< Yoana 13 >

1 Woli luchali amalya ga Ipasaka kwo kubha Yesu amenyele kubha omwanya gwaye gwakinga okusoka musi inu okugenda Kwisemwene, abhendele abhanu bhaye bhanu bhaliga bhali musi, abhendele bhutelo.
nistArotsavasya kiJcitkAlAt pUrvvaM pRthivyAH pituH samIpagamanasya samayaH sannikarSobhUd iti jJAtvA yIzurAprathamAd yeSu jagatpravAsiSvAtmIyalokeSa prema karoti sma teSu zeSaM yAvat prema kRtavAn|
2 No omusokwa atulilweo bhangu mumutima gwa Yuda Isikariote, omwana wa Simoni inuku Yesu.
pitA tasya haste sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyetAni jJAtvA rajanyAM bhojane sampUrNe sati,
3 Yesu amenyele ati Esemwene amuyaye ebhinu byona mumabhoko gaye na ati asokele Kunyamuanga na aliga nagenda lindi ku Nyamuanga.
yadA zaitAn taM parahasteSu samarpayituM zimonaH putrasya ISkAriyotiyasya yihUdA antaHkaraNe kupravRttiM samArpayat,
4 Nemuka kubhilyo nanja asi emyenda jaye. Mbe nagega echitambala nebhoya omwene.
tadA yIzu rbhojanAsanAd utthAya gAtravastraM mocayitvA gAtramArjanavastraM gRhItvA tena svakaTim abadhnAt,
5 Mbe okumala natula amanji kwisaani namba okubhosha ebhilenge abheigisibwa bhaye nabhifwafuta nechitambala echo aliga ebhoyele omwene.
pazcAd ekapAtre jalam abhiSicya ziSyANAM pAdAn prakSAlya tena kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|
6 Nakinga ku Simoni Petro, na Petro namubhila ati,” Lata bhugenyi, Owenda okunyosha ebhigele byani?”
tataH zimonpitarasya samIpamAgate sa uktavAn he prabho bhavAn kiM mama pAdau prakSAlayiSyati?
7 Yesu nasubya namubhwila ati, chinu enikola utachimenya oli nawe ulimenya mala.”
yIzuruditavAn ahaM yat karomi tat samprati na jAnAsi kintu pazcAj jJAsyasi|
8 Petro namubwila ati,” Utakunyosha ebhigele byani kata.”Yesu namusubya ati,” Akabha nitakokwosha utali na mugabho amwi nanye.” (aiōn g165)
tataH pitaraH kathitavAn bhavAn kadApi mama pAdau na prakSAlayiSyati| yIzurakathayad yadi tvAM na prakSAlaye tarhi mayi tava kopyaMzo nAsti| (aiōn g165)
9 Simoni Petro namubwila ati Lata bhugenyi utanyosha bhigele byani ila nawe mabhoko no mutwe gwani.”
tadA zimonpitaraH kathitavAn he prabho tarhi kevalapAdau na, mama hastau zirazca prakSAlayatu|
10 Yesu namubwila ati,”Wona unu amalile okwoga atanabhukene nokwiyosha bhigele byaye, na amabha mwelu mubhili gwaye gwona; emwe mulibhelu, nawe atali bhona.”
tato yIzuravadad yo jano dhautastasya sarvvAGgapariSkRtatvAt pAdau vinAnyAGgasya prakSAlanApekSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvve,
11 Kwo kubha Yesu amenyele uliya oyokamulomela inuku; nikwo kubha aikile ati, mutali bhona muli bhelu.”
yato yo janastaM parakareSu samarpayiSyati taM sa jJAtavAna; ataeva yUyaM sarvve na pariSkRtA imAM kathAM kathitavAn|
12 Omwanya Yesu ejile okubhosha ebhigele byabho nagega omwenda neyanja lindi, nabhabwila ati,” Mbe mwasombokelwa chinu nabhakolela?
itthaM yIzusteSAM pAdAn prakSAlya vastraM paridhAyAsane samupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaM jAnItha?
13 Omutoga anye” Mwiigisha” na Lata bhugenyi omwaika chimali niko kutyo nili.
yUyaM mAM guruM prabhuJca vadatha tat satyameva vadatha yatohaM saeva bhavAmi|
14 Alabha anye nili Lata bhugenyi no Mwiigisha, nibhosishe ebhigele byemwe, emwe kubheile okubhosha abhejanyu ebhigele.
yadyahaM prabhu rguruzca san yuSmAkaM pAdAn prakSAlitavAn tarhi yuSmAkamapi parasparaM pAdaprakSAlanam ucitam|
15 Okubha nabhayana echijejekanyo emwe mukole kutyo anye nakola kwemwe.
ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum ekaM panthAnaM darzitavAn|
16 Nichimali, chimali, nabhabwila ati, omugaya atali mukulu kukila esebhugenyi waye; nolwo uliya unu atumwilwe ni mukulu kukila uliya oyo atumilwe.
ahaM yuSmAnatiyathArthaM vadAmi, prabho rdAso na mahAn prerakAcca prerito na mahAn|
17 Akabha oumenya emisango jinu, ulinalibhando ukajikola.
imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha|
18 Nitaika kwimwe bhona, okubha enibhamenya bhaliya bhanu nasolele, nawe naika ganu koleleki amandiko gakumile:'Unu kalya ebhilo byani kanyinamusisha echisisinyo chaye.'
sarvveSu yuSmAsu kathAmimAM kathayAmi iti na, ye mama manonItAstAnahaM jAnAmi, kintu mama bhakSyANi yo bhuGkte matprANaprAtikUlyataH| utthApayati pAdasya mUlaM sa eSa mAnavaH|yadetad dharmmapustakasya vacanaM tadanusAreNAvazyaM ghaTiSyate|
19 Enibhabwila linu woli lichali kubhao likabha lyabhao, mutule okwikilisha okubha anye NIWE.
ahaM sa jana ityatra yathA yuSmAkaM vizvAso jAyate tadarthaM etAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam|
20 “Nichimali, chimali, nabhabwila ati, oyokakuma anye kamukuma unu antumile, na uliya oyokakuma anye kamukuma uliya antumile anye.”
ahaM yuSmAnatIva yathArthaM vadAmi, mayA preritaM janaM yo gRhlAti sa mAmeva gRhlAti yazca mAM gRhlAti sa matprerakaM gRhlAti|
21 Omwanya Yesu amala okwaika ganu, anyakile mu mwoyo, nabhambalila naika ati,”Nichimali, chimali, nabhabwila ati umwi kwimwe kajokundomela inuku.”
etAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvA kathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam eko jano mAM parakareSu samarpayiSyati|
22 Abheigisibwa bhaye nibhalolelana, nibhetimata kulwejo niga unu kaika.
tataH sa kamuddizya kathAmetAM kathitavAn ityatra sandigdhAH ziSyAH parasparaM mukhamAlokayituM prArabhanta|
23 Yaligailio imeja, umwi wa bheigisibwa bhaye eyekekele muchifubha cha Yesu uliya unu Yesu endaga.
tasmin samaye yIzu ryasmin aprIyata sa ziSyastasya vakSaHsthalam avAlambata|
24 Simoni Petro namubhusha omwiigisibwa unu naika ati,”Chibwile niga unu kaikwa.”
zimonpitarastaM saGketenAvadat, ayaM kamuddizya kathAmetAm kathayatIti pRccha|
25 Omwiigisisha uliya oyoaliga eyekekele muchifubha cha Yesu namubwila ati,”Latabhugenyi, niga?”
tadA sa yIzo rvakSaHsthalam avalambya pRSThavAn, he prabho sa janaH kaH?
26 Mbe Yesu nasubya ati,”Unu ndenilisha litonge nokumuyana.”Kutyo ejile enilisha litonge namuyana Yuda omwana wa Simoni Iskariote.
tato yIzuH pratyavadad ekakhaNDaM pUpaM majjayitvA yasmai dAsyAmi saeva saH; pazcAt pUpakhaNDamekaM majjayitvA zimonaH putrAya ISkariyotIyAya yihUdai dattavAn|
27 Wejile amala okumuyana litonge, Syetani namwingilamo. Mbe Yesu namubwila ati,”Chinu owenda ochikola chikole bwangu.”
tasmin datte sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|
28 Woli atalio munu kunenda oyo amenyele okubha Yesu aikile emisango jinu kwaye.
kintu sa yenAzayena tAM kathAmakathAyat tam upaviSTalokAnAM kopi nAbudhyata;
29 Abhandi kwebwe nibhekilisha ati, kwo kubha Yuda niwe agwatile insagwa ya jimpilya, Yesu nabhabwila ati,”Gula ebhinu ebyochikele ebya kumalwa,”amwi atiashoshe echinu kubhataka.
kintu yihUdAH samIpe mudrAsampuTakasthiteH kecid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM kretuM vA daridrebhyaH kiJcid vitarituM kathitavAn|
30 Mbe alabha Yuda ejiamala okulamila litonge, nasoka anja bwangu; na yaliga yabheye ngeta.
tadA pUpakhaNDagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA|
31 Omwanya Yuda ejile agenda, Yesu naika ati,”Woli omwana wo munu akusibwe, na Nyamuanga akusibwe mu mwene.
yihUde bahirgate yIzurakathayad idAnIM mAnavasutasya mahimA prakAzate tenezvarasyApi mahimA prakAzate|
32 Nyamuanga akakusibwa mu mwene, kamukusha bwangu.
yadi tenezvarasya mahimA prakAzate tarhIzvaropi svena tasya mahimAnaM prakAzayiSyati tUrNameva prakAzayiSyati|
33 Abhana bhatoto nili amwi nemwe mwanya mutoto. Mulinyenja, lwa kutyo nabwiliye Abhayaudi ati,' Enu enigenda, mutakula kujayo; woli nabhabwila nemwe, ona.
he vatsA ahaM yuSmAbhiH sArddhaM kiJcitkAlamAtram Ase, tataH paraM mAM mRgayiSyadhve kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyebhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|
34 Enibhayana echilagilo echiyaya ati, mwendane lwa kutyo anye nibhendele emwe, kutyo nemwe mwendane emwe kwemwe.
yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjJAm AdizAmi|
35 Kulwejo abhanu bhamenyega okubha emwe ni bheigisibha bhani, akabha mwendane kwa bhuli umwi no undi.”
tenaiva yadi parasparaM prIyadhve tarhi lakSaNenAnena yUyaM mama ziSyA iti sarvve jJAtuM zakSyanti|
36 Simoni Petro namubwila ati,”Lata bhugenyi, oujaki?” Yesu nasubya ati,”Enu enigenda Kwa woli mutakutula kundubha, nawe ulindubha mala.”
zimonapitaraH pRSThavAn he prabho bhavAn kutra yAsyati? tato yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknoSi kintu pazcAd gamiSyasi|
37 Petro namubwila ati,”Lata bhugenyi, kubhaki nitakulubha nolwo woli? Anye nitegeo obhuanga bhani kulwanye;
tadA pitaraH pratyuditavAn, he prabho sAmprataM kuto hetostava pazcAd gantuM na zaknomi? tvadarthaM prANAn dAtuM zaknomi|
38 Yesu nasubya ati,”Mbe oujotegayo obhuanga bhao kubwani? Nichimali chimali enikubwila ati, ing'oko itakulila uchali kunyiganila kwiya kasatu.”
tato yIzuH pratyuktavAn mannimittaM kiM prANAn dAtuM zaknoSi? tvAmahaM yathArthaM vadAmi, kukkuTaravaNAt pUrvvaM tvaM tri rmAm apahnoSyase|

< Yoana 13 >