< Yuda 1 >
1 Yuda omukosi wa Yesu Kristo, omumula wabho Yakobo, kubhanu bhabhilikiwe, bhanu abendwa na Lata Nyamuanga, bhanu bhabhikilwe kulwokwenda kwa Yesu Kristo.
yīśukhrīṣṭasya dāsō yākūbō bhrātā yihūdāstātēnēśvarēṇa pavitrīkr̥tān yīśukhrīṣṭēna rakṣitāṁścāhūtān lōkān prati patraṁ likhati|
2 Mwongesibhwe echisa no omulembe ne elyenda.
kr̥pā śāntiḥ prēma ca bāhulyarūpēṇa yuṣmāsvadhitiṣṭhatu|
3 Emwe abhendwa, ao naliga ninikomesha kwa amanaga okubhandilika ingulu yo omwelulo gweswe bhona, yabhee bhusi bhusi kwanye nibhandikile kwo okubhasombolela ati mwisigombele elikilisha linu bhayabhilwe abhekilisha lugendo lumwi lwenyele.
hē priyāḥ, sādhāraṇaparitrāṇamadhi yuṣmān prati lēkhituṁ mama bahuyatnē jātē pūrvvakālē pavitralōkēṣu samarpitō yō dharmmastadarthaṁ yūyaṁ prāṇavyayēnāpi sacēṣṭā bhavatēti vinayārthaṁ yuṣmān prati patralēkhanamāvaśyakam amanyē|
4 Kulwokubha abhanu bhandi kwa imbisike bheingisishe agati yemwe, abhanu abho bhatelehyeko olunyamo lwa indamu, ni bhanu bhanu bhatakulamya abhaindula echigongo cha Nyamuanga weswe nibhakola bhujabhi, nibhamulema Omukama weswe wechimali Yesu Kristo.
yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|
5 Mbe olyanu enenda okubhechusya ka lugendo ona mwaliga nimumenya chimwi chimwi ati Omukama achunguye abhanu okusoka muchalo cha Misiri, nawe namala nasingalicha bhanu bhatekilisishe.
tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurēkakr̥tvaḥ svaprajā misaradēśād udadhāra yat tataḥ param aviśvāsinō vyanāśayat|
6 Na bhamalaika bhanu bhatalindile obhukama bhwebhwe nawe nibhasiga obhwikalo bhwebhwe Nyamuanga nabhabhoya jingulwema akajanende, mumwilima, koleleki bhalamulwe ku lunaku luliya olukulu. (aïdios )
yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt| (aïdios )
7 Lwa kutyo Sodoma na Gomora ne ebhikale bhinu bhyaliga bhijongele emisi ejo, ona nijingila mubhusiani nibhalubhilisha inamba inu itali yo obhusimuka. Mbe jinu jabhabhwene jaliga jili bhijejekanyo bhya bhanu abhanyaka mundamu yo omulilo gwa akajanende. (aiōnios )
aparaṁ sidōmam amōrā tannikaṭasthanagarāṇi caitēṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kr̥tavantō viṣamamaithunasya cēṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dr̥ṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjatē| (aiōnios )
8 Nyabhuliko, munjila eyo eyo abhalota echiloto, bhanu ona abhakotya emibhili jebhwe, na abhalema obhuinga, na abhaloma olulimi ingulu yo Omunu wa likushyo.
tathaivēmē svapnācāriṇō'pi svaśarīrāṇi kalaṅkayanti rājādhīnatāṁ na svīkurvvantyuccapadasthān nindanti ca|
9 Nawe nolwo malaika omukulu Mikaeli, ao aliga nayambana na shetani nokubhusyanya nage ingulu yo omubhili gwa Musa, atalegejishe okusosha indamu yolulimi ingulu yaye, mbe nawe asigilejo jona naika ati, “Nyamuanga akugonye!”
kintu pradhānadivyadūtō mīkhāyēlō yadā mūsasō dēhē śayatānēna vivadamānaḥ samabhāṣata tadā tisman nindārūpaṁ daṇḍaṁ samarpayituṁ sāhasaṁ na kr̥tvākathayat prabhustvāṁ bhartsayatāṁ|
10 Nawe abhanu bhanu abhaleta olulimi ingulu ya chonachona chinu bhatakumenya. Nachinu bhatakumenya, chinu jintyanyi jinu jitali na bhwenge ejichimenya okulubhana na obhusimuka bhwajo. Mbe amagambo nkago nigo agabhanyamula.
kintvimē yanna budhyantē tannindanti yacca nirbbōdhapaśava ivēndriyairavagacchanti tēna naśyanti|
11 Jilibhabhona! Kulwokubha bhatulile munjila ya Kaini, nokulubhilisha echikayo cha Balaamu. Bhasingalikiye mukwigana kwa Kora.
tān dhik, tē kābilō mārgē caranti pāritōṣikasyāśātō biliyamō bhrāntimanudhāvanti kōrahasya durmmukhatvēna vinaśyanti ca|
12 Mbe abhanu bhanu nimatale mumalya gemwe age elyenda, nibhanyenyega bhila nswalo, nibhelishala abhene. Nimele ganu gatali na ng'ubha, ganu gagegelwe no omuyaga, ni mati ganu gaungulusishe gatali na amatwasho ganu gafuye kwiya kabhili, ganu gakulile gakulile emisi.
yuṣmākaṁ prēmabhōjyēṣu tē vighnajanakā bhavanti, ātmambharayaśca bhūtvā nirlajjayā yuṣmābhiḥ sārddhaṁ bhuñjatē| tē vāyubhiścālitā nistōyamēghā hēmantakālikā niṣphalā dvi rmr̥tā unmūlitā vr̥kṣāḥ,
13 Ni makonjo aga inyanja gali na iyogele na agasosha jinswalo genyele, ni njota jinu ejigosola gosola jibhikiwe obhwilafulu bhwo omwilima akajanende. (aiōn )
svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn )
14 Enoko, omunu wamusanju mulubhala lwa Adamu, alagile ingulu yebhwe, naika ati, “Lola! Omukama kaja ne bhiumbi kwe bhiumbi ebhya abhalengelesi bhae,
ādamataḥ saptamaḥ puruṣō yō hanōkaḥ sa tānuddiśya bhaviṣyadvākyamidaṁ kathitavān, yathā, paśya svakīyapuṇyānām ayutai rvēṣṭitaḥ prabhuḥ|
15 koleleki bhakole indamu ingulu ya bhuli munu, nokubhata muntambala bhanu bhatamulamya Nyamuanga ingulu ye bhikolwa bhyebhwe bhyona bhinu bhalakolele bhinu bhitali bhya bhulengelesi, na kulwamagambo gona agobhululu kuganu bhalomaga gatali ga bhulengelesi ingulu yae.”
sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvvē jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ tēṣāṁ sarvvēṣāmēva kāraṇāt| tathā tadvaiparītyēnāpyadharmmācāripāpināṁ| uktakaṭhōravākyānāṁ sarvvēṣāmapi kāraṇāt| paramēśēna dōṣitvaṁ tēṣāṁ prakāśayiṣyatē||
16 Bhanu nibhaliya bhafwaga omwoyo, bhanu bhatekilishanyaga bhanu bhalubhaga obhuligisi bhwebhwe bhwo bhujabhi, bhanu bhekuyaga muno, abho kwo lubhala lwebhwe abhajigaga abhandi.
tē vākkalahakāriṇaḥ svabhāgyanindakāḥ svēcchācāriṇō darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|
17 Nawe emwe, bhendwa, Mwijuke emisango jinu jaikilwe na Jintumwa no Omukama Yesu Kristo.
kintu hē priyatamāḥ, asmākaṁ prabhō ryīśukhrīṣṭasya prēritai ryad vākyaṁ pūrvvaṁ yuṣmabhyaṁ kathitaṁ tat smarata,
18 Bhabhabhwiliye ati, “Mukatungu ka jinsiku jokumalisha bhalibhayo abhanu bhaligayo, bhanu bhalilubhilishaga inamba jinu jitali jo okulamya Nyamuanga.”
phalataḥ śēṣasamayē svēcchātō 'dharmmācāriṇō nindakā upasthāsyantīti|
19 Abhanu abho abhataganyisha, abhatangasibhwa na inamba ejobhusimuka, nanbhatali na Mwoyo Mweru.
ētē lōkāḥ svān pr̥thak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|
20 Nawe emwe, bhendwa, lwakutyo omumbaka mulikilisha lyemwe elyeru muno, na lwakutyo omusabhwa Mubhweru Bwe echinyamwoyo,
kintu hē priyatamāḥ, yūyaṁ svēṣām atipavitraviśvāsē nicīyamānāḥ pavitrēṇātmanā prārthanāṁ kurvvanta
21 muchulele mulyenda lya Nyamuanga, mutegelee echisa cho Omukama weswe Yesu Kristo chinu echibhayana obhukama bhwa akajanende. Mbe nimwoleshe echisa kubhanu (aiōnios )
īśvarasya prēmnā svān rakṣata, anantajīvanāya cāsmākaṁ prabhō ryīśukhrīṣṭasya kr̥pāṁ pratīkṣadhvaṁ| (aiōnios )
aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ
23 Abhandi nimubhachungule kwo kubhachungula mumulio. Ku bhandi mweleshe echisa na obhubha, ni mubhiilililwa nolwo omwenda gunu kutehyeko lidoa no omubhili gundi
kāṁścid agnita uddhr̥tya bhayaṁ pradarśya rakṣata, śārīrikabhāvēna kalaṅkitaṁ vastramapi r̥tīyadhvaṁ|
24 Mbe olyanu ku unu katula okubhalinda mwasiga okwikujula, na unu katula okubhemelengushu imbele ya likusho lyaye, obhutabhona nkofu nawe mulu na likondelwa enene,
aparañca yuṣmān skhalanād rakṣitum ullāsēna svīyatējasaḥ sākṣāt nirddōṣān sthāpayituñca samarthō
25 Ku Nyamuanga omwerusi enyele, Kristo Omukama weswe, likusho libhe kumwene, obhukulu, obhutulo na amanaga gachaliga okubhao amaimbo gona, olyani nolwo nakajanende. (aiōn )
yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn| (aiōn )