< Marko 9 >
1 Nabhabwila, “Echimali enibhabhwila emwe, bhaliwo abhanu abhobhemeleguyu anu, bhatakuloja olufu bhachali okubhulola obhukama bhwa Nyamuwanga nibhuja kwa managa.
atha sa taanavaadiit yu. smabhyamaha. m yathaartha. m kathayaami, ii"svararaajya. m paraakrame. nopasthita. m na d. r.s. tvaa m. rtyu. m naasvaadi. syante, atra da. n.daayamaanaanaa. m madhyepi taad. r"saa lokaa. h santi|
2 Baada yansiku mukaga yesu abhagegele Petero, Yakobo, na Yohana nibhaja mwibhanga bhenyele. Niwo ambile oyinduka imbele yebhwe.
atha. sa. ddinebhya. h para. m yii"su. h pitara. m yaakuuba. m yohana nca g. rhiitvaa gireruccasya nirjanasthaana. m gatvaa te. saa. m pratyak. se muurtyantara. m dadhaara|
3 Jingubho jaye nijamba okwengelela muno, nijibha jimwela muno kukila bhinu bhyone muchalo.
tatastasya paridheyam iid. r"sam ujjvalahimapaa. na. dara. m jaata. m yad jagati kopi rajako na taad. rk paa. na. dara. m karttaa. m "saknoti|
4 Niwo Elya bhali na Musa nibhabhonekana imbele yebhwe, bhaliga nibhaloma na Yesu.
apara nca eliyo muusaa"sca tebhyo dar"sana. m dattvaa yii"sunaa saha kathana. m karttumaarebhaate|
5 Petro namubhwila yesu “Mwiigisha nibhwakisi eswe okubha anu, Chumbake bhiyumba bhisatu, echimwi chilichao, echimwi chilicha Musa nechindi chilicha Eliya.”
tadaa pitaro yii"sumavaadiit he guro. asmaakamatra sthitiruttamaa, tataeva vaya. m tvatk. rte ekaa. m muusaak. rte ekaam eliyak. rte caikaa. m, etaastisra. h ku. tii rnirmmaama|
6 Atalomele lyone lyone, nibhobhaya bhone.
kintu sa yaduktavaan tat svaya. m na bubudhe tata. h sarvve bibhayaa ncakru. h|
7 Elile lyejile nilibhaswikila. Niwo lilaka nilisokelela mumele nilyaika, “Unu niwomwana wani mwendwa. mumutegeleshe omwene.”
etarhi payodastaan chaadayaamaasa, mamayaa. m priya. h putra. h kathaasu tasya manaa. msi nive"sayateti nabhovaa. nii tanmedyaanniryayau|
8 Niwo bhaliga wachelolela, bhatamulolele wona wona oundi tali Yesu.
atha ha. thaatte caturdi"so d. r.s. tvaa yii"su. m vinaa svai. h sahita. m kamapi na dad. r"su. h|
9 Bhaliga nibhasubha okusoka mwibhanga, abhabhwiliye mutaja kubhwila munu wonewone ago goone mwagalola, mpaka Omwana womunu akasuluka okusoka mukabhuli.
tata. h para. m gireravaroha. nakaale sa taan gaa. dham duutyaadide"sa yaavannarasuuno. h "sma"saanaadutthaana. m na bhavati, taavat dar"sanasyaasya vaarttaa yu. smaabhi. h kasmaicidapi na vaktavyaa|
10 Niwo bhagabhikile amagambo ago bhenekili. Tali bhebhusishe bhenekili insonga “yokusuluka mukabhuli”
tadaa "sma"saanaadutthaanasya kobhipraaya iti vicaaryya te tadvaakya. m sve. su gopaayaa ncakrire|
11 Nibhamubhusha Yesu, “Kubhaki abhandiki abhaika Eliya niwo alija okwamba?” Nabhabhwila “Chimali Eliya alija okwamba okusakila ebhinu bhyone.
atha te yii"su. m papracchu. h prathamata eliyenaagantavyam iti vaakya. m kuta upaadhyaayaa aahu. h?
12 Kubhaki yandikilwe Omwana womunu kabhona inyanko nyanfu nabhamubhiililwa?
tadaa sa pratyuvaaca, eliya. h prathamametya sarvvakaaryyaa. ni saadhayi. syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu. hkha. m praapyaavaj naasyate|
13 Tali enibhabhwila Eliya alejile, bhamukolelo kutyo bhendele, lwakutyo ligambo elyaika kumwene.
kintvaha. m yu. smaan vadaami, eliyaarthe lipi ryathaaste tathaiva sa etya yayau, lokaa: svecchaanuruupa. m tamabhivyavaharanti sma|
14 Bhejile bhakasubha kubhanafunzi, bhalolele likumo lyabhanu libhasingiliye Amasadukayo bhaliga nibhabhambashanya nabho.
anantara. m sa "si. syasamiipametya te. saa. m catu. hpaar"sve tai. h saha bahujanaan vivadamaanaan adhyaapakaa. m"sca d. r.s. tavaan;
15 Bhejile bhakamulola likumo lyone nililugula nilimulubha okumukesha.
kintu sarvvalokaasta. m d. r.s. tvaiva camatk. rtya tadaasanna. m dhaavantasta. m pra. nemu. h|
16 Nabhabhusha abhanafunzi bhaye, “Omubhambashana nabho chinuki?”
tadaa yii"suradhyaapakaanapraak. siid etai. h saha yuuya. m ki. m vivadadhve?
17 Umwi webhwe naika, “Mwiigisha, Namuleta Omwana wani kwawe; anemisambwa ajimukola atakuloma,
tato lokaanaa. m ka"scideka. h pratyavaadiit he guro mama suunu. m muuka. m bhuutadh. rta nca bhavadaasannam aanaya. m|
18 ejimukola okuyalala nomugwisha ansi, nokusosha amafilo mukanwa kanyaka muno. Nabhasabhwa abhanafunzi bhao okumusosha amasambwa tali bhasingwa.
yadaasau bhuutastamaakramate tadaiva paatasati tathaa sa phe. naayate, dantairdantaan ghar. sati k. sii. no bhavati ca; tato hetosta. m bhuuta. m tyaajayitu. m bhavacchi. syaan niveditavaan kintu te na "seku. h|
19 Nabhabhwila olwibhulo olwo lutakwikilisha, enibhanemwe katunguki? enibhanemwe katungukii? Mulete kwani.”
tadaa sa tamavaadiit, re avi"svaasina. h santaanaa yu. smaabhi. h saha kati kaalaanaha. m sthaasyaami? aparaan kati kaalaan vaa va aacaaraan sahi. sye? ta. m madaasannamaanayata|
20 Wamuletele Omwana waye. Emisambwa jejile jikamulola Yesu, nijimukola nayalala.
tatastatsannidhi. m sa aaniiyata kintu ta. m d. r.s. tvaiva bhuuto baalaka. m dh. rtavaan; sa ca bhuumau patitvaa phe. naayamaano lulo. tha|
21 Omusigaji aguye ansi nasosha lifilo mukanwa. Yesu namubhusha esemwene omwana, “alwaye kutya alinakatunguki?” achali mulela
tadaa sa tatpitara. m papraccha, asyed. r"sii da"saa kati dinaani bhuutaa? tata. h sovaadiit baalyakaalaat|
22 Lugendo kagwa mumulilo namumanja, nigendo omwita. labha utula okukola chona chona chisaslile uchikolele.
bhuutoya. m ta. m naa"sayitu. m bahuvaaraan vahnau jale ca nyak. sipat kintu yadi bhavaana kimapi karttaa. m "saknoti tarhi dayaa. m k. rtvaasmaan upakarotu|
23 Yesu namubhwila, labha wendele? bhulichinu echikolekana kuwonawona oya kekilisha.
tadaa yii"sustamavadat yadi pratyetu. m "sakno. si tarhi pratyayine janaaya sarvva. m saadhyam|
24 Niwo esemwene omwana nalilia naika, “Nekilisha! Nsakila okulema okwikilisha kwani.”
tatastatk. sa. na. m tadbaalakasya pitaa proccai ruuvan saa"srunetra. h provaaca, prabho pratyemi mamaapratyaya. m pratikuru|
25 Akatungu Yesu ejile akalola likumo lyabhanu nilija kwebhwe, namusabhila emisambwa neulila.
atha yii"su rlokasa"ngha. m dhaavitvaayaanta. m d. r.s. tvaa tamapuutabhuuta. m tarjayitvaa jagaada, re badhira muuka bhuuta tvametasmaad bahirbhava puna. h kadaapi maa"srayaina. m tvaamaham ityaadi"saami|
26 Alilile kwa managa nijimunyansha omwana emisambwa nijisokako. Omwana obhonekene kuti afuye,
tadaa sa bhuuta"sciit"sabda. m k. rtvaa tamaapii. dya bahirjajaama, tato baalako m. rtakalpo babhuuva tasmaadaya. m m. rtaityaneke kathayaamaasu. h|
27 niwo bhone nibhaika, “Afuye,” tali Yesu amugwatile namwimusha, omwa nemuka.
kintu kara. m dh. rtvaa yii"sunotthaapita. h sa uttasthau|
28 Akatungu Yesu nengila munyumba, abhanafunzi bhaye nibhamubhusha, “Kubhaki chasingilwe okumusosha?”
atha yii"sau g. rha. m pravi. s.te "si. syaa gupta. m ta. m papracchu. h, vayamena. m bhuuta. m tyaajayitu. m kuto na "saktaa. h?
29 Nabhabhwila, kwokukola kutyo jitakusokako tali kwokusabhwa.
sa uvaaca, praarthanopavaasau vinaa kenaapyanyena karmma. naa bhuutamiid. r"sa. m tyaajayitu. m na "sakya. m|
30 Bhasokele aliya nibhalabha Galilaya. Atendele munu wonawona amenye awo bhali, kulwokubha aliga neigisha abhanafunzi bhaye.
anantara. m sa tatsthaanaaditvaa gaaliilmadhyena yayau, kintu tat kopi jaaniiyaaditi sa naicchat|
31 Nabhabhwila omwana wo Munu abhamukingya mumabhoko gabhanu, abhamwita. Akabha afuye, akabha afuye lunaku lwakasatu kasuluka.
apara nca sa "si. syaanupadi"san babhaa. se, naraputro narahaste. su samarpayi. syate te ca ta. m hani. syanti taistasmin hate t. rtiiyadine sa utthaasyatiiti|
32 Tali bhatamenyele amagambo ago nibhobhaya okumubhusha.
kintu tatkathaa. m te naabudhyanta pra. s.tu nca bibhya. h|
33 Nibhakinga Karperinaumu. akatungu aliga alimunyumba nabhabhusha, “Mwaliga nimulomaki akatungu chilimunjila?” Nibhajibhila.
atha yii"su. h kapharnaahuumpuramaagatya madhyeg. rha ncetya taanap. rcchad vartmamadhye yuuyamanyonya. m ki. m vivadadhve sma?
34 kulwokubha bhaliga nibhabhambashanya munjila niga agali mkulu.
kintu te niruttaraastasthu ryasmaatte. saa. m ko mukhya iti vartmaani te. anyonya. m vyavadanta|
35 Eyanjile ansi amwi nabhanafunzi bhaye, naloma nabho, “Labha wonawona oyokenda okubha wokwamba, kabha womalisha niwe mkosi wabhona.
tata. h sa upavi"sya dvaada"sa"si. syaan aahuuya babhaa. se ya. h ka"scit mukhyo bhavitumicchati sa sarvvebhyo gau. na. h sarvve. saa. m sevaka"sca bhavatu|
36 Amugegele omwana namuta agati yebhwe, amuyekele mumabhoko gaye, naika,
tadaa sa baalakameka. m g. rhiitvaa madhye samupaave"sayat tatasta. m kro. de k. rtvaa taanavaadaat
37 Wonawona oyo kamulamila omwana lwaunu mwisina lyani lwaunu, kandamila anye, omunu akangamila anye, atakundamila anyela, noyo antumile.
ya. h ka"scidiid. r"sasya kasyaapi baalasyaatithya. m karoti sa mamaatithya. m karoti; ya. h ka"scinmamaatithya. m karoti sa kevalam mamaatithya. m karoti tanna matprerakasyaapyaatithya. m karoti|
38 Yohana namubhwila, “Mwiigisha chamulolele omunu nasosha emisambwa kwalisina lyao nichimuganya, kulwokubha atakuchilubha.”
atha yohan tamabraviit he guro, asmaakamananugaaminam eka. m tvaannaamnaa bhuutaan tyaajayanta. m vaya. m d. r.s. tavanta. h, asmaakamapa"scaadgaamitvaacca ta. m nya. sedhaama|
39 Nawe Yesu naika, “Mutaja omuganya, kulwokubha ataliwo oyo alikola emilimu misito mwisina lyani naika misango mibhibhi mwisina lyani.
kintu yii"suravadat ta. m maa ni. sedhat, yato ya. h ka"scin mannaamnaa citra. m karmma karoti sa sahasaa maa. m ninditu. m na "saknoti|
40 Wonawona oyo ataliinyuma neswe, alikulubhala lweswe.
tathaa ya. h ka"scid yu. smaaka. m vipak. sataa. m na karoti sa yu. smaakameva sapak. sa. h|
41 Wonawona oyo kakuyana echikompe chamanji gokunywa kulwokubha ulina Kristo, Chimali enibhabhwila atakubhusha echibhalo chaye.
ya. h ka"scid yu. smaan khrii. s.ta"si. syaan j naatvaa mannaamnaa ka. msaikena paaniiya. m paatu. m dadaati, yu. smaanaha. m yathaartha. m vacmi, sa phalena va ncito na bhavi. syati|
42 Wonawona oyo kabhayabhisha abhatilu bhatu abhanyikilisha anye, yakabheye bhwakisi okubhoywa libhii lyoshela mubhicha nolagashwa munyanja.
kintu yadi ka"scin mayi vi"svaasinaame. saa. m k. sudrapraa. ninaam ekasyaapi vighna. m janayati, tarhi tasyaitatkarmma kara. naat ka. n.thabaddhape. sa. niikasya tasya saagaraagaadhajala majjana. m bhadra. m|
43 Labha okubhoko kwao kukakuyabhisha kuteme. Nibhwakisi okwingila mubhuwanga utali nokubhoko nokwingila mumulilo ulina mabhoko gone. mumulilo “Gunyantasima”. (Geenna )
ata. h svakaro yadi tvaa. m baadhate tarhi ta. m chindhi;
44 Awo amafunyo gatakufwa nomulilo gutakusima.
yasmaat yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin anirvvaa. naanalanarake karadvayavastava gamanaat karahiinasya svargaprave"sastava k. sema. m| (Geenna )
45 Labha okugulu kwao kukakuyabhisha, kuteme. Nibhwakisi okwingila mubhuwanga uli mulema, nokwingila mumulilo ulina magulu gone. (Geenna )
yadi tava paado vighna. m janayati tarhi ta. m chindhi,
46 Awo amafunyo gatakufwa nomulilo gutakusima.
yato yatra kii. taa na mriyante vahni"sca na nirvvaati, tasmin. anirvvaa. navahnau narake dvipaadavatastava nik. sepaat paadahiinasya svargaprave"sastava k. sema. m| (Geenna )
47 Labha eliso lyao likakuyabhya lishoshemo. Nibhwakisi okwingila mubhukama bhwa Nyamuwanga ulina liso limwi, nokwingila nameso gabhili nuweshwa mumulilo. (Geenna )
svanetra. m yadi tvaa. m baadhate tarhi tadapyutpaa. taya, yato yatra kii. taa na mriyante vahni"sca na nirvvaati,
48 Awo gali amafunyo gatakufwa nomulilo gutakusima.
tasmina. anirvvaa. navahnau narake dvinetrasya tava nik. sepaad ekanetravata ii"svararaajye prave"sastava k. sema. m| (Geenna )
49 Kulwokubha bhuli umwi alikolela nomulilo.
yathaa sarvvo bali rlava. naakta. h kriyate tathaa sarvvo jano vahniruupe. na lava. naakta. h kaari. syate|
50 Omunyu nigwakisi, labha omunyu gukalema onula oukola kutiki gunulile? mulabha nomunyu mumwyoyo jemwe bhenekili, nokubha nomulembe bhuli umwi.”
lava. na. m bhadra. m kintu yadi lava. ne svaadutaa na ti. s.thati, tarhi katham aasvaadyukta. m kari. syatha? yuuya. m lava. nayuktaa bhavata paraspara. m prema kuruta|