< Yoana 1 >
1 Kubwambilo gwaliga gulio Omusango, no Musango aliga amwi na Nyamuanga, Na Musango aligaali Nyamuanga.
aadau vaada aasiit sa ca vaada ii"svare. na saardhamaasiit sa vaada. h svayamii"svara eva|
2 Oyo, Musango, mubwambilo aliga amwi Na Nyamuanga.
sa aadaavii"svare. na sahaasiit|
3 Bhinu byona byakolelwe okutula kumwene atakabheye omwene chitalio nolwo chinu chimwi echo chakakolelwe.
tena sarvva. m vastu sas. rje sarvve. su s. r.s. tavastu. su kimapi vastu tenaas. r.s. ta. m naasti|
4 Bwikalo bhaye bhaliga bhuanga, no bhuanga bwaliga bwelu bwa bhanu bhona.
sa jiivanasyaakaara. h, tacca jiivana. m manu. syaa. naa. m jyoti. h
5 Bwelu nibwatika muchisute, nolwo echisute chitalisimishe.
tajjyotirandhakaare pracakaa"se kintvandhakaarastanna jagraaha|
6 Aligaalio omunu oyo aliga atumwilwe okusoka Kunyamuanga unu lisina aliga Yohana.
yohan naamaka eko manuja ii"svare. na pre. sayaa ncakre|
7 Ejile okubhambalila obwelu, koleleki bhatule okwikilisha okutula kumwene.
tadvaaraa yathaa sarvve vi"svasanti tadartha. m sa tajjyoti. si pramaa. na. m daatu. m saak. sisvaruupo bhuutvaagamat,
8 Yohana aliga atali bwelu, nawe ejile okubhambalila obwelu.
sa svaya. m tajjyoti rna kintu tajjyoti. si pramaa. na. m daatumaagamat|
9 Obhwo bhwaliga bhuli bwelu bhwe echimali obhwo bhwaliga nibhuja muchalo obhwelu Obhwo nibhusosha obhwelu kubhuli munu.
jagatyaagatya ya. h sarvvamanujebhyo diipti. m dadaati tadeva satyajyoti. h|
10 Aligali musi, na isi yakolelwe okutula kumwene, na isi itamumenyele.
sa yajjagadas. rjat tanmadya eva sa aasiit kintu jagato lokaasta. m naajaanan|
11 Ejile kwe bhinu byaye, na bhamu bhatamulamiye.
nijaadhikaara. m sa aagacchat kintu prajaasta. m naag. rhlan|
12 Nawe kwa bhafu bhanu bhamulamiye, bhekilisishe lisina lyaye, kwa bhanu abhayanile okubha bhana bha Nyamuanga,
tathaapi ye ye tamag. rhlan arthaat tasya naamni vya"svasan tebhya ii"svarasya putraa bhavitum adhikaaram adadaat|
13 Bhanu bhatebhuywe, atali kwa manyinga, okubha kwe lyenda lyo munu, nawe ku Nyamuanga wenyele.
te. saa. m jani. h "so. nitaanna "saariirikaabhilaa. saanna maanavaanaamicchaato na kintvii"svaraadabhavat|
14 Newe musango nakolwa mubhili nekala kweswe, nichilola likusho lyaye, likusho lilabha lya munu wenyele oyo ejile okusoka ku Lata, ejuye echigongo ne chimali.
sa vaado manu. syaruupe. naavatiiryya satyataanugrahaabhyaa. m paripuur. na. h san saardham asmaabhi rnyavasat tata. h pituradvitiiyaputrasya yogyo yo mahimaa ta. m mahimaana. m tasyaapa"syaama|
15 Yohana nabhambalila omwene naikila ingulu ati,”Unu niwe naikile emisango jaye ninaika ati,”uliya kaja kulwani ni mukulu kukila anye, okubha abheyeo nichali anye.”
tato yohanapi pracaaryya saak. syamida. m dattavaan yo mama pa"scaad aagami. syati sa matto gurutara. h; yato matpuurvva. m sa vidyamaana aasiit; yadartham aha. m saak. syamidam adaa. m sa e. sa. h|
16 Kwo kubha okusoka mukukumila bwaye eswe chiyabhilwe kwe chigongo.
apara nca tasya puur. nataayaa vaya. m sarvve krama"sa. h krama"sonugraha. m praaptaa. h|
17 Okubha ebhilagilo bhiletelwe okutulila ku Musa. Echigongo nechimali byejile ku Yesu Kirsto.
muusaadvaaraa vyavasthaa dattaa kintvanugraha. h satyatva nca yii"sukhrii. s.tadvaaraa samupaati. s.thataa. m|
18 Atalio munu oyo amulolele Nyumuanga mwanya gwona. Omunu wenyele unu ni Nyamuanga, ali muchifubha cha Lata, amukolelede omwene bhamumenyega.
kopi manuja ii"svara. m kadaapi naapa"syat kintu pitu. h kro. dastho. advitiiya. h putrasta. m prakaa"sayat|
19 Na bhunu nibhubhambasi bwa Yohana omwanya abhagabhisi na bhalawi bhamutumele kwaye na Bhayahudi nibhamubhusha ati, Awe niga?”
tva. m ka. h? iti vaakya. m pre. s.tu. m yadaa yihuudiiyalokaa yaajakaan levilokaa. m"sca yiruu"saalamo yohana. h samiipe pre. sayaamaasu. h,
20 Nawe atetimatile atali, nabhasubya,”Anye atali Krisito.”
tadaa sa sviik. rtavaan naapahnuutavaan naaham abhi. sikta itya"ngiik. rtavaan|
21 Kutyo nibhamubhusha ati,”kulwejo awe ni niga woli?” Awe ni Eliya? Naika ati,”Anye nitali.”nibhaika ati, Awe ni muligi? Nasubya,”Uli.”
tadaa te. ap. rcchan tarhi ko bhavaan? ki. m eliya. h? sovadat na; tataste. ap. rcchan tarhi bhavaan sa bhavi. syadvaadii? sovadat naaha. m sa. h|
22 Nibhamubwila ati,”Awe nawega, koleleki chibhayane lisubyo abhobhachitule”? Owibhambalilaatiki awe wenyele?”
tadaa te. ap. rcchan tarhi bhavaan ka. h? vaya. m gatvaa prerakaan tvayi ki. m vak. syaama. h? svasmin ki. m vadasi?
23 Naika, “anye ni bhulaka bhaye unu ali ibhala:'Mugololele injila ya Lata bhugenyi Alabha omulagi Isaya kutyo aikile.”
tadaa sovadat| parame"sasya panthaana. m pari. skuruta sarvvata. h| itiida. m praantare vaakya. m vadata. h kasyacidrava. h| kathaamimaa. m yasmin yi"sayiyo bhavi. syadvaadii likhitavaan soham|
24 Bhaliga bhali bhanu bhatumilwe okusoka ku bhafalisayo. Nibhamubhusha ati ni bhaika,
ye pre. sitaaste phiruu"silokaa. h|
25 “Kulwaki oubhatija labha awe atali Kristo amwi Eliya amwi mulagi?”
tadaa te. ap. rcchan yadi naabhi. siktosi eliyosi na sa bhavi. syadvaadyapi naasi ca, tarhi lokaan majjayasi kuta. h?
26 Yohana nabhasubya naika ati,”enibhatija kwa manji. Nolwo kutyo agati yemwe kemelegulu omunu oyo mutakumenya.
tato yohan pratyavocat, toye. aha. m majjayaamiiti satya. m kintu ya. m yuuya. m na jaaniitha taad. r"sa eko jano yu. smaaka. m madhya upati. s.thati|
27 Unu niwe kaja kulwanye. Anye niteile kugesha olukobha lwa bhilato byaye.”
sa matpa"scaad aagatopi matpuurvva. m varttamaana aasiit tasya paadukaabandhana. m mocayitumapi naaha. m yogyosmi|
28 Emisago jinu jitagendeleye eyo Bethania, kungego ya Yorodani enu Yohana aliga nabhatija.
yarddananadyaa. h paarasthabaithabaaraayaa. m yasminsthaane yohanamajjayat tasmina sthaane sarvvametad agha. tata|
29 Mwejo Yohana namulola Yesu naja kwaye naika ati,”Lola omwana wa inama wa Nyamuanga unu kagega ebhibhibhi bye chalo!
pare. ahani yohan svanika. tamaagacchanta. m yi"su. m vilokya praavocat jagata. h paapamocakam ii"svarasya me. sa"saavaka. m pa"syata|
30 Oyo niwe naikile emisango jaye ninaika ati,” oyo kaja inyuma yani ni mukulu kukila anye, okubha niwe atangatiye.'
yo mama pa"scaadaagami. syati sa matto gurutara. h, yato hetormatpuurvva. m so. avarttata yasminnaha. m kathaamimaa. m kathitavaan sa evaaya. m|
31 Nitamumenyele omwene, nawe yakolelwe kutyo koleleki abhulisibwe ku Israeli, ati nejile nimbatija kwa manji.”
apara. m naahamena. m pratyabhij naatavaan kintu israayellokaa ena. m yathaa paricinvanti tadabhipraaye. naaha. m jale majjayitumaagaccham|
32 Yohana nabhambalila,”nalola Omwoyo neka okusoka mulwile lwa injibha, ni mubhako ingulu yaye.
puna"sca yohanaparameka. m pramaa. na. m datvaa kathitavaan vihaayasa. h kapotavad avatarantamaatmaanam asyoparyyavati. s.thanta. m ca d. r.s. tavaanaham|
33 Anye nitamumenyele nawe omwene oyo antumile nibhatije kwa manji nambwila ati, unu ulilola Omwoyo neka neyanja ingulu yaye, Oyo niwe kabhatija kwa Omwoyo Mwelu.'
naahamena. m pratyabhij naatavaan iti satya. m kintu yo jale majjayitu. m maa. m prairayat sa evemaa. m kathaamakathayat yasyoparyyaatmaanam avatarantam avati. s.thanta nca drak. sayasi saeva pavitre aatmani majjayi. syati|
34 Nindola na nimbambalila ati onu ni Mwana wa Nyamuanga.”
avastanniriik. syaayam ii"svarasya tanaya iti pramaa. na. m dadaami|
35 Mwejo Yohana aliga emeleguyu amwi na bheigisibwa bhaye bhabhili,
pare. ahani yohan dvaabhyaa. m "si. syaabhyaa. m saarddhe. m ti. s.than
36 Bhamulolele Yesu nalibhata na Yohana naika ati, Lola omwana wa inama wa Nyamuanga?”
yi"su. m gacchanta. m vilokya gaditavaan, ii"svarasya me. sa"saavaka. m pa"syata. m|
37 Abheigisibwa bhabhili nibhamugwa Yohana naika ati bhamulubhe Yesu.
imaa. m kathaa. m "srutvaa dvau "si. syau yii"so. h pa"scaad iiyatu. h|
38 Lindi Yesu nainduka na bhalola abheigisibwa bhaye nibhamulubha, nabhabwila ati, Omuyenjaki?” Ni bhamusubya ati,”Rabbi, (obhugajulo bwaye'mwiigisha,'wikaye aki?”
tato yii"su. h paraav. rtya tau pa"scaad aagacchantau d. r.s. tvaa p. r.s. tavaan yuvaa. m ki. m gave"sayatha. h? taavap. rcchataa. m he rabbi arthaat he guro bhavaan kutra ti. s.thati?
39 Nabhabwila ati,”muje mulole.”Mbe nibhagenda nibhalola anu aliga ekaye; nibheyanja amwi nage lusiku olwo, Okubha yaliga uti saa ekumi kutya.
tata. h sovaadit etya pa"syata. m| tato divasasya t. rtiiyapraharasya gatatvaat tau taddina. m tasya sa"nge. asthaataa. m|
40 Oumwi wa bhaliya bhabhili abhobhamunguwe Yohana naika no kumulubha Yesu aliga Andrea, owabho Simoni Petro.
yau dvau yohano vaakya. m "srutvaa yi"so. h pa"scaad aagamataa. m tayo. h "simonpitarasya bhraataa aandriya. h
41 Namulola omula wabho Simoni na mubwila ati,”Chamulolele Masiya”(obhugajulo bwalyo ati Kristo).
sa itvaa prathama. m nijasodara. m "simona. m saak. saatpraapya kathitavaan vaya. m khrii. s.tam arthaat abhi. siktapuru. sa. m saak. saatk. rtavanta. h|
42 Namuleta ku Yesu. Yesu namulolelela naika ati,”Awe ni Simoni omwana wa Yohana”ulibhilikilwa Kefa,”(obhugajulo bwalyo' Petro').
pa"scaat sa ta. m yi"so. h samiipam aanayat| tadaa yii"susta. m d. r.s. tvaavadat tva. m yuunasa. h putra. h "simon kintu tvannaamadheya. m kaiphaa. h vaa pitara. h arthaat prastaro bhavi. syati|
43 lusiku olwolwalubhiye omwanya Yesu nenda okugenda Galilaya, amubwene Filipo namubwila ati,”niundubhe anye.”
pare. ahani yii"sau gaaliila. m gantu. m ni"scitacetasi sati philipanaamaana. m jana. m saak. saatpraapyaavocat mama pa"scaad aagaccha|
44 Filipo aligali wa Bethsaida, mu musi gwa Andrea na Petro.
baitsaidaanaamni yasmin graame pitaraandriyayorvaasa aasiit tasmin graame tasya philipasya vasatiraasiit|
45 Filipo namubhona Nathanaeli namubhila ati, Chamubhona uliya unu Musa andikile emisango jaye ne bhilagilo nabhalagi. Yesu omwana wa Yusufu, okusoka Nazareti.
pa"scaat philipo nithanela. m saak. saatpraapyaavadat muusaa vyavasthaa granthe bhavi. syadvaadinaa. m granthe. su ca yasyaakhyaana. m likhitamaaste ta. m yuu. sapha. h putra. m naasaratiiya. m yii"su. m saak. saad akaar. sma vaya. m|
46 Nathanaeli namubwila ati,”Mbe echinu chakisi echitula okusoka Nazareti?”Filipo namubwila ati, Ija olole.”
tadaa nithanel kathitavaan naasarannagaraata ki. m ka"sciduttama utpantu. m "saknoti? tata. h philipo. avocat etya pa"sya|
47 Yesu namulola Nathanaeli naja kumwene naika ati,”Lola, Omwisraeli wechimali wechimali unu atali bhuligelige kwaye!”
apara nca yii"su. h svasya samiipa. m tam aagacchanta. m d. r.s. tvaa vyaah. rtavaan, pa"syaaya. m ni. skapa. ta. h satya israayelloka. h|
48 Nathanaeli namubhwila ati,” Wamenyeyeaki anye?” yesu namusubya namubwila ati,”achali Filipo okubhilikila uli asi yo mutini, gwokulola.”
tata. h sovadad, bhavaan maa. m katha. m pratyabhijaanaati? yii"suravaadiit philipasya aahvaanaat puurvva. m yadaa tvamu. dumbarasya tarormuule. asthaastadaa tvaamadar"sam|
49 Nathanaeli nasubya,”Rabi awe uli mwana wa Nyamuanga! Awe ni Mukama wa Israeli”!
nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva. m"sasya raajaa|
50 Yeau nasubya namubwila ati, kwo kubha nakubwiliye' nakulolele asi yo mutini' mbe wekilisha? oulola ebhikolwa byafu okukila bhinu.”
tato yii"su rvyaaharat, tvaamu. dumbarasya paadapasya muule d. r.s. tavaanaaha. m mamaitasmaadvaakyaat ki. m tva. m vya"svasii. h? etasmaadapyaa"scaryyaa. ni kaaryyaa. ni drak. syasi|
51 Yesu naika ati,”Nichimali chimali enibhabwila ati mulilola olwile lwigukile na mulibhalola bhamalaika nibhalinya na nibheka ingulu yo Mwana wa Nyamuanga.”
anyaccaavaadiid yu. smaanaha. m yathaartha. m vadaami, ita. h para. m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga. nam avarohantamaarohanta nca drak. syatha|