< 2 Yohana 1 >
1 Inyarubha inu eisoka kumukaruka na eigenda kumugasi omusolwa na abhana bhaye, ahhana babho enibhenda muchimali na atali anye ela, tali na bhona bhanu bhamenyele echimali,
he abhirucite kuriye, tvAM tava putrAMzca prati prAcIno'haM patraM likhAmi|
2 okwingana ne echimali chinu chili munda yeswe na chinu chilikala neswe akajanende. (aiōn )
satyamatAd yuSmAsu mama premAsti kevalaM mama nahi kintu satyamatajJAnAM sarvveSAmeva| yataH satyamatam asmAsu tiSThatyanantakAlaM yAvaccAsmAsu sthAsyati| (aiōn )
3 Echigongo, ne echisa no omulembe bhilibha amwi neswe okusoka ku lata Nyamuangana ku Yesu Kristo Omwana wa Lata, muchimali na mukwenda.
piturIzvarAt tatpituH putrAt prabho ryIzukhrISTAcca prApyo 'nugrahaH kRpA zAntizca satyatApremabhyAM sArddhaM yuSmAn adhitiSThatu|
4 Enikondelelwa muno kutiya, namenya ati abhana abhandi bhalamile muchimali, lwakutyo chalamiye echilagilo chinu okusoka ku Lata.
vayaM pitRto yAm AjJAM prAptavantastadanusAreNa tava kecid AtmajAH satyamatam Acarantyetasya pramANaM prApyAhaM bhRzam AnanditavAn|
5 Mbe naoli enikusabhwa awe mayi, nitali ati enikwandikila echilagilo chiyaya, tali ni ilya chaliga chilinayo okusokelela kubhwambilo, lwa kutyo jichiile okwendana eswe abhene. Na bhunu nimwo obhwenji, bhunu bhuchiile kulama nabhwo, okwingana ne echilagilo chae.
sAmprataJca he kuriye, navInAM kAJcid AjJAM na likhannaham Adito labdhAm AjJAM likhan tvAm idaM vinaye yad asmAbhiH parasparaM prema karttavyaM|
6 Chinu nicho echilagilo lwakutyo mwayunguhwe okusoka kubhwambilo, lwa kutyo jibheile kulama mucilagilo echo.
aparaM premaitena prakAzate yad vayaM tasyAjJA Acarema| Adito yuSmAbhi ryA zrutA seyam AjJA sA ca yuSmAbhirAcaritavyA|
7 Kulwokubha abhajigi bhafu bhasambalile muchalo, na bhatakwikilisha ati Yesu ejile ali mwana munu. Mbe oyo atakwikilisha kutyo niwe omujigi naunu kalema Kristo.
yato bahavaH pravaJcakA jagat pravizya yIzukhrISTo narAvatAro bhUtvAgata etat nAGgIkurvvanti sa eva pravaJcakaH khrISTArizcAsti|
8 Mbe mwimenye abhene ati mwasiga okubhusha amagambo ganu chamalile okusombola, nawe koleleki mulamile echiyanwa chingene.
asmAkaM zramo yat paNDazramo na bhavet kintu sampUrNaM vetanamasmAbhi rlabhyeta tadarthaM svAnadhi sAvadhAnA bhavataH|
9 Omunu wonawona kagendelela okuja imbele atagwatiliye eliigisho lya Kristo, atali na Nyamuanga. Oyo agwatiliye eliigisho ali na Nyamuanga no Omwana waye.
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijJAyAM yastiSThati sa pitaraM putraJca dhArayati|
10 Labha omunu naja kwimwe atejile ne eliigisholinu, mwasiga okumukumilila munyumba jeswe na mawasiga okumukesha.
yaH kazcid yuSmatsannidhimAgacchan zikSAmenAM nAnayati sa yuSmAbhiH svavezmani na gRhyatAM tava maGgalaM bhUyAditi vAgapi tasmai na kathyatAM|
11 Kulwokubha unu kamukesha kasasikana mubhikolwa bhaye ebhibhibhi.
yatastava maGgalaM bhUyAditi vAcaM yaH kazcit tasmai kathayati sa tasya duSkarmmaNAm aMzI bhavati|
12 Nili na amagambo mafu ago kukwandikila, na nitendele okugandika kulupapura no obhwino. Nawe eniikanya ukubhakingako nilome imbele yemwe, koleleki likondelwa lyemwe likumile.
yuSmAn prati mayA bahUni lekhitavyAni kintu patramasIbhyAM tat karttuM necchAmi, yato 'smAkam Anando yathA sampUrNo bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAste|
13 Abhana bha muyala wanyu omusolwa abhabhakesha.
tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraM jJApayanti| Amen|