< Abhaebrania 2 >

1 Kulwejo nibhusibhusi chichiile okutao amanaga kujinu chonguhye, koleleki chitaja kutulwa kula nago.
ato vaya. m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa. msi nidhaatavyaani|
2 Okubha omusango gunu gwalomelwe na malaika ni gwachimali, na bhuli bhunyamuke obhulamila indamu,
yato heto duutai. h kathita. m vaakya. m yadyamogham abhavad yadi ca talla"nghanakaari. ne tasyaagraahakaaya ca sarvvasmai samucita. m da. n.dam adiiyata,
3 chilibhona atiki okukila chikeselanya omwelulo munene gunu? omwelulo gunu kubhwambilo gwalasibhwe na Latabhugenyi na ngubhonekana kweswe kubhanu bhwonguhye.
tarhyasmaabhistaad. r"sa. m mahaaparitraa. nam avaj naaya katha. m rak. saa praapsyate, yat prathamata. h prabhunaa prokta. m tato. asmaan yaavat tasya "srot. rbhi. h sthiriik. rta. m,
4 Nyamuanga ona abhwolesishe kwe chijejekanyo, echilugusho, na kwebhikolwa bhikulu bhya bhuli mbaga, na kwe chiyanwa cho Mwoyo Mwelu jinu agabhile okulubhana lyenda lyae omwene.
apara. m lak. sa. nairadbhutakarmmabhi rvividha"saktiprakaa"sena nijecchaata. h pavitrasyaatmano vibhaagena ca yad ii"svare. na pramaa. niik. rtam abhuut|
5 Nyamuanga atateewo echalo chinu echija, chinu echilomelela emisango jacho, ansiya bhamalaika.
vaya. m tu yasya bhaaviraajyasya kathaa. m kathayaama. h, tat ten divyaduutaanaam adhiiniik. rtamiti nahi|
6 Nawe omunu oumwi aaikile ati, “Omunu niga, koleleki umwichuke? No mwana wo munu, omubhika?
kintu kutraapi ka"scit pramaa. nam iid. r"sa. m dattavaan, yathaa, "ki. m vastu maanavo yat sa nitya. m sa. msmaryyate tvayaa| ki. m vaa maanavasantaano yat sa aalocyate tvayaa|
7 omunu okubha mulela okukila bhamalaika; umufwafifye olutenga lwa likusho ne chibhalo. (Ichuka ati: jinakala jobhwambilo, omustali gunu gutalimo.”Naumuteewo ingulu ye milimu ja mabhoko gao.)
divyadataga. nebhya. h sa ki ncin nyuuna. h k. rtastvayaa| tejogauravaruupe. na kirii. tena vibhuu. sita. h| s. r.s. ta. m yat te karaabhyaa. m sa tatprabhutve niyojita. h|
8 Utee ebhinu bhyona emwalo ye bhigele bhyae.”Kulwejo Nyamuanga atee bhuli chinu emwalo yo munu. Nawe oli anu chitakulola bhuli chinu chili emwalo yae.
cara. naadha"sca tasyaiva tvayaa sarvva. m va"siik. rta. m||" tena sarvva. m yasya va"siik. rta. m tasyaava"siibhuuta. m kimapi naava"se. sita. m kintvadhunaapi vaya. m sarvvaa. ni tasya va"siibhuutaani na pa"syaama. h|
9 Kulwejo, echilola unu aliga akolelwe kwo mwanya, emwalo okukila bhamalaika Yesu, unu, kulwainsonga yo kunyansibhwa kwae no kufwa kwae, aswikiwe olutenga lwa likusho ne chibhalo. Kulwejo woli kwe chigongo cha Nyamuanga, Yesu alabhile olufu ingulu ya bhuli munu.
tathaapi divyaduutaga. nebhyo ya. h ki ncin nyuuniik. rto. abhavat ta. m yii"su. m m. rtyubhogahetostejogauravaruupe. na kirii. tena vibhuu. sita. m pa"syaama. h, yata ii"svarasyaanugrahaat sa sarvve. saa. m k. rte m. rtyum asvadata|
10 Yaliga jiile ku Nyamuanga, kulwokubha bhuli chinu chilio okulabhila kumwene, jaliga jimwiile okubhaleta abhana bhamfu mwikusho, na jaliga jimwiile okumukola omutangasha mubhuchulwa bhwebhwe okubha bhwachimali okulabhila okunyansibhwa kwae.
apara nca yasmai yena ca k. rtsna. m vastu s. r.s. ta. m vidyate bahusantaanaanaa. m vibhavaayaanayanakaale te. saa. m paritraa. naagrasarasya du. hkhabhogena siddhiikara. namapi tasyopayuktam abhavat|
11 Kulwokubha bhona bhabhili unu kesha na bhanu abhesibhwa, bhona abhasoka kubhusimuka bhumwi, Nyamuanga. Kulwejo unu kabhesha ku Nyamuanga atakulola nswalo okubhabhilikila bhaili.
yata. h paavaka. h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto. h sa taan bhraat. rn vaditu. m na lajjate|
12 Kaikati,”Enilasha lisina lyao kubhaili bhani, enimba ingulu yao okusoka mulikofyanyisho.”
tena sa uktavaan, yathaa, "dyotayi. syaami te naama bhraat. r.naa. m madhyato mama| parantu samite rmadhye kari. sye te pra"sa. msana. m||"
13 Lindi kaikati,”Enikilisha ingulu yae” Na lindi, “Lola, anu nilio na bhana bhanu Nyamuanga ananile.”
punarapi, yathaa, "tasmin vi"svasya sthaataaha. m|" punarapi, yathaa, "pa"syaaham apatyaani ca dattaani mahyam ii"svaraat|"
14 Kulwejo, kulwokubha abhana bha Nyamuanga bhona abhasangila omubhili na insagama, kutyo kutyo Yesu asangiye ebhinu ebyo ebhyo, koleleki okulabhila okufwa kwae abhone okumusulumbasha uliya ali nobhuinga ingulu yo lufu, unu ali shetani.
te. saam apatyaanaa. m rudhirapalalavi"si. s.tatvaat so. api tadvat tadvi"si. s.to. abhuut tasyaabhipraayo. aya. m yat sa m. rtyubalaadhikaari. na. m "sayataana. m m. rtyunaa balahiina. m kuryyaat
15 Jinu jabhee kutyo koleleki abhatule abwelu bhanu bhona okulabhila obhubha bhwo lufu bhekaye bhulame bhwebhwe bhwona mubhugaya.
ye ca m. rtyubhayaad yaavajjiivana. m daasatvasya nighnaa aasan taan uddhaarayet|
16 Kulwechimali bhatali bhamalaika bhanu kasakila. Nakulwejo, kabhasakila olwibhulo lwa Abrahamu.
sa duutaanaam upakaarii na bhavati kintvibraahiimo va. m"sasyaivopakaarii bhavatii|
17 Kulwejo, jaliga jili bhusi bhusi omwene ona abhe lwa bhaili bhae munjila jona, koleleki abhe mugabhisi mukulu owechigongo na mulengelesi kubhinu bhya Nyamuanga, koleleki abhe nobhutulo bhwo kusasila ebhibhibhi bhya bhanu.
ato heto. h sa yathaa k. rpaavaan prajaanaa. m paapa"sodhanaartham ii"svarodde"syavi. saye vi"svaasyo mahaayaajako bhavet tadartha. m sarvvavi. saye svabhraat. r.naa. m sad. r"siibhavana. m tasyocitam aasiit|
18 Kulwokubha Yesu omwene anyansibhwe, nokulegejwa, ali nobhutulo obhwokusakila bhanu abhalegejwa.
yata. h sa svaya. m pariik. saa. m gatvaa ya. m du. hkhabhogam avagatastena pariik. saakraantaan upakarttu. m "saknoti|

< Abhaebrania 2 >