< Marko 13 >
1 Yesu aliga nalibhata nasoka mkanisa, umwi mubhanafunzi bhaye namubhusha, “Mwiigisha, lola amabhwii ganu agalugusha namayumba!”
anantara. m mandiraad bahirgamanakaale tasya "si. syaa. naamekasta. m vyaah. rtavaan he guro pa"syatu kiid. r"saa. h paa. saa. naa. h kiid. rk ca nicayana. m|
2 Namubhwila, oulala amayumba ganu amanfu? litaliwo nolo libhwii limwi elyo lilasigala ingulu yelyejabho elyo litaligwishwa ansi.”
tadaa yii"sustam avadat tva. m kimetad b. rhannicayana. m pa"syasi? asyaikapaa. saa. nopi dvitiiyapaa. saa. nopari na sthaasyati sarvve. adha. hk. sepsyante|
3 Niwo aliga eyanjile ingulu yalibhanga lye mizeituni inyuma ya ikanisa, Petro, Yakobho, Yohana na Andrea Nibhamubhusha kwebhiwewe,
atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi. s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta. m rahasi papracchu. h,
4 “Chibhwile, amagambo ganu agabha lii? Niki echimwenyegesho cha magambo ganu obhonekana?”
etaa gha. tanaa. h kadaa bhavi. syanti? tathaitatsarvvaasaa. m siddhyupakramasya vaa ki. m cihna. m? tadasmabhya. m kathayatu bhavaan|
5 Yesu ambile okubhabhwila, “Mulabha bhengeso munu Wonawona ataja okubhayabhya.
tato yaa"sustaan vaktumaarebhe, kopi yathaa yu. smaan na bhraamayati tathaatra yuuya. m saavadhaanaa bhavata|
6 Bhanfu bhalija kwalisina lyani nibhaika, 'Anye niwe', nabhabhajiga bhanfu.
yata. h khrii. s.tohamiti kathayitvaa mama naamnaaneke samaagatya lokaanaa. m bhrama. m janayi. syanti;
7 Mukongwa obhulemo, mutaja kubhaya; amagambo ganu galibhonekana, Tali obhutelo bhuchali.
kintu yuuya. m ra. nasya vaarttaa. m ra. naa. dambara nca "srutvaa maa vyaakulaa bhavata, gha. tanaa etaa ava"syammaavinya. h; kintvaapaatato na yugaanto bhavi. syati|
8 Insi ilimelegulu nisijana neyejabho, nobhukama bhulisijana nobhwejabho. galibhayo amasingisha chalo nainjala. bhunu nibhwambilo bhwolufu.
de"sasya vipak. satayaa de"so raajyasya vipak. satayaa ca raajyamutthaasyati, tathaa sthaane sthaane bhuumikampo durbhik. sa. m mahaakle"saa"sca samupasthaasyanti, sarvva ete du. hkhasyaarambhaa. h|
9 Muwe bhengeso. Abhabhasila kumabhalaja, mulibhumwa munyumba josabhila. abhabhemelegushu, mubhusu bhwa bhatangasha nabhakama kwalisina lyani, kuti bhubhambasi bhwebhwe.
kintu yuuyam aatmaarthe saavadhaanaasti. s.thata, yato lokaa raajasabhaayaa. m yu. smaan samarpayi. syanti, tathaa bhajanag. rhe prahari. syanti; yuuya. m madarthe de"saadhipaan bhuupaa. m"sca prati saak. syadaanaaya te. saa. m sammukhe upasthaapayi. syadhve|
10 Nawe ligambo chitali likinge munsi jona.
"se. siibhavanaat puurvva. m sarvvaan de"siiyaan prati susa. mvaada. h pracaarayi. syate|
11 Labha bhakabha gwata nokubhasila, mutajakubhaya echo mulaika. Munda yomwanya ogwo, abhabhayana chiya chokwaika; mutaliloma emwe, tali moyo mwela.
kintu yadaa te yu. smaan dh. rtvaa samarpayi. syanti tadaa yuuya. m yadyad uttara. m daasyatha, tadagra tasya vivecana. m maa kuruta tadartha. m ki ncidapi maa cintayata ca, tadaanii. m yu. smaaka. m mana. hsu yadyad vaakyam upasthaapayi. syate tadeva vadi. syatha, yato yuuya. m na tadvaktaara. h kintu pavitra aatmaa tasya vaktaa|
12 Owabho alimubheelesha owabho nibhamwita. Esemwene nomwana waye. abhana bhalibhendelesha bhesemwene nibhabheta.
tadaa bhraataa bhraatara. m pitaa putra. m ghaatanaartha. m parahaste. su samarpayi. syate, tathaa patyaani maataapitro rvipak. satayaa tau ghaatayi. syanti|
13 Bhali bhabhiililwa nabhuli munu kwalisina lyani. Nawe oyo alekomesha mpakakubhutelo, omunu oyo alikila.
mama naamaheto. h sarvve. saa. m savidhe yuuya. m jugupsitaa bhavi. syatha, kintu ya. h ka"scit "se. saparyyanta. m dhairyyam aalambi. syate saeva paritraasyate|
14 Mukalola libhiililwa lyo bhunyamuke limeleguyu aolitakwendibhwa kubha (oyokasoma namwenye) niwo abho bhalimunda ya Yuda bhabhilimile mumabhanga.
daaniyelbhavi. syadvaadinaa prokta. m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana. m drak. satha (yo jana. h pa. thati sa budhyataa. m) tadaa ye yihuudiiyade"se ti. s.thanti te mahiidhra. m prati palaayantaa. m;
15 Oyo aliingulu yainyumba atatuka ansi, nolokugega chonachona echochilianja,
tathaa yo naro g. rhopari ti. s.thati sa g. rhamadhya. m naavarohatu, tathaa kimapi vastu grahiitu. m madhyeg. rha. m na pravi"satu;
16 Noyo alimwishamba atasubha okugega ingubho yaye.
tathaa ca yo nara. h k. setre ti. s.thati sopi svavastra. m grahiitu. m paraav. rtya na vrajatu|
17 Nawe lulibhabhona abhagasi abhagasi bhajinda nabhanenya munaku ejo!
tadaanii. m garbbhavatiinaa. m stanyadaatrii. naa nca yo. sitaa. m durgati rbhavi. syati|
18 Musabhe ati gatabhonekana mukatungu kaimbeo.
yu. smaaka. m palaayana. m "siitakaale yathaa na bhavati tadartha. m praarthayadhva. m|
19 kulwokubha ilibhao inyanko nyanfu, eyo ichaliga kubhonekana okusoka Nyamuwanga amogee insi, mpakalelo, italiwo, italibhonekana bhuyaya.
yatastadaa yaad. r"sii durgha. tanaa gha. ti. syate taad. r"sii durgha. tanaa ii"svaras. r.s. te. h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani. syate ca|
20 Mpakabhwana apunguje jinsiku, gutaliwo mubhili ogwo gulikila, tali kwabho bhasolelwe, abho alibhasola, alipunguja jinsiku.
apara nca parame"svaro yadi tasya samayasya sa. mk. sepa. m na karoti tarhi kasyaapi praa. nabh. rto rak. saa bhavitu. m na "sak. syati, kintu yaan janaan manoniitaan akarot te. saa. m svamanoniitaanaa. m heto. h sa tadanehasa. m sa. mk. sepsyati|
21 Akatungu ako munu Wonawona akabhabhwila, lola Yesu alyanu naliya! mutekilisha.
anyacca pa"syata khrii. s.totra sthaane vaa tatra sthaane vidyate, tasminkaale yadi ka"scid yu. smaan etaad. r"sa. m vaakya. m vyaaharati, tarhi tasmin vaakye bhaiva vi"svasita|
22 Kulwokubha abha Kristo nabhalagi bholulimi bhalisosha ebhimenyegesho nebhilugusho, koleleki bhabhajige, nabhaliya abhasolwa.
yatoneke mithyaakhrii. s.taa mithyaabhavi. syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa. ni ca dar"sayi. syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati. m janayi. syanti|
23 Mulabha bhengeso! Nabhabhwila ganu gone kachali akatungu.
pa"syata gha. tanaata. h puurvva. m sarvvakaaryyasya vaarttaa. m yu. smabhyamadaam, yuuya. m saavadhaanaasti. s.thata|
24 Tali ikalabhao inyanko yajinsiku ejo, lisubha lilibha mwilima, okwesi kutalyaka,
apara nca tasya kle"sakaalasyaavyavahite parakaale bhaaskara. h saandhakaaro bhavi. syati tathaiva candra"scandrikaa. m na daasyati|
25 Jinyota jiligwa okusoka mulwile, namanaga ago galimulwile bhaligongwa.
nabha. hsthaani nak. satraa. ni pati. syanti, vyomama. n.dalasthaa grahaa"sca vicali. syanti|
26 Niwo bhalimulola omwana womunu naja mumele kwa managa manfu nalikusho.
tadaanii. m mahaaparaakrame. na mahai"svaryye. na ca meghamaaruhya samaayaanta. m maanavasuta. m maanavaa. h samiik. si. syante|
27 Niwo alilagilisha bhamalaika bhaye nalibhakumanya abhasolwa bhaye okusoka mumbala jone jechalo, okusoka kubhumalisisho bhwechalo nakubhutelo bhwolwile.
anyacca sa nijaduutaan prahitya nabhobhuumyo. h siimaa. m yaavad jagata"scaturdigbhya. h svamanoniitalokaan sa. mgrahii. syati|
28 Kwamutini mwiigile. lwakutyo litabhi elitula okulagasha nokutako bhwangu amabhabhi gaye, niwo mulimenya olwanda lulyayeyi.
u. dumbarataro rd. r.s. taanta. m "sik. sadhva. m yado. dumbarasya taro rnaviinaa. h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m j naatu. m "saknutha|
29 Nkokutyo jili, Mukalola amagambo ganu nigabhonekana, mumenye ati alyayeyi, nomulyango.
tadvad etaa gha. tanaa d. r.s. tvaa sa kaalo dvaaryyupasthita iti jaaniita|
30 Chimali, enibhabhwila, Olwibhulo lunu lutakulabhao kula amagambo ganu gachali obhonekana.
yu. smaanaha. m yathaartha. m vadaami, aadhunikalokaanaa. m gamanaat puurvva. m taani sarvvaa. ni gha. ti. syante|
31 Olwile nainsi jililabhao, tali ligambo lyani litalilabhao kafwile.
dyaavaap. rthivyo rvicalitayo. h satyo rmadiiyaa vaa. nii na vicali. syati|
32 Nawe olusiku olwo nakatungu, ataliwo oyakamenya, nolo bhamalaika bha Mulwile nolo Mwana tali Lata.
apara nca svargasthaduutaga. no vaa putro vaa taataadanya. h kopi ta. m divasa. m ta. m da. n.da. m vaa na j naapayati|
33 Mulabha bhengeso, Lola, kulwokubha mutakumenya nikatunguki agabhonekana. “Mulangalila, mulole namulasabhwa”
ata. h sa samaya. h kadaa bhavi. syati, etajj naanaabhaavaad yuuya. m saavadhaanaasti. s.thata, satarkaa"sca bhuutvaa praarthayadhva. m;
34 Nilwakutyo omunu kaja mulugendo: nasiga inyumba yaye, namutamo omwangalisi waye abhe mutangasha wainyumba, bhuli umwi nomulimu gwaye, nokumubhwila omulindi angalile.
yadvat ka"scit pumaan svanive"sanaad duurade"sa. m prati yaatraakara. nakaale daase. su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma. ni niyojayati; apara. m dauvaarika. m jaagaritu. m samaadi"sya yaati, tadvan naraputra. h|
35 Mbe mulangalila! kulwokubha mutakumenya nilii kanyanyumba kasubha ika, amwi nikegolo, amwi ingeta, amwi mulugulu amwi akatondo.
g. rhapati. h saaya. mkaale ni"siithe vaa t. rtiiyayaame vaa praata. hkaale vaa kadaagami. syati tad yuuya. m na jaaniitha;
36 akaja mwanya gwona gwona, atabhasanga mumamile.
sa ha. thaadaagatya yathaa yu. smaan nidritaan na pa"syati, tadartha. m jaagaritaasti. s.thata|
37 Echo enaika nawe enaika nabhulimunu. Mulasabhwa”!
yu. smaanaha. m yad vadaami tadeva sarvvaan vadaami, jaagaritaasti. s.thateti|