< Bhakolosai 1 >

1 Paulo, Intumwa ya Yesu Kristo mu kwenda kwa Nyamuanga, na Timotheo owasu,
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastīmathiyo bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātṛn prati patraṁ likhataḥ|
2 ku bhekilisha na bhasu abheikanyibhwa mu Kristo bhanu bhali Kolosai. Echigongo chibhe kwemwe, no mulembe okusoka ku Nyamuanga Lata weswe.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Echisosha isime ku Nyamuanga, Lata wa Latabhugenyi weswe Yesu Kristo, na echibhasabhila kwiya kafu.
khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā
4 Chonguywe elikilisha lyemwe mu Yesu Kristo no kwenda kunu mulinakwo ku bhaliya bhona bhanu bhauywe ingulu ya Nyamuanga.
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 Muli no kwenda kunu kulwo kwiikanya kwe chimali kunu mwabhikiywe Mulwile ingulu yemwe. Mwonguywe ingulu yo kwiikanya okwo okwe chimali guchali mu musango gwo kumasha, omusango gwo bhwana,
yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 gunu gwijile kwemwe. Omusango gwo bhwana gunu gwibhuye litwasho na kuswila Chalo chona. One eikola kutya mwiimwe okusokelela ku lusiku lunu mwonguywe no kwiingila okulubhana ne chigongo cha Nyamuanga mu kumasha.
sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|
7 Gunu nigwo omusango gwo bhwana gunu mweigiye okusoka ku Epafra, omwendwa weswe omukosi wejasu, unu ali mukosi mwiikanyibhwa wa Kristo kulweswe.
asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ
8 Epafra agukolele gumenyekane kweswe okwenda kwemwe mu Mwoyo.
yuṣmān ādiṣṭavān sa evāsmān ātmanā janitaṁ yuṣmākaṁ prema jñāpitavān|
9 Kunsonga yo kwenda kunu, okusokelela ku lusiku lunu chonguywe kutya, chichali kusinga kubhasabhila. Echibhalikisho ati mwijusibhwe obhwenge bhwo kwenda kwaye mu bhwengeso bhwona no bhumenyi bhwe chinyamwoyo.
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,
10 Echisabhwa ati mulibhatile mu bhwiikanyibhwa obhwa Latabhugenyi mu ngendo ejo jikondelesishe. Echisabhwa ati omwibhula litwasho mu bhuli chikolwa che kisi na ati omukula mu bhumenyi bhwa Nyamuanga.
prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,
11 Echisabhwa ati mutule okutendwa amanaga mu bhuli bhutulo okulubhana na managa ya likusho lyaye mu kwigumilisha na mu kwikomesha Leona.
yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,
12 Echisabhwa ati, mu kukondelwa, omusosha isime ku Lata, unu abhakola emwe mutule okubha ebhala mu kulya omwandu gwa bhekilisha mu bhwelu.
yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|
13 Achikisishe okusoka mu bhuteile bhwe chisute no kuchifululila mu bhukama bhwo Mwana waye omwendwa.
yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|
14 Mu Mwana waye chili no kwelesha, unu ali musasisi we bhibhibhi.
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|
15 Omwana ni chijejekanyo cha Nyamuanga unu atakubhonekana. Ni wo bhubhele mu bhumogi bhwona.
sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|
16 Kulwo kubha ku mwene ebhinu bhyona bhyayangilwe, bhilya bhinu bhili mu lwile na bhinu bhilimo mu chalo, bhinu ebhibhonekana na bhinu bhitakubhonekana. Bhikabha ni bhya chikama amwi bhya bhutulo amwi bhya bhutungi amwi ebhya managa, ebhinu bhyona bhiyangilwe no mwene na ingulu yaye.
yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|
17 omwene niwe atangatiye ebhinu bhyona, na mu mwene bhinu bhyona bhigwatene amwi.
sa sarvveṣām ādiḥ sarvveṣāṁ sthitikārakaśca|
18 No mwene niwe mutwe gwo mubhili niyo ikanisa, mwenene niwe obhwambilo no mwibhulwa wo bhubhele okusoka mu bhafuye, kwibhyo, ana omwanya gwo kwamba agati ye bhinu bhyona.
sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|
19 Kulwo kubha Nyamuanga akondeleywe ati okukumila kwaye nukwikala mu mwene,
yata īśvarasya kṛtsnaṁ pūrṇatvaṁ tamevāvāsayituṁ
20 no kugwatanya ebhinu bhyona kwaye ku mwene mu njila yo mwana waye. Nyamuanga akolele omulembe okulabha mu nsagama yo musalabha gwaye. Nyamuanga agwatanyisishe ebhinu bhyona mu mwenene, alabha ni bhinu bhya mu chalo amwi bhinu bhya Mulwile.
kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|
21 Emwe one, mu mwanya gumwi kwaliga muli bhagenyi ku Nyamuanga na mwaliga muli bhasoko bhaye mu bhwenge na mu bhikolwa bhibhibhi.
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|
22 Mbe nawe woli abhagwatanyishe emwe kwo mubhili gwaye okulabha ku lufu. Akolele kutya koleleki abhalete emwe abhwelu, bhanu mutane-solo nolwo kakojole kona imbele yaye,
yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 mbe mukagendelela mu likilisha, lwa kutyo mwalumatanyibhwe ni mukomela, nolwo obhutasosibhwao no kusilwa kula mu kusoka mu liikanya lyo bhubhasi elyo musango gwo bhwana gunu mwonguywe. Gunu nigwo omusango gwo bhwana gunu gwalasibhwe ku bhuli munu unu ayangilwe emwalo yo lwile. Gunu nigwo omusango gwo bhwana gunu kugwo anye, Paulo, mwabhee mukosi.
kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Woli enikondelelwa jinyako Jani kulwa ingulu yemwe. Nanye enikumisha mu mubhili gwani chinu chinkeyeye kulwa jinyako ja Kristo kulwa ingulu yo mubhili gwaye, gunu guli Kanisa.
tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|
25 Anye nili mukosi wa likanisa linu, kisi-kisi no bhukosi bhunu nayanilwe okusoka ku Nyamuanga kulwa ingulu yemwe, okwijusha omusango gwa Nyamuanga.
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|
26 Chinu nicho echimali cha imbisike inu yaliga iselekelwe mu miyaka myafu na ku maimbo gona. Mbe nawe woli yasuluywe ku bhona bhanu abhekilisha mu mwene. (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
27 Ni ku bhaliya bhanu Nyamuanga aga endele okusulula kutyo bhuli obhunibhi bhwa likusho elya imbisike ye chimali inu agati ya Maanga. Ni ati Kristo abhalimo emwe, obhubhasi bhwa likusho linu elija.
yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|
28 Unu niwe echimulasha. Nichibhekengya bhuli munu, no kumwiigisha bhuli munu kwo bhwengeso bhwona, koleleki ati chimulete bhuli munu akumiye mu Kristo.
tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|
29 Ingulu ya ganu, anye enikomesha no kwilwanilila okulubhana na managa gaye ganu agakola emilimu munda yani mu bhutulo.
etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|

< Bhakolosai 1 >