< Ebhikolwa bhya Jintumwa 1 >

1 Echitabho cha kara nachandikile, ninaika gona ganu Yesu ambile okukora no kwiigisha,
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 okukinga olunaku olwo omwene okulamilwa ingulu. Gunu gwakolekene amalile okososha echilagilo okusoka ku Mwoyo Mwelu okuja Kuntumwa jinu asolele.
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 Ejire amara okunyasibhwa kwaye, omwene abhonekene kubhene ali muanga ne bhibharikisho bhyanfu nibhyolesha kutyo. Ku naku makumi gana eyolesishe ku bhene, na alomele ingulu yo bhukama bhwa Nyamuanga.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Bhuli akabhugangana amwi nabho, nabhakomeresha bhatasokao Yerusalemu, nawe bhalinde iahadi ya Latabhugenyi, eyo, aikile, “Mwonguwe okusoka kwanye
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 okubha Yohana abhatijaga chimwi kwa manji, nawe omubhatijibhwa kwo Mwoyo Omweru munaku jitali nyafu.”
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Mbe bhejire bhekofyanya amwi mbamubhusha, “Lata, gunu nigwo omwanya ogwokubhasubhisha Israeli obhukama?”
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Omwene nabhabhwira, “Itali kwemwe okumenya omwanya ogwo Lata eteleyewo kubhukama bhwaye omwene.”
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Nawe omulamila amanaga, akatungu ako Omwoyo Omweru kaja ingulu yemwe, nemwe omubha bhabhambasi bhani wona mu Yerusalemu na Bhuyaudi yona na Samaria no bhutelo bhwe chalo.”
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 Omukama Yesu ejile amara okwaika ganu, mbaroraga inguru, Omwene nagegibhwa inguru, elire ndimufundikila mbasingwa omurora kwa meso gebhwe.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Omwanya nibharora mwiguru nekeneke nagenda, mbe, abhanu bhabhili mbemeleguru agati yebhwe bhafwaye jingubho jinyeru.
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 Mbaika, “Emwe abhanu bha Galilaya, okubhaki mwimeleguyu anu nimulorera mwinguru?” Unu Yesu oyo agegwa inguru mwiguru kasubha kwa injila iliya iliya lwa kutyo mwamurora nagenda mwiguru.
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Nio nibhasubha Yerusalemu okusoka muchima cha mizeituni echo chili ayeyi na Yerusalemu, olugendo rwa insiku ya isabhato.
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Bhejire bhakinga mbagenda mwigorofa eyo yaga bhekaye. Nabho ni Petro, Yohana, Yakobo, Andrea, Filipo, Thomaso, Batholomayo, Mathayo, Yakobo Omwana wa Alfayo, Simoni Zelote na Yuda Omwana wa Yakobo.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Bhona nibhagwatana amwi lwa munu umwi, kwo kwikomesha nibhagenderera mwisabhwa. Amwi nabho bhaliga bhaliwo abhagasi, Mariamu Nyiramwene Yesu, na bhamura bhaye.
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 Mu nsiku ejo Petro nemereguru agati ya bhaili, kuti bhanu 120, naika,
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 Bhaili, yaliga kwiire ati amaandiko gakumire, ao kara Omwoyo Omweru aikile kwo munwa gwa Daudi inguru ya Yuda, oyo abheresishe abho bhamugwatire Yesu.
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 Kwo kubha omwene ali umwi weswe na aramie orubhara lwaye lwa ifaida ku bhukosi bhunu.
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 (Mbe oli omunu unu agurire libhara kwicho aramie kwa mabhibhi gaye nao aguye atangasishe omutwe, omubhili ngwatika no bhura bhwaye bhwona mbubha abhweru mbwitika.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 Bhona abho bhekaye Yerusalemu bhonguwe linu, kutyo orubhara orwo mbarubhilikila kwa inyaika yebhwe “Akeldama” eryo ni nsambu ya manyinga.”)
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 Mu chitabho cha Zaburi yandikirwe, 'Siga orubhara lwaye lubhe erugu na itekirisibhwa norwo umwi okwikara aliya;' na, 'Ikirisha omunu undi agege orubhara lwaye rwo bhutangasha.'
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 Eyo ni ya insonga, kutyo, umwi wa bharume abho bharubhishene neswe akatungu ako Omukama Yesu asokere no kwingira amwi neswe,
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 okwambira ku bhubhatija bhwa Yohana okukingira ku lusiku orwo agegerwe inguru, kwiire abhe mubhambasj wo bhusuruko amwi neswe.
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 “Mbatura imbele bharume bhabhili, Yusufu oyo atogwaga Barnaba, oyo ona abhilikirwagwa Yusto na Mathia.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Abhene mbasabhwa mbaika ati, “Awe, Omukama, umenyere emitima ja abhanu bhona, kutyo tura abhweru ni uya ku bhaili bhanu oyo usorere
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 okugega olubhara mu bhukosi no bhutumwa, ao Yuda obhunyamuke no kugenda kurubhara rwaye.”
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Mbabhuma jikura kwo lubhara rwebhwe, na ikura nimugwira Mathia oyo abharirwe amwi na bhaliya jintumwa ekumi na umwi.
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|

< Ebhikolwa bhya Jintumwa 1 >