< 3 Yohana 1 >

1 Omukaruka, ku Gayo omwendwa, oyo enenda muchimari.
prācīnō 'haṁ satyamatād yasmin prīyē taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|
2 Mwendwa enikusabhila ubhone amabhando misago jona na ubhe no bhuanga bhwa kisi, lwakutyo omwoyo gwao ogubhonekelwa.
hē priya, tavātmā yādr̥k śubhānvitastādr̥k sarvvaviṣayē tava śubhaṁ svāsthyañca bhūyāt|
3 Okubha nakondewe muno omwanya ogwo nabwiliwe na abhayili bhanu bhejile okusosha obhubhambasi bwechimali chao, lwa kutyo oulibhata muchimali.
bhrātr̥bhirāgatya tava satyamatasyārthatastvaṁ kīdr̥k satyamatamācarasyētasya sākṣyē dattē mama mahānandō jātaḥ|
4 Nitali nobhukondelewe bhunene kukila bhunu, okungwa ati abhana bhani abhalibhata muchimali.
mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti|
5 Omwendwa ukola kwo mwoyo gwekisi okusakila abhaili na abhagenyi.
hē priya, bhrātr̥n prati viśēṣatastān vidēśinō bhr̥tr̥n prati tvayā yadyat kr̥taṁ tat sarvvaṁ viśvāsinō yōgyaṁ|
6 Bhanu bhasosishe obhubhambasi bwe elyenda lyao mumeso ga likanisa. Oukola ejakisi okubhasila mulugendo lwebwe kunjila jinu ejimukondela Nyamuanga.
tē ca samitēḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayōgyarūpēṇa tān prasthāpayatā tvayā satkarmma kāriṣyatē|
7 Kwo kubha kwa sina, bhangendele, bhutagega chinu chonechone kusoka kubhanu bha Maanga.
yatastē tasya nāmnā yātrāṁ vidhāya bhinnajātīyēbhyaḥ kimapi na gr̥hītavantaḥ|
8 Kulwejo ejendibwa okubhakuma abhanu nkabhanu abho, koleleki chibhe bhakosi bhe milimu muchimali.
tasmād vayaṁ yat satyamatasya sahāyā bhavēma tadarthamētādr̥śā lōkā asmābhiranugrahītavyāḥ|
9 Nandikie likanisa lisango lilebhe, nawe Diotrofe unu kenda okubha wokwamba agati yebwe, atakuchikilisha eswe.
samitiṁ pratyahaṁ patraṁ likhitavān kintu tēṣāṁ madhyē yō diyatriphiḥ pradhānāyatē sō 'smān na gr̥hlāti|
10 Kulwejo alibha naja, nilichuka ebhikolwa byae bhinu kakola, lwa kutyo kaika emisango emibhibhi ejitasyanya neswe. Achali kwikilishanya nebhikolwa bhinu, omwenene atakubhalamila abhaili, nolwo kabhaganya abhandi bhanu abhenda okubhakuma abho abhaili nokubhabhilimya bhasoke mwikanisa.
atō 'haṁ yadōpasthāsyāmi tadā tēna yadyat kriyatē tat sarvvaṁ taṁ smārayiṣyāmi, yataḥ sa durvvākyairasmān apavadati, tēnāpi tr̥ptiṁ na gatvā svayamapi bhrātr̥n nānugr̥hlāti yē cānugrahītumicchanti tān samititō 'pi bahiṣkarōti|
11 Omwendwa usige okulubha echibhibhi atali ulubhe ejakisi. Unu kakola agakisi ni wa Nyamuanga na unu kakola amabhibhi achali kumulola Nyamuanga.
hē priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yō duṣkarmmācārī sa īśvaraṁ na dr̥ṣṭavān|
12 Demetrio kabhambalilwa na bhone ne chimali echene eswe bhona echimwimako no omenya ati obhubhambasi bweswe ni bwe chimali.
dīmītriyasya pakṣē sarvvaiḥ sākṣyam adāyi viśēṣataḥ satyamatēnāpi, vayamapi tatpakṣē sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyamēvēti yūyaṁ jānītha|
13 Ninago amagambo mafu agokukwandikila, atari ntakwenda okukwandikila kwa ikalamu no bwino.
tvāṁ prati mayā bahūni lēkhitavyāni kintu masīlēkhanībhyāṁ lēkhituṁ nēcchāmi|
14 Atali enenda okuja okukulola kusiku ja oli anu, chililoma chili amwi. Omulembe gubhe amwi nawe, abhasani abhakukesha. Bhakeshe abhasani bhuli munu kwi lisina lyae.
acirēṇa tvāṁ drakṣyāmīti mama pratyāśāstē tadāvāṁ sammukhībhūya parasparaṁ sambhāṣiṣyāvahē| tava śānti rbhūyāt| asmākaṁ mitrāṇi tvāṁ namaskāraṁ jñāpayanti tvamapyēkaikasya nāma prōcya mitrēbhyō namaskuru| iti|

< 3 Yohana 1 >