< Mathayo 12 >

1 Omwanya ogwo Yesu agendele kulusiku lwa isabhato alabhile mumabwi. Abheigisibhwa bhae bhaliga bhalumilwe omweko nibhamba okufuna ebhyangala nokulya.
anantaraṁ yīśu rviśrāmavāre śsyamadhyena gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta|
2 Nawe Amafalisayo bhejile okulola kutyo, nibhamubhwila ati Yesu “Lola abheigisibhwa bhao kutyo abhatambuka ebhilagilo abhakola jinu jiteile olusiku lwa Isabhato”
tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|
3 Nawe Yesu nabhabhwila ati, “Mchali kusoma kutyo Daudi akolele, omwanya gunu alumilwe omweko, amwi na bhanu bhanu aligaalinabho?
sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santo yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi?
4 Lwakutyo engiye munyumba ya Nyamuanga nalya emikate ja bhagabhisi, jinu jaliga jitamwiile omwene okujilya na bhanu aliga anabho, na kutyo jaliga jiile ku Bhagabhisi?
ye darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhojanīyāsta īśvarāvāsaṁ praviṣṭena tena bhuktāḥ|
5 Muchali kusoma mubhilagilo ati, kulusiku lwa Isabhato abhagabhisi munda ya iyekalu abhaikaya Isabhato, nawe bhatana chikayo?
anyacca viśrāmavāre madhyemandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantopi yājakā nirdoṣā bhavanti, śāstramadhye kimidamapi yuṣmābhi rna paṭhitaṁ?
6 Nawe enaika kwemwe ati, unu alimukulu okukila liyekalu alyanu.
yuṣmānahaṁ vadāmi, atra sthāne mandirādapi garīyān eka āste|
7 Mwakabhee nimumenya inu obhugajulo bhwayo niki, enenda echigongo ntakwenda echitambo; mutakabhalamuye bhanu bhatana ntambala,
kintu dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi| etadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdoṣān doṣiṇo nākārṣṭa|
8 Kulwokubha Omwana wa Adamu nuwe Omukama wa Isabhato.”
anyacca manujasuto viśrāmavārasyāpi patirāste|
9 Neya Yesu nasokao nagenda mulikofyanyisho lyebhwe.
anantaraṁ sa tatsthānāt prasthāya teṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ekaḥ śuṣkakarāmayavān upasthitavān|
10 Lola aliga alio omunu aliga afuye okubhoko. Amafalisayo nigamubhusha Yesu, nibhamubhusha ati, “Enibhusha jiile okwiulisha olusiku lwa Isabhato?” koleleki bhabhone okumusitaka kwo kukola ebhibhibhi.
tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?
11 Yesu nabhabhwila ati, “Niga umwi mwimwe, unu kabha ali na inyabhalega imwi, na inyabhalega eyo nigwa mulyobho olusiku lwa Isabhato, mutamugwata kwa managa mumusosha mulyobho?
tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?
12 Enibhusha niki chinu echainsonga, okukila, itali okukila inyabhalega! Kulwejo jiile okukola ejakisi kulusiku lwa Isabhato.”
ave rmānavaḥ kiṁ nahi śreyān? ato viśrāmavāre hitakarmma karttavyaṁ|
13 Neya Yesu namubhwila omunu oyo ati, “Golola okubhoko kwao” Nakugolola, nikubhona nikwiulila, lwo kundi.
anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tena kare prasārite sonyakaravat svastho'bhavat|
14 Nawe Amafalisayo nibhauluka anja nibhakola echenge echokwenda okumusimagisha nibhagenda anja okuloma bhatasikene nage. Bhaliga nibhayenja okumwita.
tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|
15 Yesu ejile amenya elyo nasokao awo. Bhanu bhamfu nibhamulubha, nabhaosha bhona.
tato yīśustad viditvā sthanāntaraṁ gatavān; anyeṣu bahunareṣu tatpaścād gateṣu tān sa nirāmayān kṛtvā ityājñāpayat,
16 Nabhalagilila bhataja kumukola akamenyekana kubhandi,
yūyaṁ māṁ na paricāyayata|
17 koleleki chikumile echimali, chinu chaliga chaikilwe no mulagi Isaya, naikati,
tasmāt mama prīyo manonīto manasastuṣṭikārakaḥ| madīyaḥ sevako yastu vidyate taṁ samīkṣatāṁ| tasyopari svakīyātmā mayā saṁsthāpayiṣyate| tenānyadeśajāteṣu vyavasthā saṁprakāśyate|
18 Lola, omukosi wani unu nauye, omwedwa wani, kumwene omwoyo gwani ogukondelelwa. Nilita Omwoyo gwani ingulu yae, na kalasha indamu Kubhanyamaanga.
kenāpi na virodhaṁ sa vivādañca kariṣyati| na ca rājapathe tena vacanaṁ śrāvayiṣyate|
19 Atakunyanka nolo kulila kwa managa; atalio munu alyugwa obhulaka bhwae munjila.
vyavasthā calitā yāvat nahi tena kariṣyate| tāvat nalo vidīrṇo'pi bhaṁkṣyate nahi tena ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyate|
20 Atalilifuna lisaunga linu lyatikile; atalisimya lutambi lwona lwona lunu olwituta ingesi, okukinga anu aliletela indamu yo bhusingi.
pratyāśāñca kariṣyanti tannāmni bhinnadeśajāḥ|
21 Amaanga galibha nobhuigi kwisina lyae.
yānyetāni vacanāni yiśayiyabhaviṣyadvādinā proktānyāsan, tāni saphalānyabhavan|
22 Omunu umwi aliga alimuofu na ali mutita, unu aliga agwatwilwe na masabhwa naletwa imbele ya Yesu. Namuosha, amwi lwakutyo aliga ali mutita alomele no kulola.
anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|
23 Liijo lyona nililugula nilyaikati, “Lugendo omunu unu niwe omwana wa Daudi?”
anena sarvve vismitāḥ kathayāñcakruḥ, eṣaḥ kiṁ dāyūdaḥ santāno nahi?
24 Nawe omwanya gunu Abhafalisayo bhejile bhongwa echilugusho echo, nibhaikati, “Omunu unu atakusoshako amasabhwa kwa managa gae tali kumanaga ga Belzebuli, omukulu wa masabhwa.
kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|
25 “Nawe Yesu namenya obhiganilisha bhwebhwe nabhabhwila ati,”Bhuli bhukama bhunu bhugabhanyikile obhwene obhunyamuka, na bhuli musi amwi bhuli nyumba inu eigabhanyika eyene itakusimbagilila.
tadānīṁ yīśusteṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyate, tarhi tat ucchidyate; yacca kiñcana nagaraṁ vā gṛhaṁ svavipakṣād vibhidyate, tat sthātuṁ na śaknoti|
26 Ikabha Shetani, namusoshako Shetani, menya kebhuma omwene,
tadvat śayatāno yadi śayatānaṁ bahiḥ kṛtvā svavipakṣāt pṛthak pṛthak bhavati, tarhi tasya rājyaṁ kena prakāreṇa sthāsyati?
27 Nikutiki obhukama bhwae obhwimelegulu? Akasoshako amasabwa kwa managa ga Belizabuli, abhaemba bhemwe abhagasoshako kwa njila yaga? Kwo kulubha linu bhalibha bhalamusi bhemwe.
ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kena bhūtān tyājayanti? tasmād yuṣmākam etadvicārayitārasta eva bhaviṣyanti|
28 Na labha enisoshako amasabwa kwa managa go Mwoyo gwa Nyamuanga, mumenye ati obhukama bhwa Nyamuanga bhwaja kwimwe.
kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat|
29 No munu katula atiki okwingila munyumba yo munu wa managa nokwibha, bila kumubhoya owamanaga okwamba? Niwo kebha ebhinu bhyae okusoka munyumba ya.
anyañca kopi balavanta janaṁ prathamato na badvvā kena prakāreṇa tasya gṛhaṁ praviśya taddravyādi loṭhayituṁ śaknoti? kintu tat kṛtvā tadīyagṛsya dravyādi loṭhayituṁ śaknoti|
30 Wona wona unu atali amwi nanye chitasikene, na unu atakukumanya amwi nanye oyo kanyalambula.
yaḥ kaścit mama svapakṣīyo nahi sa vipakṣīya āste, yaśca mayā sākaṁ na saṁgṛhlāti, sa vikirati|
31 Kulwejo enaika kwimwe, bhuli chibhibhi no kugaya abhanu bhalisasilwa, tali okumugaya Omwoyo Mwelu bhatalisasilwa.
ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|
32 Na wona wona alyaika omusango kutasikene no Mwana wa Adamu, elyo alisasilwa. Nawe unu alyaika atasikene no Mwoyo Mwelu, oyo atalisasilwa, muchalo munu, nolo bhunu bhulija. (aiōn g165)
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
33 Amo ukole liti okubha lyekisi na matwasho galyo gakisi, amo unyamule liti na matwasho galyo, kulwokubha liti elimenyekana kwa matwasho galyo.
pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalena pādapaḥ paricīyate|
34 Emwe olwibhulo lwa injoka, emwe muli bhabhibhi, omutula atiki okwaika emisango jakisi? Kulwokubha omunwa oguloma ganu agasoka mumwoyo.
re bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vaco nirgacchati|
35 Omunu wo bhwana mwibhikilo lyo mwoyo gwae agasokamo agobhwana, no munu omubhibhi mwibhikilo lyae elyobhunyamuke, echisokamo echibhibhi.
tena sādhurmānavo'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati|
36 Enibhabhwila ati kulusiku lwa indamu abhanu bhalisosha olubhala lwa bhuli musango gwo bhwana gunu bhaikile.
kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradine taduttaramavaśyaṁ dātavyaṁ,
37 Kulwokubha kwe misango jao oubhalilwa obhulengelesi na kwemisango jao oulamulwa.”
yatastvaṁ svīyavacobhi rniraparādhaḥ svīyavacobhiśca sāparādho gaṇiṣyase|
38 Nibheya agati ya bhandiki na Mafalisayo nibhamusubhya Yesu nibhaikati, “Mwiigisha, echenda okulola echilugusho okusoka kwawe.”
tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, he guro vayaṁ bhavattaḥ kiñcana lakṣma didṛkṣāmaḥ|
39 Nawe Yesu nasubhya naikati,” Olwibhulo olujabhi olwobhusiani, echenda echilugusho. Nawe chitalio chilugusho chinu chilisosibhwa tali echilugusho cha Yona omulagi.
tadā sa pratyuktavān, duṣṭo vyabhicārī ca vaṁśo lakṣma mṛgayate, kintu bhaviṣyadvādino yūnaso lakṣma vihāyānyat kimapi lakṣma te na pradarśayiṣyante|
40 Na lwakutyo omulagi Yona ekae munda ya inswi nene kwo mwanya gwa nsiku esatu mumwisi na mungeta, kutyo nikwo Omwana wa Adamu alibha munda yo mwoyo gwa inside nsiku esatu mumwisi na mungeta.
yato yūnam yathā tryahorātraṁ bṛhanmīnasya kukṣāvāsīt, tathā manujaputropi tryahorātraṁ medinyā madhye sthāsyati|
41 Abhanu bha Ninawi bhalimelegulu imbele ya indamu amwi nolwibhulo lwa bhanu bhanu na bhalichilamula. Kulwokubha bhatee kwo kulasha kwa Yona, lola, omunu umwi mukulu okukila Yona alyanu.
aparaṁ nīnivīyā mānavā vicāradina etadvaṁśīyānāṁ pratikūlam utthāya tān doṣiṇaḥ kariṣyanti, yasmātte yūnasa upadeśāt manāṁsi parāvarttayāñcakrire, kintvatra yūnasopi gurutara eka āste|
42 Omukama omugasi owamumalimbe alimuka mundamu amwi na bhanu bho lwibhulo lunu nalulamula. Ejile okusoka kubhutelo bhwe chalo naja okungwa obhwengeso bwa Selemani, Lola, omunu umwi okukila Selemani alyanu.
punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|
43 Omwanya gunu lisabhwa libhibhi elimusokako omunu, elilabha anu gatali manji ndiyenja owokuumula, nawe litakubhona
aparaṁ manujād bahirgato 'pavitrabhūtaḥ śuṣkasthānena gatvā viśrāmaṁ gaveṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; niketanād āgamaṁ, tadeva veśma pakāvṛtya yāmi|
44 Eliiya nilyaikati, 'enisubha munyumba yani inu nisokekelemo. 'Likasubha ndisanga inyumba ikukumbile imaliliye.
paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śobhitañca vilokya vrajan svatopi duṣṭatarān anyasaptabhūtān saṅginaḥ karoti|
45 Eligenda ndileta agandi amasabhwa Saba ganu galimabhibhi okukila elyo, nigekalao gona. No bhutulo obhubha bhubhibhi okukila obhwokwamba. Kutyo nikwo jilibha kulwibhulo lunu olunyamuke.
tataste tat sthānaṁ praviśya nivasanti, tena tasya manujasya śeṣadaśā pūrvvadaśātotīvāśubhā bhavati, eteṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyate|
46 Omwanya gunu Yesu aliga naloma na liijo lola, nyilamwene na bhamula bhabhwo bhemeleguyu anja, nibhendaga okuloma nage.
mānavebhya etāsāṁ kathanāṁ kathanakāle tasya mātā sahajāśca tena sākaṁ kāñcit kathāṁ kathayituṁ vāñchanto bahireva sthitavantaḥ|
47 Omunu umwi namubhwila ati,”Lola nyokomwana na bhamula bhanyu bhalianja, abhenda okuloma nawe.”
tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti|
48 Nawe Yesu namusubhya unu ejile okumubhwila,”Mayi wani niga? na bhamula bhasu nibhaga?”
kintu sa taṁ pratyavadat, mama kā jananī? ke vā mama sahajāḥ?
49 Nasomelesha ku bheigisibhwa bhae naikati,”Lola, bhanu nibho bhamayi na bhamula bhasu!
paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaite;
50 Kulwokubha wona wona unu kakola ebhyo Rata wani wa mulwile kenda, omunu oyo niwe omula wasu, omuyala wasu na mayi wani.”
yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurute, saeva mama bhrātā bhaginī jananī ca|

< Mathayo 12 >