< 2 Abhakorintho 5 >

1 Chimenyele ati alabha obwikalo bwa musi bhunu echikala omwo obhunyamuka, chinayo inyumba okusoka Kunyamuanga. (aiōnios g166)
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
2 Ni nyumba inu itakolewe kwa mabhoko go mwana munu, nawe ni nyumba yo bhuanga, mulwile. Kwo kubha echasibwa nichiligila okufwafibwa inyumba yeswe mulwile.
yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|
3 Echiligila kulinu kwo kubha chafwafibwe chitalibhonekana chili tuyu.
tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|
4 Kwo mwanya chili munda ya iyema inu echasibwa nichitamililwa. Chitakwenda okufulilwa. kulwejo, echenda okufwafibwa, koleleki chiliya echokufwa chitule okumilwa no bhuanga.
ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|
5 Uliya echoakolele eswe kwe chinu chinu ni Nyamuanga, unu achiyae eswe Mwoyo alabha mulago gwa chiliya echoechija.
ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|
6 Kulwejo mubhe no kwisimbagilisha siku jona. Mubhe na maso ati omwanya chili bhona ika chili mumubhili, chili kula na Lata bhugenyi.
ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,
7 Kwokubha echilibhata kwo kwikilisha, ati kwo kulola. kukwejo chili bhesimbagilisha.
yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|
8 Nikubha kula okusoka mumubhili na ika amwi na Lata bhugenyi.
aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|
9 Kulwejo echikola kubha lyeswe alabha chikabha ika amwi kula, chimukondeshe omwene.
tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|
10 Kwo kubha bhona echibhonekana imbele ye chitebhe cho kulamula cha Kristo, koleleki bhuli umwi atule okuyabwa jinu akolele kwe misango ejo akolele mu mubhili, jikabha jili ja kisi nolwo jili mibhibhi.
yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|
11 Kulwejo, kwo kumenya amakanyo ga Lata bhugenyi, echikongya abhanu. Nawe kwokwo chili, echibhulisibwa abwelu na Nyamuanga. Eniikanya kubha eimenyekana ona mu bwiganya bwemwe.
ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|
12 Chitakubhasagaga kwimwe lindi okuchilola eswe kubha bhe chimali. Echibhayana emwe kwikuisha kulweswe, koleleki mubhega no gwo kubhasubya ku bhaliya abho abhekuisha okubhoneka nawe atali chiliya chilimo munda yo mwoyo.
anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|
13 Kwo kubha akabha chisalile, ni ku Nyamuanga. Na akabha chili kubwege bweswe bhukobhele, ni kulwemwe.
yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|
14 Kwo kubha elyenda lya Kristo elichisigilisha, kwo kubha chili no bwiikanyo bwa linu: kubha omunu umwi afwiliye bhona, na kulwejo bhona bhafuye.
vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|
15 Na Kristo afwiliye bhona, koleleki bhaliya abhoabhekala bhekale lindi kubwebwe. Nawe, bhusibhusi bhekale kubwaye unu afuye na should.
aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|
16 Kwo kubha linu, okwambila wolyanu chitakumulamula omunu okwingana no bhutulo bwa mwana munu, chaliga ao kubwambilo nichimulola Kristo ku linu. Nawe wolyanu chitakumulamula wona wona ku linu lindi.
atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|
17 Kulwejo, akabha omunu wona wona ali munda ya Kristo, unu ni chimogwa chiyaya. Emisango ja kala jaoeo. Lola jabheye miyaya.
kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|
18 Bhinu bhona bhinu ebhisoka Kunyamuanga. unu achisagishe eswe ku mwene okulabhila ku Kristo achiyaye emilimu jo bhusagisha.
sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|
19 Kutyo ni kwaika, Kristo, Nyamuanga asangisishe isi ku mwene, atabhabhalila bhikayo byebwe. Achibhikisishe eswe omusango gwo bhusagisha.
yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|
20 Kulwejo chili intumwa kulwa Kristo ni uti Nyamuanga aliga nakola okulembelesha kwae okulabhila kwiswe. Echibhalembesha emwe kulwa Kristo: “Mwisagishe ku Nyamuanga!”
atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|
21 Amukolele Kristo kubha isadaka kulwe bhibhibhi byeswe. Akolele kutyo chitule kubha bha Nyamuanga mu mwene.
yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|

< 2 Abhakorintho 5 >