< Luka 7 >

1 Ejile Yesu amala bhuli chinu chinu aliga naika kubhanu bhanu bhaliga nibhamtegelesha, nengila Kapelenaumu.
tata. h para. m sa lokaanaa. m kar. nagocare taan sarvvaan upade"saan samaapya yadaa kapharnaahuumpura. m pravi"sati
2 Omugaya umwi owa akida, unu aliga ali wa chibhalo kumwene, aliga ali mwasibhwa muno na aliga nalebhelela okufwa.
tadaa "satasenaapate. h priyadaasa eko m. rtakalpa. h pii. dita aasiit|
3 Tali aliga onguhye ingulu ya Yesu, Akida oyo namulagilila omukulu wa bhayaudi, okumusabhwa aje amukishe omugaya wae ataja kufwa.
ata. h senaapati ryii"so rvaarttaa. m ni"samya daasasyaarogyakara. naaya tasyaagamanaartha. m vinayakara. naaya yihuudiiyaan kiyata. h praaca. h pre. sayaamaasa|
4 Bhejile bhakinga ayeyi na Yesu bhamulembelejishe muno nibhaikati,”jimwiile okukola kutyo ingulu yae,
te yii"sorantika. m gatvaa vinayaati"saya. m vaktumaarebhire, sa senaapati rbhavatonugraha. m praaptum arhati|
5 Kulwokubha kalyenda liyanga lyeswe, na niwe ombakile elikofyanyisho ingulu yeswe.”
yata. h sosmajjaatiiye. su loke. su priiyate tathaasmatk. rte bhajanageha. m nirmmitavaan|
6 Yesu nagendelela no lugendo lwae amwi nabho. nawe achali kugenda kula na inyumba, omukulu umwi nabhatuma abhasani bhae okuloma nage.”Latabhugenyi, utenyasha omwene kulwokubha anye niteile awe okuja ewani.
tasmaad yii"sustai. h saha gatvaa nive"sanasya samiipa. m praapa, tadaa sa "satasenaapati rvak. syamaa. navaakya. m ta. m vaktu. m bandhuun praahi. not| he prabho svaya. m "sramo na karttavyo yad bhavataa madgehamadhye paadaarpa. na. m kriyeta tadapyaha. m naarhaami,
7 Kulwokubha sanga niteganilisishe anye ela omwene jitanyiile okuja kwawe, nawe yaika omusango ela omugaya wani keulila.
ki ncaaha. m bhavatsamiipa. m yaatumapi naatmaana. m yogya. m buddhavaan, tato bhavaan vaakyamaatra. m vadatu tenaiva mama daasa. h svastho bhavi. syati|
8 Anyona ni munu unu nitulilweko na ninobhuinga na nina abhasilikale emwalo yani. Enaika kuunu “Genda”na kagenda, na kuundi, “Ija”ona naja, na kumukosi wani 'Kola chinu,'no mwene kakola”
yasmaad aha. m paraadhiinopi mamaadhiinaa yaa. h senaa. h santi taasaam ekajana. m prati yaahiiti mayaa prokte sa yaati; tadanya. m prati aayaahiiti prokte sa aayaati; tathaa nijadaasa. m prati etat kurvviti prokte sa tadeva karoti|
9 Yesu ejile ongwa ago nalugula, nabhaindukila elikofyanya bhanu bhaliga nibhamulubha naikati.”Enibhabhwila ati, ata Muisilaeli nichali kubhona omunu welikilisha kama linu.
yii"surida. m vaakya. m "srutvaa vismaya. m yayau, mukha. m paraavartya pa"scaadvarttino lokaan babhaa. se ca, yu. smaanaha. m vadaami israayelo va. m"samadhyepi vi"svaasamiid. r"sa. m na praapnava. m|
10 Mbeya bhanu bhaliga bhatumilwe nibhasubha ika nibhamusanga omukosi ali muanga.
tataste pre. sitaa g. rha. m gatvaa ta. m pii. dita. m daasa. m svastha. m dad. r"su. h|
11 Gwejile gwalabhao omwanya, yabhonekene ati Yesu aliga nalibhata okuja mumusi gunu gwatogwaga Naini. Abheigisibwa bhae nibhagenda amwi nage nibhalubhanaga na bhanu bhamfu.
pare. ahani sa naayiinaakhya. m nagara. m jagaama tasyaaneke "si. syaa anye ca lokaastena saarddha. m yayu. h|
12 Ejile akalebhelela no bhwingililo bho musi lola, omunu unu aliga afuye aliga abhatuhye, na nimwana wa agali ku nyila mwene. unu aliga afwiliwe no mulume, bhanu bhamfu bho kusoka mumusi bhaliga bhali amwi nage,
te. su tannagarasya dvaarasannidhi. m praapte. su kiyanto lokaa eka. m m. rtamanuja. m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha. m tannagariiyaa bahavo lokaa aasan|
13 Ejile amulola, Latabhugenyi namufogelela kwe chigongo chinene muno ingulu yae namubhwila ati,”siga kulila.”
prabhustaa. m vilokya saanukampa. h kathayaamaasa, maa rodii. h| sa samiipamitvaa kha. tvaa. m paspar"sa tasmaad vaahakaa. h sthagitaastamyu. h;
14 Neya nelila imbele nalikunyako lisandikwa linu lyaliga lilimo omubhili gwo mufuye, nabhanu bhaliga bhabhatuye nibhemelegulu naikati,”Musigaji naikati imuka”
tadaa sa uvaaca he yuvamanu. sya tvamutti. s.tha, tvaamaham aaj naapayaami|
15 Omufuye nemuka nenyanja ansi namba okuloma. Neya Yesu namusubhya kunyilamwene.
tasmaat sa m. rto janastatk. sa. namutthaaya kathaa. m prakathita. h; tato yii"sustasya maatari ta. m samarpayaamaasa|
16 Nibhabha no bhubha bhona. nibhagendelela okumukusha Nyamuanga nibhaikati “Omulagi omukulu emusibhwa okusoka mwishwe” na “Nyamuanga abhalola abhanu bhae”
tasmaat sarvve lokaa. h "sa"sa"nkire; eko mahaabhavi. syadvaadii madhye. asmaakam samudait, ii"svara"sca svalokaananvag. rhlaat kathaamimaa. m kathayitvaa ii"svara. m dhanya. m jagadu. h|
17 Ne misango jo bhwana eja Yesu nijiswila Yudeya yona na kwemikoa jinu jaliga jiliayeyi.
tata. h para. m samasta. m yihuudaade"sa. m tasya caturdiksthade"sa nca tasyaitatkiirtti rvyaana"se|
18 Abheigisibhwa bha Yowana nibhaamubhwila emisango ejo jona.
tata. h para. m yohana. h "si. sye. su ta. m tadv. rttaanta. m j naapitavatsu
19 Nio Yowana nabhabhilikila abhabhilil okusoka mubheigisibhwa bhae nabhalagilila ku Latabhugenyi okwaikati “Awe nawe unu kaja, tali alio oundi chimulindilile? Bhejile bhakinga ayeyi na Yesu bhnu nibhaikati,”Yowana omubhatija achilagilila kwawe naikati,'Awe nawe unu kaja
sa sva"si. syaa. naa. m dvau janaavaahuuya yii"su. m prati vak. syamaa. na. m vaakya. m vaktu. m pre. sayaamaasa, yasyaagamanam apek. sya ti. s.thaamo vaya. m ki. m sa eva janastva. m? ki. m vayamanyamapek. sya sthaasyaama. h?
20 angu alio oundi chimutegelele?”
pa"scaattau maanavau gatvaa kathayaamaasatu. h, yasyaagamanam apek. sya ti. s.thaamo vaya. m, ki. m saeva janastva. m? ki. m vayamanyamapek. sya sthaasyaama. h? kathaamimaa. m tubhya. m kathayitu. m yohan majjaka aavaa. m pre. sitavaan|
21 Kumwanya ogwo abheulisishe bhamfu okusoka mumalwala na munyako, okusoka kumasabwa amabhibhi, na kubhanu bhaliga bhatakulola abhayanile okulola.
tasmin da. n.de yii"suurogi. no mahaavyaadhimato du. s.tabhuutagrastaa. m"sca bahuun svasthaan k. rtvaa, anekaandhebhya"scak. su. m.si dattvaa pratyuvaaca,
22 Yesu nasubhya kubhenene naikati. Mukamala okugenda enu musokele mulamumenyesha Yowana chinu mwalola no kungwa. Abhaofu abhabhona okulolalindi, abhalema abhalibhata, abhebhigenge abhaosibhwa, na bhasibhe bha matwi abhongwa, abhafuye abhasululwa nibhabha bhaanga lindi, abhataka abhabhwilwa emisango jo bhwana.
yuvaa. m vrajatam andhaa netraa. ni kha njaa"scara. naani ca praapnuvanti, ku. s.thina. h pari. skriyante, badhiraa. h "srava. naani m. rtaa"sca jiivanaani praapnuvanti, daridraa. naa. m samiipe. su susa. mvaada. h pracaaryyate, ya. m prati vighnasvaruupoha. m na bhavaami sa dhanya. h,
23 No munu unu atakunyikilisha ku lwe bhikolwa bhyani ana libhando”
etaani yaani pa"syatha. h "s. r.nutha"sca taani yohana. m j naapayatam|
24 Abhanu bhaliga bhatumilwe na Yowana bhejile osubhayo enu bhaliga bhasokele, Yesu namba okwaika na amekofyanyisho ingulu ya Yowana,”Mwajiye anja okulola ki, lisekeyanda nilisingisibhwa no muyaga?
tayo rduutayo rgatayo. h sato ryohani sa lokaan vaktumupacakrame, yuuya. m madhyepraantara. m ki. m dra. s.tu. m niragamata? ki. m vaayunaa kampita. m na. da. m?
25 Tali mwagendele kulolaki, omunu unu aliga afwae kisi? lola abhanu bhaliya bhanu abhafwala ebhifwalo bhye chikama no kwikala obhulame bhwo lumula bhali kumwanya gwe chikama.
yuuya. m ki. m dra. s.tu. m niragamata? ki. m suuk. smavastraparidhaayina. m kamapi nara. m? kintu ye suuk. smam. rduvastraa. ni paridadhati suuttamaani dravyaa. ni bhu njate ca te raajadhaanii. su ti. s.thanti|
26 Nawe omuja anja okulola ki, Omulagi? Chimali, enaika nemwe muno okukila omulagi.
tarhi yuuya. m ki. m dra. s.tu. m niragamata? kimeka. m bhavi. syadvaadina. m? tadeva satya. m kintu sa pumaan bhavi. syadvaadinopi "sre. s.tha ityaha. m yu. smaan vadaami;
27 Unu niwe andikiwe,”Lola anye enituma intumwa yani imbele ya meso gemwe, unu kachuma injila yani,
pa"sya svakiiyaduutantu tavaagra pre. sayaamyaha. m| gatvaa tvadiiyamaargantu sa hi pari. skari. syati| yadarthe lipiriyam aaste sa eva yohan|
28 Enaika kwemwe ati, amwi ya bhanu bhebhuhye no mugasi, atalio unu ali mukulu kama Yowana, nawe omunu unu atali wa bhusibhusi unu kaja okwikala na Nyamuanga anu ali omwene, kabha mukulu okukila Yowana.”
ato yu. smaanaha. m vadaami striyaa garbbhajaataanaa. m bhavi. syadvaadinaa. m madhye yohano majjakaat "sre. s.tha. h kopi naasti, tatraapi ii"svarasya raajye ya. h sarvvasmaat k. sudra. h sa yohanopi "sre. s.tha. h|
29 Abhanu bhona bhejile bhongwa ago amwi na bhatobhesha bho bhushulu, nibhalasha ati Nyamuanga ni mulengelesi. Bhaliga bhalio bhanu bhaliga bhabhatijiswe no bhubhatijwa bhwa Yowana.
apara nca sarvve lokaa. h karama ncaayina"sca tasya vaakyaani "srutvaa yohanaa majjanena majjitaa. h parame"svara. m nirdo. sa. m menire|
30 Nawe amafalisayo nabhabhuya bha jishelia je chiyaudi, bhanu bhaliga bhatabhatijiswe nage nibhalema obhulengelesi bhwa Nyamuanga kwo kwenda kwebhwe.
kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa. h svaan pratii"svarasyopade"sa. m ni. sphalam akurvvan|
31 Enitula okubhasusanisha naki abhanu bho lwibhulo lwa woli? Bhali kutiki?
atha prabhu. h kathayaamaasa, idaaniintanajanaan kenopamaami? te kasya sad. r"saa. h?
32 Abhasusana na bhana bhanu bhenyaga kulubhala lwa lisoko, bhanu bhenyanjile no kubhilikilana oumwi no oundi nibhaikati,'Chabhuma ifilimbi ingulu yemwe, na mutabhina. chalila mutalila.'
ye baalakaa vipa. nyaam upavi"sya parasparam aahuuya vaakyamida. m vadanti, vaya. m yu. smaaka. m nika. te va. m"siiravaadi. sma, kintu yuuya. m naanartti. s.ta, vaya. m yu. smaaka. m nika. ta arodi. sma, kintu yuya. m na vyalapi. s.ta, baalakairetaad. r"saiste. saam upamaa bhavati|
33 Yowana omubhatija ejile atalyaga mukate na atanywaga divayi, na nimwaika “Ana lisabwa.
yato yohan majjaka aagatya puupa. m naakhaadat draak. saarasa nca naapivat tasmaad yuuya. m vadatha, bhuutagrastoyam|
34 Omwana wo Munu ejile nalya no kunywa na nimwaikati,”Mulole ni mwifi na nimutamiji, ni musani wa abhatobhesha bho bhushulu na abhebhibhi!
tata. h para. m maanavasuta aagatyaakhaadadapiva nca tasmaad yuuya. m vadatha, khaadaka. h suraapa"scaa. n.daalapaapinaa. m bandhureko jano d. r"syataam|
35 Nawe obhwengeso bhumenyekene ku bhalengelesi ku bhana bhae bhona.”
kintu j naanino j naana. m nirdo. sa. m vidu. h|
36 Oumwi wa mafalisayo amusabhwile Yesu agende okulya amwi nage. Ejile Yesu engila munyumba ya falisayo, eekekele ku meja koleleki alye.
pa"scaadeka. h phiruu"sii yii"su. m bhojanaaya nyamantrayat tata. h sa tasya g. rha. m gatvaa bhoktumupavi. s.ta. h|
37 Lola aliga alio mugasi umwi mumusi omwo unu aliga ali nebhibhibhi. Nechukati aliga ekae ewa Falisayo, naleta inchupa ya mafuta amalange.
etarhi tatphiruu"sino g. rhe yii"su rbhektum upaavek. siit tacchrutvaa tannagaravaasinii kaapi du. s.taa naarii paa. n.daraprastarasya sampu. take sugandhitailam aaniiya
38 Nemelegulu inyuma yae ayeyi na magulu gae enu nalila. Lindi namba okugelelesha amasiga kumagulu gae, nokukubhula kwa jimfwili ja kumutwe gwae, nanyunya amagulu gae nogasin
tasya pa"scaat paadayo. h sannidhau tasyau rudatii ca netraambubhistasya cara. nau prak. saalya nijakacairamaark. siit, tatastasya cara. nau cumbitvaa tena sugandhitailena mamarda|
39 Na falisayo uliya aliga amukalibhisishe Yesu ejile alola kutiyo, neganilisha omwene naikati, “Labha omunu unu akabhee ali mulagi, akamenyele ati unu niga na nimugasi wa lususoki unu kamukunyako, kutyo ali we bhibhibhi.
tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya. m bhavi. syadvaadii bhavet tarhi ena. m sp. r"sati yaa strii saa kaa kiid. r"sii ceti j naatu. m "saknuyaat yata. h saa du. s.taa|
40 Yesu nasubhya naikati,”Simoni nina echinu cho kukubhwila. “Naikati” Chaikela mwiigisha!”
tadaa yaa"susta. m jagaada, he "simon tvaa. m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa. se, he guro tad vadatu|
41 Yesu naikati “Bhaliga bhalio bhatongwa bhabhili bhanu bhaliga nibhatogwa no munu umwi. Oumwi aliga tatongwa dinali magana gatanu no wa kabhili aliga natogwa dinali amusini.
ekottamar. nasya dvaavadhamar. naavaastaa. m, tayoreka. h pa nca"sataani mudraapaadaan apara"sca pa ncaa"sat mudraapaadaan dhaarayaamaasa|
42 Anu bhailiga bhatana cha kulipa nabhasasila bhona. Woli niga unu kamwenda muno?
tadanantara. m tayo. h "sodhyaabhaavaat sa uttamar. nastayo r. r.ne cak. same; tasmaat tayordvayo. h kastasmin pre. syate bahu? tad bruuhi|
43 Simoni namusubhya naikati,”Eniganilishati unu asasiwe ebhanja enene. “Yesu namubhila ati, “Walamula kwo bhwengeso.”
"simon pratyuvaaca, mayaa budhyate yasyaadhikam. r.na. m cak. same sa iti; tato yii"susta. m vyaajahaara, tva. m yathaartha. m vyacaaraya. h|
44 poopYesu naindukila omugasi naika kusimoni ati, “Oumulola omugasi unu. Nengila munyumba yao. Utanana manji ingulu ya magulu gani, nawe unu, kwa masiga gae, ajajishe amagulu gani nogakubhula kwa jimfwili jae.
atha taa. m naarii. m prati vyaaghu. thya "simonamavocat, striimimaa. m pa"syasi? tava g. rhe mayyaagate tva. m paadaprak. saalanaartha. m jala. m naadaa. h kintu yo. side. saa nayanajalai rmama paadau prak. saalya ke"sairamaark. siit|
45 Utanyunya, nawe omwene, ningiye munu achali kusiga kunyunya amagulu gani.
tva. m maa. m naacumbii. h kintu yo. side. saa sviiyaagamanaadaarabhya madiiyapaadau cumbitu. m na vyara. msta|
46 Utambambaga amagulu gani kwa mafuta, nawe agabhambagile amagulu gani kwa mafuta amalange.
tva nca madiiyottamaa"nge ki ncidapi taila. m naamardii. h kintu yo. side. saa mama cara. nau sugandhitailenaamarddiit|
47 Ku lwo musango gunu, enikubhwilati aliga ali nebhibhibhi bhyamfu eswalililwa bhyona, na lindi endele muno. Nawe unu keswalililwa katilu, kenda katilwila.”
atastvaa. m vyaaharaami, etasyaa bahu paapamak. samyata tato bahu priiyate kintu yasyaalpapaapa. m k. samyate solpa. m priiyate|
48 Neya namubhwila omugasi,”Ebhibhibhi bhyao bhyeswalililwa.”
tata. h para. m sa taa. m babhaa. se, tvadiiya. m paapamak. samyata|
49 Bhanu bhaliga bhenyanjile amwi nage ku meja nibhamba okuloma abhene kwa bhene, “Unu niga okukinga okwiswalilila ebhibhibhi?
tadaa tena saarddha. m ye bhoktum upavivi"suste paraspara. m vaktumaarebhire, aya. m paapa. m k. samate ka e. sa. h?
50 Na Yesu namubhila omugasi, “Elikilisha lyawo lyakukisha. Nugende kwo mulembe”
kintu sa taa. m naarii. m jagaada, tava vi"svaasastvaa. m paryyatraasta tva. m k. seme. na vraja|

< Luka 7 >