< Marko 1 >

1 Bunu ni bwambilo bhwe misango jo bhwana eja Yesu Kristo, omwana wa Nyamuanga.
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 Lwa kutyo jandikilwe no mulagi Isaya, “Lola, enimutuma omukosi wani imbele yao, oumwi unu kajo okuchuma-chuma injila yao.
bhaviṣyadvādināṁ grantheṣu lipiritthamāste, paśya svakīyadūtantu tavāgre preṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 Obhulaka bhwo munu unu kabhilikila ibhala, “Ichumwe kisi injila ya Lata bhugenyi; Jigololwe kisi jinjila jae”.
"parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityetat prāntare vākyaṁ vadataḥ kasyacidravaḥ||
4 Yohana ejile, nabhatija ibhala no kusimula obhubhatijo bhwo kuta no kwiswalililwa ebhikayo.
saeva yohan prāntare majjitavān tathā pāpamārjananimittaṁ manovyāvarttakamajjanasya kathāñca pracāritavān|
5 Echalo chona echa Yudea na abhanu bhona abha Yerusalemu bhagendele ewae. Bhaliga nibhabhatija nage mu mugela gwa Yordani, nibhegamba ebhibhibhi bhyebhwe.
tato yihūdādeśayirūśālamnagaranivāsinaḥ sarvve lokā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkṛtya yarddananadyāṁ tena majjitā babhūvuḥ|
6 Yohana aliga nafwala echifwalo bhwo bhufufi bhwa Ingamia na lifwata lyo lwai muchibhunu chae, na aliga nalya jinsige no bhuki bhwe mwila.
asya yohanaḥ paridheyāni kramelakalomajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 Asimuye no kwaika, “Alio umwi unu kajokuja inyuma yani unu ankilile kula amanaga anye, nitana chibhalo nolwo okwinama emwalo no kusulumula jingoye je bhilato byae.
sa pracārayan kathayāñcakre, ahaṁ namrībhūya yasya pādukābandhanaṁ mocayitumapi na yogyosmi, tādṛśo matto gurutara ekaḥ puruṣo matpaścādāgacchati|
8 Anye nabhabhatijishe mu maji, mbe nawe omwene kabhabhatija emwe mu Mwoyo Mwelu.”
ahaṁ yuṣmān jale majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 Munaku ejo jabhonekene ati Yesu ejile okusoka Nazareti ya Galilaya, mbe nabhatijibhwa na Yohana mu mugela gwa Yordani.
aparañca tasminneva kāle gālīlpradeśasya nāsaradgrāmād yīśurāgatya yohanā yarddananadyāṁ majjito'bhūt|
10 Mu mwanya Yesu ejile enamuka okusoka mu maji, alolele olwile nilugabhanyika nabha abhwelu na Mwoyo namwikila namujako ali uti njibha.
sa jalādutthitamātro meghadvāraṁ muktaṁ kapotavat svasyopari avarohantamātmānañca dṛṣṭavān|
11 No bhulaka nibhusoka mu lwile, “Awe uli mwana wani omwendwa. Enikondelelwa muno nawe.”
tvaṁ mama priyaḥ putrastvayyeva mamamahāsantoṣa iyamākāśīyā vāṇī babhūva|
12 Okumala ao nao Mwoyo namusinyilisha okuja ibhala.
tasmin kāle ātmā taṁ prāntaramadhyaṁ nināya|
13 Abheeyo ibhala naku makumi gana, nasakwa na Shetani. Aliga ali na jityanyi je mwila jindulu, na Bhamalaika nibhamufulubhendela.
atha sa catvāriṁśaddināni tasmin sthāne vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣevire|
14 Oli ejile Yohana agwatibhwa, Yesu ejile Galilaya nalasha omusango gwo bhwana ogwa Nyamuanga,
anantaraṁ yohani bandhanālaye baddhe sati yīśu rgālīlpradeśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 Naika,”Omwanya gwakumila, no bhukama bhwa Nyamuanga bhwelila ayei. Mute no kwikilisha mu musango gwo bhwana.”
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atoheto ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvāde ca viśvāsita|
16 Anu aliga nalabha kunjejekela ya Galilaya, amulolele Simoni na Andrea owabho Simoni nibhatega emitego jebhwe mu nyanja, kwo kubha bhaliga bhategi.
tadanantaraṁ sa gālīlīyasamudrasya tīre gacchan śimon tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhye jālaṁ prakṣipantau dṛṣṭvā tāvavadat,
17 Yesu abhabhwiliye, “Muje, mundubhe, ne enibhakola kubha bhategi bha bhanu.”
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 Ao nao nibhajisiga emitego nibhamulibha.
tatastau tatkṣaṇameva jālāni parityajya tasya paścāt jagmatuḥ|
19 Mu mwanya Yesu ejile alibhatao kula kutoto, amulolele Yakobho omwana wa Jebhedayo na Yohana omumula wabho; bhaliga mu bhwato nibhasobhola emitego.
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātṛyohan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dṛṣṭvā tāvāhūyat|
20 Okwiya nabhabhilikila na bhene nibhamusiga esemwene webhwe Jebhedayo mu bhwato na bhakosi bhanu bhaliga bhaliga bho kuliywa, nibhamulubha.
tatastau naukāyāṁ vetanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 Mbe bhejile bhakinga Kaperinaumu, mu lunaku olwa isabhato, Yesu engie mulikofyanyisho no kwiigisha.
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivase bhajanagrahaṁ praviśya samupadideśa|
22 Eliigisho lyae lyabhatang'ang'anyishe, lwa kutyo aliga nabheigisha lwo munu unu ali no bhutulo na atali lwa abhandiki.
tasyopadeśāllokā āścaryyaṁ menire yataḥ sodhyāpakāiva nopadiśan prabhāvavāniva propadideśa|
23 Mu mwanya ogwo ogwo aliga alio omunu mulikofyanyisho lyebhwe unu aliga no musambhwa mujabhi, aliga nakunga,
aparañca tasmin bhajanagṛhe apavitrabhūtena grasta eko mānuṣa āsīt| sa cītśabdaṁ kṛtvā kathayāñcake
24 naika, “Chili na chinuki echokukola nawe, Yesu owa Nanjareti? Wijile okuchisimagisha? Enikumenya awe nawega. Awe nu Mulengelesi enyele owa Nyamuanga!”
bho nāsaratīya yīśo tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitraloka ityahaṁ jānāmi|
25 Yesu naligonya lisambwa elyo no kwaika, “Jibila na umusokemo!”
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava ito bahirbhava ca|
26 Mbe lisambwa lijabhi elyo nilimugwisha ansi mu mwanya ogwo namusokako nalila kwo bhulaka bhwa ingulu.
tataḥ so'pavitrabhūtastaṁ sampīḍya atyucaiścītkṛtya nirjagāma|
27 Mbe abhanu bhone nibhatang'ang'ala, kwibhyo nibhabhushanya bhuli umwi, “Chinu Niki? Eliigisho eyaya elyo bhutulo? Kalagilila amasambwa amajabhi ona agamuyana echibhalo!”
tenaiva sarvve camatkṛtya parasparaṁ kathayāñcakrire, aho kimidaṁ? kīdṛśo'yaṁ navya upadeśaḥ? anena prabhāvenāpavitrabhūteṣvājñāpiteṣu te tadājñānuvarttino bhavanti|
28 Emisango jo kulubhana no mwene nijitalala bhuli ebhala mu musi gwona ogwa Galilaya.
tadā tasya yaśo gālīlaścaturdiksthasarvvadeśān vyāpnot|
29 Na bhwangu wejile auluka mulikofyanyisho, bhengie mu nyumba ya Simoni na Andrea bhali Yakobho na Yohana.
aparañca te bhajanagṛhād bahi rbhūtvā yākūbyohanbhyāṁ saha śimona āndriyasya ca niveśanaṁ praviviśuḥ|
30 Mbe woli nyabhuko Simoni aliga amamile ali mulwae wo muswija, bhwangu nibhamubhwila Yesu emisango jae.
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti te taṁ jhaṭiti vijñāpayāñcakruḥ|
31 Kwibhyo ejile, amugwatile no kubhoko, no kumwinamusha ingulu; Omuswija nigumusokako na namba okubhafulubhendela.
tataḥ sa āgatya tasyā hastaṁ dhṛtvā tāmudasthāpayat; tadaiva tāṁ jvaro'tyākṣīt tataḥ paraṁ sā tān siṣeve|
32 Kegolo eyo omwanya gwa lisubha lyalagae, bhamuletee ewae bhona bhanu bhaliga bhalwae, amwi na bhanu bhaliga bhaungilwe amasambwa.
athāstaṁ gate ravau sandhyākāle sati lokāstatsamīpaṁ sarvvān rogiṇo bhūtadhṛtāṁśca samāninyuḥ|
33 Omusi gwona bhekofyanyishe amwi mu mulyango.
sarvve nāgarikā lokā dvāri saṁmilitāśca|
34 Abheulisishe bhwafu bhanu bhaliga bhalwae abha malwala ga bhuli mbaga no kusoshako amasambwa mafu, nawe atekilisishe amasambwa okwaika ku nsonga bhamumenyele.
tataḥ sa nānāvidharogiṇo bahūn manujānarogiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣedha ca yatohetoste tamajānan|
35 Emukile katondo mumachelelesha, chichali chisute; asokeleo no kuja ebhala lyo bhiibhise no kusabhwa eyo.
aparañca so'tipratyūṣe vastutastu rātriśeṣe samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakre|
36 Simoni na bhona bhanu bhaliga bhali amwi nage nibhamulubha.
anantaraṁ śimon tatsaṅginaśca tasya paścād gatavantaḥ|
37 Nibhamubhona mbe nibamubhwila, “Bhuli umwi kakuiga”.
taduddeśaṁ prāpya tamavadan sarvve lokāstvāṁ mṛgayante|
38 Abhabhwiliye, “Chigende ebhala lindi, anja mu misi jinu jiindile, koleleki eyo one nitule okusimula. Niyo insonga nijile anu.”
tadā so'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yato'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 Agendelee nalabha mu Galilaya Yona, nasimula mu mekofyanyisho gebhwe no kugonya amasambwa.
atha sa teṣāṁ gālīlpradeśasya sarvveṣu bhajanagṛheṣu kathāḥ pracārayāñcakre bhūtānatyājayañca|
40 Omugege umwi namujako ku mwene. aliga namwilembeleja; Nafukama no kumubhwila, “Alabha owenda, outula okukola nibhe muanga.”
anantaramekaḥ kuṣṭhī samāgatya tatsammukhe jānupātaṁ vinayañca kṛtvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknoti|
41 Nasindikwa ne chigogo, Yesu nagolola okubhoko kwae no kumukunyako,”Namubhwila, “Enenda. ubhe muanga.”
tataḥ kṛpālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 Ao nao ebhigege nibhimusokako, na eulisibhwe nabha muanga.
mamecchā vidyate tvaṁ pariṣkṛto bhava| etatkathāyāḥ kathanamātrāt sa kuṣṭhī rogānmuktaḥ pariṣkṛto'bhavat|
43 Yesu namukomelesha muno namubhwila agende bwangu,
tadā sa taṁ visṛjan gāḍhamādiśya jagāda
44 Amubhwilie, “komelesha ati utakutula kwaika musango ku wona wona, mbe nawe genda, uje okwiyelesha ku mugabhisi, na usoshe echogo kulwo kwela ku bhinu Musa alagilie, kuti bhubhambasi ku bhene.”
sāvadhāno bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lokebhyaḥ svapariṣkṛteḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsṛjasva ca|
45 Mbe nawe agendele no kwamba okumubhwila Bhuli umwi no kulasha muno omusango nolwo Yesu atatulile lindi okwingila mu musi gwo abhwelu bhwelu. Kwibyo enyanjile enyelela na bhanu nibhamujako ku mwene okusoka bhuli ebhala.
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārebhe tenaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ praveṣṭuṁ nāśaknot tatohetorbahiḥ kānanasthāne tasyau; tathāpi caturddigbhyo lokāstasya samīpamāyayuḥ|

< Marko 1 >