< Filipai 3 >

1 Hagi nafuheta vagare naneke'ni'a nehuana, Ramofonku musenkase hunteho. Ete'na tamagri'ma kegava kritmantesia nanekema mago'ene avoma negroa zamo'a navesra nosie.
he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|
2 Kragna vahekura kva hiho, havi mono eri'za vahekura kva hiho, havige hu'za zamufa taga nehaza vahe'kura kva hiho,
yūyaṁ kukkurebhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlebhyo lokebhyaśca sāvadhānā bhavata|
3 Tagra tamage tavufa tgahu vahe mani'none. Na'ankure Anumzamofo Avamupi husga huta Krais Jisasina mono hunenteta, vahe'mo'za zamufama taga nehaza zampina antahi muhara nosune.
vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|
4 Nagranena zamufa tgahu zampina antahi muhara nehuanagi, mago vahe'mo'ma antahintahi anteno antahi muha'ma zamufa tgahu zampima haniana, nagra ana vahera zamagatere'na onaga'a mani'noe.
kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|
5 Nagrira nenarera'a kasenantege'na 8'a zagegna manuge'za, navufa taga hazage'na, Jiu kora mani'noe. Hagi Benjameni nagapinti fore hu'na, nagra Jiu vahetfa tamage mani'noe. Farisi vahe mani'nena Jiu vahe kasege amage ante'noe.
yato'ham aṣṭamadivase tvakchedaprāpta isrāyelvaṁśīyo binyāmīnagoṣṭhīya ibrikulajāta ibriyo vyavasthācaraṇe phirūśī
6 Nagra navesite hanaveti'na mono vahera kna nezamina, nagra Jiu vahe kasege amage ante'na magore huna mago kasegea agateore'na, avariri fatgo huna hantaga osu'noe.
dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|
7 Hu'neanagi inankna'zama hu'noazana netre'na, anazana amnezane nehu'na, Kraisi amage'nentoe.
kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurodhāt kṣatim amanye|
8 E'i ana zantamimpina, nagra maka'za netre'na agtere'nea antahintahi'afi Krais Jisasina Ranimofo antahinagena nehu'na, Agri amage anteku maka'zana amnezane hu'na netre'na, Kraisi amage' nentoe.
kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|
9 Agra'ene tragote'na mani'ne'na, nagra'ni'a kasege avarurua kanteti fatgoa osu'noe. Hianagi Kraisinte tamentinti nehunkeno, Anumzamo fatgo vahere hunerante.
yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|
10 Nagra ke'na antahi'na Jisasina nehu'na, fri'nefinti azeri oti'nea hanave'a nege'na, nagra Agrama fri'neaza hu'na nataza eri'na frinaku nehue.
yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā
11 E'ina hu'na mani'ne'na, fri'nefinti oti'neankna hunaku nagranena nentahue.
yena kenacit prakāreṇa mṛtānāṁ punarutthitiṁ prāptuṁ yate|
12 Hagi nagra hago anazana eri'noe hu'na nosue, ko fatgo hu'na mani'noe hu'na nosue. Hianagi nagra kazigazi hu'na nevu'na esnia knafima naza hu'zama erisugu nentahi'na, Krais Jisasi'ma namisnia zanku nentahue.
mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭena dhāritastad dhārayituṁ dhāvāmi|
13 Mago tamentinti nehuna nafuhetane, nsareheta sago fatgo vahe nagra mani'ne'na hago anazana azeri'noe hu'na osugahue. Hianagi korapa'zana nage'nekni'na, henkama esiazamofo azerinaku kazigazi nehue.
he bhrātaraḥ, mayā tad dhāritam iti na manyate kintvetadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismṛtyāham agrasthitānyuddiśya
14 Anumzamo'a Krais Jisasimpi nagi hu'nege'na anagamuti miza omerisugu kazigazi hu'na nagare'na nevue.
pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|
15 E'ina hu'negu maka antahi'zampi ra hu'nomota, fatgo avu'ava nehuta, ruzahu antahintahi hanazana Anumzamo'a anazana eri tamaveri hugahie.
asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|
16 Hanki tamage kema, ko'ma antahi'nona kea azerikona hu'neta amage'antegahune.
kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|
17 Nafuheta nasareheta nagra nehua navunavakna nehutma, tagrama rempi huzaminona tavutavazama amagema nentaza vahera ke'so'e hiho.
he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|
18 Hakare'a zupa ko tamasmi'noe, menine mago'ene anankege neramasmugeno navunura nehie. Na'ankure zamagri zamu'zmazamo'a tamage huno Kraisina rugeka zafa'a ha'arenente.
yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|
19 Zamagrama fri'snazana, kama vu'zazmimo'a havizantfa hugahie. Zamarimpamofo avesi'zamo oti oti huno anumza zamigna nehige'za, zamagaze osige'za, havi avu'ava zanku muse nehu'za, mopafi zankuke zamagra nentahize.
teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|
20 Tagri kumara monare me'negeta, Tazahu ne'ma eramisigu negeta tagesa are'are nehuta, Ranti Jisas Kraisi'ma esigu avega ante'none.
kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|
21 Agra hanave omne fri tavufa eri rukrahe huranteno, hankave avufa kna huno eri tro huneranteno, ana hankave'anu hakare zana kegava hugahie.
sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|

< Filipai 3 >