< 1 Abhakorintho 3 >
1 Nanye, bhamula bhasu na bhayala bhasu, nitalomele nemwe kuti lwa bhanu bhechinyamwoyo, nawe lwa bhanu bhechinyamubhili. Na lwa bhana bhalela mu Kristo.
he bhraatara. h, ahamaatmikairiva yu. smaabhi. h sama. m sambhaa. situ. m naa"saknava. m kintu "saariirikaacaaribhi. h khrii. s.tadharmme "si"sutulyai"sca janairiva yu. smaabhi. h saha samabhaa. se|
2 Nabhanywesishe amata na jitali nyama, kulwokubha aliga mutemaliliye okulya jinyama. Na woli muchali kwimalilila.
yu. smaan ka. thinabhak. sya. m na bhojayan dugdham apaayaya. m yato yuuya. m bhak. sya. m grahiitu. m tadaa naa"saknuta idaaniimapi na "saknutha, yato hetoradhunaapi "saariirikaacaari. na aadhve|
3 Kulwokubha emwe muchali bhachinyamubhili. Kulwokubha lifubha no kwikuya okubhonekana agati yemwe. Angu, mutakwikala okulubhana no mubhili, na angu, mutakulibhata lwakutyo jibheile abhana bhanu?
yu. smanmadhye maatsaryyavivaadabhedaa bhavanti tata. h ki. m "saariirikaacaari. no naadhve maanu. sikamaarge. na ca na caratha?
4 Kulwokubha oumwi kaikati, “Enimulubha Paulo” Oundi kaikati “Enimulubha Apolo,” mutakwikala lwa bhana bhanu?
paulasyaahamityaapallorahamiti vaa yadvaakya. m yu. smaaka. m kai"scit kai"scit kathyate tasmaad yuuya. m "saariirikaacaari. na na bhavatha?
5 Apolo niga? na Paulo niga? Abhakosi bha unu mwikilisishe, bhuli unu Latabhugenyi ayanile okukola.
paula. h ka. h? aapallo rvaa ka. h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad. rk phalamadadaat tadvat tayordvaaraa yuuya. m vi"svaasino jaataa. h|
6 Anye nayambile, Apolo natako amanji, nawe Nyamuanga nakusha.
aha. m ropitavaan aapallo"sca ni. siktavaan ii"svara"scaavarddhayat|
7 Kulwejo, atalyati unu ayambile nolo unu ateeko amanji atana chona chona. Nawe ni Nyamuanga unu kakusha.
ato ropayit. rsektaaraavasaarau varddhayite"svara eva saara. h|
8 Woli unu kayamba na unu katako amanji bhona ni sawa, na bhuli umwi kalamila omuyelo okulubhana ne milimu jae.
ropayit. rsektaarau ca samau tayorekaika"sca sva"sramayogya. m svavetana. m lapsyate|
9 Kulwokubha eswe chili bhakosi bha Nyamuanga, emwe ni migunda ja Nyamuanga, inyumba ya Nyamuanga.
aavaamii"svare. na saha karmmakaari. nau, ii"svarasya yat k. setram ii"svarasya yaa nirmmiti. h saa yuuyameva|
10 Okusokana ne chigongo cha Nyamuanga chinu nayanibhwe kuti mumbaki mukulu, nateewo omusingi, no oundi nombaka ingulu yagwo. Nawe omunu nabhwe mulengelesi kutyo kombakako ingulu yae.
ii"svarasya prasaadaat mayaa yat pada. m labdha. m tasmaat j naaninaa g. rhakaari. neva mayaa bhittimuula. m sthaapita. m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa. m|
11 Kulwokubha atalio undi unu katula okumbaka omusingi ogundi okukila gunu gumbakilwe, gunu guli Yesu Kristo.
yato yii"sukhrii. s.taruupa. m yad bhittimuula. m sthaapita. m tadanyat kimapi bhittimuula. m sthaapayitu. m kenaapi na "sakyate|
12 Woli, labha oumwi mwimwe kombaka ingulu yae kwa jijaabhu, Jiela, amabhui go bhugusi bhunene, amati, obhunyasi, nolo amabhabhi,
etadbhittimuulasyopari yadi kecit svar. naruupyama. nikaa. s.that. r.nanalaan nicinvanti,
13 omulimu gwae gulisululwa, kwo bhwelu bhwa mumwisi bhuliisulula. Kulwokubha ilisululwa no mulilo. Omulilo gulilegeja obhwekisi bhwo mulimu gwa bhuli munu kutyo akolele.
tarhyekaikasya karmma prakaa"si. syate yata. h sa divasastat prakaa"sayi. syati| yato hatostana divasena vahnimayenodetavya. m tata ekaikasya karmma kiid. r"sametasya pariik. saa bahninaa bhavi. syati|
14 Labha chona chona chinu omunu chinu ombakile chikasigala, omwene alibhona omuyelo.
yasya nicayanaruupa. m karmma sthaasnu bhavi. syati sa vetana. m lapsyate|
15 Nawe labha omulimu gwo munu gukalungula kwo mulilo, atalibhona muyelo. Nawe omwene alichungulwa, lwakutyo kasoka mumulilo.
yasya ca karmma dhak. syate tasya k. sati rbhavi. syati kintu vahne rnirgatajana iva sa svaya. m paritraa. na. m praapsyati|
16 Mutakumenya ati emwe muli eyekalu lya Nyamuanga na ati Omwoyo gwa Nyamuanga gwikaye munda yemwe?
yuuyam ii"svarasya mandira. m yu. smanmadhye ce"svarasyaatmaa nivasatiiti ki. m na jaaniitha?
17 Labha omunu akalinyamula liyekalu lya Nyamuanga, Nyamuanga kamunyamula omunu uliya. Kulwokubha liyekalu lya Nyamuanga ni lyelu, na kutyo nemwe.
ii"svarasya mandira. m yena vinaa"syate so. apii"svare. na vinaa"sayi. syate yata ii"svarasya mandira. m pavitrameva yuuya. m tu tanmandiram aadhve|
18 Omunu atajakwijiga omwene, labha wona wona mwimwe ketogelati ali no bhwengeso ku mwanya gunu, nabhe lwo “mumumu” niwo kabha mwengeso. (aiōn )
kopi sva. m na va ncayataa. m| yu. smaaka. m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha. m muu. dho bhavatu| (aiōn )
19 Kulwokubha obhwengeso bhwa kuchalo chinu ni bhumumu imbele ya Nyamuanga, Kulwokubha jandikilwe, “Kakoma abho bhwengeso kubhulige lige bhwebhwe”
yasmaadihalokasya j naanam ii"svarasya saak. saat muu. dhatvameva| etasmin likhitamapyaaste, tiik. s.naa yaa j naaninaa. m buddhistayaa taan dharatii"svara. h|
20 Na lindi “Latabhugenyi kamenya obhwiganilisha bhwa bhengeso ati ni bhutamu tamu.”
puna"sca| j naaninaa. m kalpanaa vetti parame"so nirarthakaa. h|
21 Kulwejo omunu ataja kwikuisha abhana bhanu! Kulwokubha ebhinu bhyona ni bhyemwe.
ataeva ko. api manujairaatmaana. m na "slaaghataa. m yata. h sarvvaa. ni yu. smaakameva,
22 Labha ni Paulo, nolo Apolo, nolo Kefa, nolo echalo, nolo obhulame, nolo lufu, nolo bhinu bhinu bhilio, nolo bhinu bhilibhao. Byona ni bhyemwe.
paula vaa aapallo rvaa kaiphaa vaa jagad vaa jiivana. m vaa mara. na. m vaa varttamaana. m vaa bhavi. syadvaa sarvvaa. nyeva yu. smaaka. m,
23 nemwe muli bha Kristo na Kristo niwa Nyamuanga.
yuuya nca khrii. s.tasya, khrii. s.ta"sce"svarasya|