< Mathayo 16 >

1 Abhafarisayo na Abhasadukayo bhamulibhile Yesu no okumusaka koleleki abholeshe echibharikisho chinu echisoka mulwire.
tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivedayāmāsuḥ|
2 Nawe Yesu nabhasubhya nabhabhwila kutya “Ikakinga kegolo nimwaika kutya omuyaga ni gwakisi, kulwokubha olwire ni lumutuku.
tataḥ sa uktavān, sandhyāyāṁ nabhaso raktatvād yūyaṁ vadatha, śvo nirmmalaṁ dinaṁ bhaviṣyati;
3 Ikabha katondo ni mwaika ati 'Omuyaga gwa lelo gutali gwakisi kulwokubha olwire nilumutuku na amele gafundikiye olwire lwona.' Omumenya okugajula kutyo olutumba luli, nawe mutakutula okugajula ebhibharikisho ebhya akatungu.
prātaḥkāle ca nabhaso raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| he kapaṭino yadi yūyam antarīkṣasya lakṣma boddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ boddhuṁ na śaknutha?
4 Olwibhulo olunyamuke nolwo obhusiani olulonda echibhalikisho, nawe chitalio echibhalikisho chona chona chinu luliyabhwa, Tali chilia echa Yona. Nio Yesu nabhasiga nagenda jae.
etatkālasya duṣṭo vyabhicārī ca vaṁśo lakṣma gaveṣayati, kintu yūnaso bhaviṣyadvādino lakṣma vinānyat kimapi lakṣma tān na darśayiyyate| tadānīṁ sa tān vihāya pratasthe|
5 Abheigisibhwa bhaye nibhagobha ingego indi, nawe bhaliga bhalabhiwe okugega emikate.
anantaramanyapāragamanakāle tasya śiṣyāḥ pūpamānetuṁ vismṛtavantaḥ|
6 Yesu nabhabhwila ati, “mwiyangalile na mubhe nobhwenge ingulu ye echifwimbya cha Abhafarisayo na Abhasadukayo.”
yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
7 Abheigisibhwa nibhebhusya abhene kwa abhene nibhaika ati, Injuno nati chitagega emikate”
tena te parasparaṁ vivicya kathayitumārebhire, vayaṁ pūpānānetuṁ vismṛtavanta etatkāraṇād iti kathayati|
8 Yesu nagumenya ogwo naika ati, 'Emwe abhalikilisha litoto, Kubhaki omwiganilisha nokwaikana Emwe abhene nimwaika ati insonga mutagega emikate?
kintu yīśustadvijñāya tānavocat, he stokaviśvāsino yūyaṁ pūpānānayanamadhi kutaḥ parasparametad viviṁkya?
9 Muchali kumenya nolwo kwijuka emikate jiliya etanu ku bhanu bhiumbi bhitanu, na mwakumenye ebhibho bhilinga ebhyobhusigala?
yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ;
10 Amo emikate musanju kubhanu bhiumbi bhina, na mwagegele ebhibho bhilinga?
tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣeṣu bhejiteṣu kati ḍalakān samagṛhlīta, tat kiṁ yuṣmābhirna smaryyate?
11 Jabha kutiki okukingila mubhule okumenya lwakutyo naliga nitakuloma nemwe ingulu ye mikate? Mugwatane ni mwikenga need echifwimbya cha Abhafarisayo na Abhasadukayo.”
tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, etad yūyaṁ kuto na budhyadhve?
12 Ni bheya nibhamenya nkanikwo aliga atabhabwila ingulu yo okwikinga ne mikate jinu jitanachifwibhya, tali okwikenga na ameigisho ga Abhafarisayo na Abhasadukayo.
tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhateti noktvā phirūśināṁ sidūkināñca upadeśaṁ prati sāvadhānāstiṣṭhateti kathitavān, iti tairabodhi|
13 Yesu ejile akakinga mumbalama ja Kaisaria ya Filipi, nabhabhusha abheigisibhwa bhae, naika ati, “Angu abhanu abhaika ati Omwana wo Omunu niga?”
aparañca yīśuḥ kaisariyā-philipipradeśamāgatya śiṣyān apṛcchat, yo'haṁ manujasutaḥ so'haṁ kaḥ? lokairahaṁ kimucye?
14 Nibhaika ati, “Abhandi abhaika ati ni Yoana Omubhatija; Abhandi Eliya; ka abhandi, Yeremia, amo umwi wabhalagi.
tadānīṁ te kathitavantaḥ, kecid vadanti tvaṁ majjayitā yohan, kecidvadanti, tvam eliyaḥ, kecicca vadanti, tvaṁ yirimiyo vā kaścid bhaviṣyadvādīti|
15 Nabhabhwila ati, “Kemwe omwaika ati anye nanyega?”
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca,
16 Mbe lisubhyo nilisoka ku Simoni Petro naika ati, “Awe nawe Kristo Omwana wa Mungu unu alamile.”
tvamamareśvarasyābhiṣiktaputraḥ|
17 Yesu namusubhya namubhwila ati, “awe ulinalibhando, Simoni Bari Yona, kulwokubha amanyinga no omubhili bhitakwelesha omusango ogwo, Tali ni Lata wani unu ali mulwire.
tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|
18 Mbe anye ona enikubhwila ati awe nawe Petro, na ingulu ya litare linu enija okumbakako likanisa lyani. Ne emilyango ja nyombe jitalitula kuliiga. (Hadēs g86)
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs g86)
19 Ndikuyana jinfungurujo Jo obhukama bhwa mulwire. Chonachona chinu ulibhoya muchalo (munsi) chilibha chibhoyelwe mulwire, na chonachona chinu uligula munsi chiligulwa nolwo mulwire.
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tena yat kiñcana tvaṁ pṛthivyāṁ bhaṁtsyasi tatsvarge bhaṁtsyate, yacca kiñcana mahyāṁ mokṣyasi tat svarge mokṣyate|
20 “Neya Yesu nabhalagilila abheigisibhwa bhasiga kubhwila omunu wonawona ati omwene niwe Kristo.
paścāt sa śiṣyānādiśat, ahamabhiṣikto yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
21 Kwambila akatungu ako Yesu namba obhwabhila abheigisibhwa bhaye ati ni bhusibhusi agende Yerusalemu, anyasibhwe kumagambo mafu mumabhoko ga abhakaruka na abhakulu bha bha abhagabhisi na abhandiki, okunyita no okusuruka olunaku lwa kasatu.
anyañca yirūśālamnagaraṁ gatvā prācīnalokebhyaḥ pradhānayājakebhya upādhyāyebhyaśca bahuduḥkhabhogastai rhatatvaṁ tṛtīyadine punarutthānañca mamāvaśyakam etāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
22 Neya Petro nasubhya Yesu kumbali namugonya, kwo kumubhwila ati “Omusango gunu gubhe kula nawe, Lata bhugenyi elyo lyasiga okukubhona.
tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|
23 Nawe Yesu nainduka namubhwila Petro ati, “Shetani subha inyuma Yani, kulwokubha oweselanya amagambo ga Nyamuanga, nawe ugwatilie amagambo ga abhana bhanu.”
kintu sa vadanaṁ parāvartya pitaraṁ jagāda, he vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhase, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rocate|
24 Neya Yesu nabhwila abheigisibhwa bhaye ati, “Omunu wonawona akabha nenda okundubha, nibhusibhusi egane omwene, etwike omusalabha gwaye, nio asoke inyuma.
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gṛhlan matpaścādāyātu|
25 Kulwokubha unukenda okukisha obhulame bhwaye kabhusha, na kuwona wona unu kabhusha ubhulame bhwaye kulwa injuno yani kabhukisha.
yato yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yo madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
26 Ni matundoki ganu kabhona omunu akabhona echalo chona nawe akabhusha obhulame bhwaye? Mbee, omunu katula okusosha chinuki koleleki aingye no obhulame bhwaye?
mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti?
27 Kulwokubha Omwana Womunu alijila mwikusho lye Esemwene na bhamalaika bhaye. Alija okusosha omuyelo kubhuli munu okwingana ne ebhikolwa ebhikolwa bhaye.
manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
28 Nichimali enibhabhwila ati bhalio abhandi mwimwe bhanu mwimeleguyu anu bhanu mutaliloja olufu okukingila okulola Omwana Womunu naja mubhukama bhwaye.
ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyanto mṛtyuṁ na svādiṣyanti, etādṛśāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

< Mathayo 16 >