. na. m ciccheda|
52 Mbe niwo Yesu namubhwila ati nusubye lipanga lyao ao walisosha, okubha bhona abho abhakolela lipanga bhalisingalisibhwa kwa lipanga.
tato yii"susta. m jagaada, kha. dga. m svasthaane nidhehi yato ye ye janaa asi. m dhaarayanti, taevaasinaa vina"syanti|
53 Omutoga ati nitakutula okumubhilikila Lata wani wone nantumila abhasilikale bhakingile ekumi na bhabhili ga bhamalaika?
apara. m pitaa yathaa madantika. m svargiiyaduutaanaa. m dvaada"savaahiniito. adhika. m prahi. nuyaat mayaa tamuddi"syedaaniimeva tathaa praarthayitu. m na "sakyate, tvayaa kimittha. m j naayate?
54 Mbe nawe ka bhinu bhyandikilwe je bhikumile kutiki kutyo nikwo jiile jibhe kutyo?
tathaa satiittha. m gha. ti. syate dharmmapustakasya yadida. m vaakya. m tat katha. m sidhyet?
55 Mu mwanya ogwo Yesu nalibhwila liijo, “Angu mwaja na mapanga na malugujo okungwata lwo musakusi? bhuli siku nenyajaga muyekalu niniigisya, na mutangwatile!
tadaanii. m yii"su rjananivaha. m jagaada, yuuya. m kha. dgaya. s.tiin aadaaya maa. m ki. m caura. m dharttumaayaataa. h? aha. m pratyaha. m yu. smaabhi. h saakamupavi"sya samupaadi"sa. m, tadaa maa. m naadharata;
56 Nawe gone ganu gakolekana koleleki amandiko ga bhalagi gakumile.” Niwo abheigisibhwa bhae nibhamusiga ni bhabhilima.
kintu bhavi. syadvaadinaa. m vaakyaanaa. m sa. msiddhaye sarvvametadabhuut|tadaa sarvve "si. syaasta. m vihaaya palaayanta|
57 Abho bhamugwatile Yesu bhamusilile ewa kayafa, omugabhisi omukulu olubhala lwa bhandiki na abhakaluka bhaliga bhekofyanyishe amwi.
anantara. m te manujaa yii"su. m dh. rtvaa yatraadhyaapakapraa nca. h pari. sada. m kurvvanta upaavi"san tatra kiyaphaanaamakamahaayaajakasyaantika. m ninyu. h|
58 Nawe Petro namulubhilila inyuma abhee kula. Okukinga mulugo lwo omugabhisi omukulu engie Munda nenyanja amwi na bhalisi alole chinu chilabhonekana.
kintu "se. se ki. m bhavi. syatiiti vettu. m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa. t.taalikaa. m pravi"sya daasai. h sahita upaavi"sat|
59 Mbe abhakulu bha abhagabhisi na libhalaja lyona bhaliga nibhaeja obhu bhambasi bho olulimi ingulu ya Yesu kunsonga bhabhone okumwita.
tadaanii. m pradhaanayaajakapraaciinamantri. na. h sarvve yii"su. m hantu. m m. r.saasaak. syam alipsanta,
60 Nakabhee bhabhonekene abhabheelesha bhafu, nawe bhatabhwene njuno yone yone nawe bhejile bheya abhabheelesha bhabhili nibhaja imbele
kintu na lebhire| aneke. su m. r.saasaak. si. svaagate. svapi tanna praapu. h|
61 nibhaika ati,”Omunu unu aikile ati, enitula okufumya liyekalu lya Nyamuanga no kulyumbaka Lindi kwa nsiku esatu.”'
"se. se dvau m. r.saasaak. si. naavaagatya jagadatu. h, pumaanayamakathayat, ahamii"svaramandira. m bha. mktvaa dinatrayamadhye tannirmmaatu. m "saknomi|
62 Omugabhisi mukulu emeleguyu no kumubhusha ati, “utakutula kusubhya? bhanu abho abhakubhambalila chinuki ingulu yao?
tadaa mahaayaajaka utthaaya yii"sum avaadiit| tva. m kimapi na prativadasi? tvaamadhi kimete saak. sya. m vadanti?
63 Nawe Yesu najibhila. Omugabhisi mukulu namubhwila ati, “lwa kutyo Nyamuanga alamile, nakulailila uchibhwile, alabha nawe Kristo, Omwana wa Nyamuanga.”
kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro. abhi. sikto bhavasi naveti vada|
64 Yesu namusubhya ati, awe omwenene waika omusango ogwo. Nawe enikubhwila ati, okwambila wolyanu no kugendelela oumulola omwana wo munu enyanjile mukubhoko kwae okwebhulyo okwa managa na nejila mumele aga mulwile.”
yii"su. h pratyavadat, tva. m satyamuktavaan; aha. m yu. smaan tathya. m vadaami, ita. hpara. m manujasuta. m sarvva"saktimato dak. si. napaar"sve sthaatu. m gaga. nastha. m jaladharaanaaruhyaayaanta. m viik. sadhve|
65 Niwo omugabhisi omukulu natemula ebhifwalo bhyae naika ati, “Afuma! Angu echendaki lindi obhubheelesha nibhwaki? Lola, chimwi mwongwa nafuma.
tadaa mahaayaajako nijavasana. m chittvaa jagaada, e. sa ii"svara. m ninditavaan, asmaakamaparasaak. sye. na ki. m prayojana. m? pa"syata, yuuyamevaasyaasyaad ii"svaranindaa. m "srutavanta. h,
66 Omwiganilisha kutiki? Nibhasubhya nibhaikana ati, “eile okufwa.”
yu. smaabhi. h ki. m vivicyate? te pratyuucu. h, vadhaarho. aya. m|
67 Mbe niwo nibhamufubhulila amachwanta mubhusu no kumubhuma jingumi, no kumuchapa amakofi kwa amabhoko gebhwe,
tato lokaistadaasye ni. s.thiivita. m kecit pratalamaahatya kecicca cape. tamaahatya babhaa. sire,
68 Nibhaikana ati, “Nuchibhwile awe Kristo. Niga unu akuchapa?”
he khrii. s.ta tvaa. m ka"scape. tamaahatavaan? iti ga. nayitvaa vadaasmaan|
69 Omwanya ogwo Petro aliga eyanjile anja mulugo, no mugaya we chigasi amulubhile naika ati, “Awe one wali uli amwi na Yesu wa Galilaya.”
pitaro bahira"ngana upavi"sati, tadaaniimekaa daasii tamupaagatya babhaa. se, tva. m gaaliiliiyayii"so. h sahacaraeka. h|
70 Mbe nawe eganile imbele yabho bhone, naika ati nitakumenya chinu owaika.”
kintu sa sarvve. saa. m samak. sam ana"ngiik. rtyaavaadiit, tvayaa yaducyate, tadarthamaha. m na vedmi|
71 Ejile agenda anja yo lugo, omugaya oundi owe chigasi amulolele nabhabhwila bhanu bhaliga bhalio ao, “Omunu unu one aliga alio amwi na Yesu wa Najaleti.”
tadaa tasmin bahirdvaara. m gate. anyaa daasii ta. m niriik. sya tatratyajanaanavadat, ayamapi naasaratiiyayii"sunaa saarddham aasiit|
72 Negana lindi no kulaila ati, “Anye nitakumumenya omunu oyo.”
tata. h sa "sapathena punarana"ngiik. rtya kathitavaan, ta. m nara. m na paricinomi|
73 Mwanya mutoto nigulabhao, bhanu bhaliga bhemeleguyu aei ao, bhamulubhile nibhaikana na Petro ati, “Nichimali kata awe one uli umwi webhwe, kwokubha nolwo inyaika yao eibhonekana.”
k. sa. naat para. m ti. s.thanto janaa etya pitaram avadan, tvamava"sya. m te. saameka iti tvaduccaara. nameva dyotayati|
74 Mbe niwo namba okwifuma no kulaila ati, anye nitakumumenya omunu oyo,” Na aoela ing'oko nikokolima.
kintu so. abhi"sapya kathitavaan, ta. m jana. m naaha. m paricinomi, tadaa sapadi kukku. to ruraava|
75 Petro ejukile emisango jinu abhwiliwe na Yesu ati, “eibha ing'oko ichali kukokolima oujokunyigana kwiya kasatu.”
kukku. taravaat praak tva. m maa. m trirapaahno. syase, yai. saa vaag yii"sunaavaadi taa. m pitara. h sa. msm. rtya bahiritvaa khedaad bh. r"sa. m cakranda|

< Mathayo 26 >