< 2 Yohana 1 >
1 Inyarubha inu eisoka kumukaruka na eigenda kumugasi omusolwa na abhana bhaye, ahhana babho enibhenda muchimali na atali anye ela, tali na bhona bhanu bhamenyele echimali,
he abhirucite kuriye, tvaa. m tava putraa. m"sca prati praaciino. aha. m patra. m likhaami|
2 okwingana ne echimali chinu chili munda yeswe na chinu chilikala neswe akajanende. (aiōn )
satyamataad yu. smaasu mama premaasti kevala. m mama nahi kintu satyamataj naanaa. m sarvve. saameva| yata. h satyamatam asmaasu ti. s.thatyanantakaala. m yaavaccaasmaasu sthaasyati| (aiōn )
3 Echigongo, ne echisa no omulembe bhilibha amwi neswe okusoka ku lata Nyamuangana ku Yesu Kristo Omwana wa Lata, muchimali na mukwenda.
piturii"svaraat tatpitu. h putraat prabho ryii"sukhrii. s.taacca praapyo. anugraha. h k. rpaa "saanti"sca satyataapremabhyaa. m saarddha. m yu. smaan adhiti. s.thatu|
4 Enikondelelwa muno kutiya, namenya ati abhana abhandi bhalamile muchimali, lwakutyo chalamiye echilagilo chinu okusoka ku Lata.
vaya. m pit. rto yaam aaj naa. m praaptavantastadanusaare. na tava kecid aatmajaa. h satyamatam aacarantyetasya pramaa. na. m praapyaaha. m bh. r"sam aananditavaan|
5 Mbe naoli enikusabhwa awe mayi, nitali ati enikwandikila echilagilo chiyaya, tali ni ilya chaliga chilinayo okusokelela kubhwambilo, lwa kutyo jichiile okwendana eswe abhene. Na bhunu nimwo obhwenji, bhunu bhuchiile kulama nabhwo, okwingana ne echilagilo chae.
saamprata nca he kuriye, naviinaa. m kaa ncid aaj naa. m na likhannaham aadito labdhaam aaj naa. m likhan tvaam ida. m vinaye yad asmaabhi. h paraspara. m prema karttavya. m|
6 Chinu nicho echilagilo lwakutyo mwayunguhwe okusoka kubhwambilo, lwa kutyo jibheile kulama mucilagilo echo.
apara. m premaitena prakaa"sate yad vaya. m tasyaaj naa aacarema| aadito yu. smaabhi ryaa "srutaa seyam aaj naa saa ca yu. smaabhiraacaritavyaa|
7 Kulwokubha abhajigi bhafu bhasambalile muchalo, na bhatakwikilisha ati Yesu ejile ali mwana munu. Mbe oyo atakwikilisha kutyo niwe omujigi naunu kalema Kristo.
yato bahava. h prava ncakaa jagat pravi"sya yii"sukhrii. s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka. h khrii. s.taari"scaasti|
8 Mbe mwimenye abhene ati mwasiga okubhusha amagambo ganu chamalile okusombola, nawe koleleki mulamile echiyanwa chingene.
asmaaka. m "sramo yat pa. n.da"sramo na bhavet kintu sampuur. na. m vetanamasmaabhi rlabhyeta tadartha. m svaanadhi saavadhaanaa bhavata. h|
9 Omunu wonawona kagendelela okuja imbele atagwatiliye eliigisho lya Kristo, atali na Nyamuanga. Oyo agwatiliye eliigisho ali na Nyamuanga no Omwana waye.
ya. h ka"scid vipathagaamii bhuutvaa khrii. s.tasya "sik. saayaa. m na ti. s.thati sa ii"svara. m na dhaarayati khrii. s.tasya "sij naayaa. m yasti. s.thati sa pitara. m putra nca dhaarayati|
10 Labha omunu naja kwimwe atejile ne eliigisholinu, mwasiga okumukumilila munyumba jeswe na mawasiga okumukesha.
ya. h ka"scid yu. smatsannidhimaagacchan "sik. saamenaa. m naanayati sa yu. smaabhi. h svave"smani na g. rhyataa. m tava ma"ngala. m bhuuyaaditi vaagapi tasmai na kathyataa. m|
11 Kulwokubha unu kamukesha kasasikana mubhikolwa bhaye ebhibhibhi.
yatastava ma"ngala. m bhuuyaaditi vaaca. m ya. h ka"scit tasmai kathayati sa tasya du. skarmma. naam a. m"sii bhavati|
12 Nili na amagambo mafu ago kukwandikila, na nitendele okugandika kulupapura no obhwino. Nawe eniikanya ukubhakingako nilome imbele yemwe, koleleki likondelwa lyemwe likumile.
yu. smaan prati mayaa bahuuni lekhitavyaani kintu patramasiibhyaa. m tat karttu. m necchaami, yato. asmaakam aanando yathaa sampuur. no bhavi. syati tathaa yu. smatsamiipamupasthaayaaha. m sammukhiibhuuya yu. smaabhi. h sambhaa. si. sya iti pratyaa"saa mamaaste|
13 Abhana bha muyala wanyu omusolwa abhabhakesha.
tavaabhirucitaayaa bhaginyaa baalakaastvaa. m namaskaara. m j naapayanti| aamen|