< Joni 13 >

1 Hagi menina kinafinti zamare'nea knagu antahimiza (Pasova) ne'za nekna atupa higeno, Jisasi'a antahi'ne, ama mopa atreno Nefantega vania kna egeno, amage nentaza disaipol nagara, Agrama zamesi nezmantea zamo'a atupare ehanati'ne.
nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|
2 Jisasi'a amage' nentaza disaipol naga'ane ne'za nenegeno, Hankromo (Sata) Judas Iskarioti, Saimon nemofo rimpafi ha' vahe zamazampi komoru huno avrentesia antahi'zana eme ante'ne.
pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,
3 Hagi Jisasi'a antahi'ne, Nefa'a maka'zana Agri azampi ante'ne, Anumzamofonteti e'neankino, ete Anumzamofontega vugahie.
yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,
4 Ne'za nenafinti otino, anakre ku'a zafi nenteno, tauri erino afafafi rugagino anakine.
tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt,
5 Anante Jisasi'a zompafi ti taginteno, amage nentaza disaipol naga zamaga agafa huno sese huteno, afafafi rugagi'nea taurinu zamagia eriho'mu huzmante'ne.
paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
6 Anante Saimon Pitante aga sese hunte'naku egeno, agra Jisasinku anage hu'ne, Ramoka nagia sese hugahano?
tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati?
7 Higeno Jisasi'a kenona anage huno asmi'ne, Menima ama nehuazana kagra ontahi'nane, hianagi henka'a antahi ama' hugahane.
yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi|
8 Pita'a anage huno Jisasina asmi'ne, Kagra nagia sese osu'tfa hugahane! Higeno Jisasi'a anage huno kenona'a hu'ne, Nagra kagiama sese osanugenka, Nagranena omanigahane. (aiōn g165)
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| (aiōn g165)
9 Higeno Saimon Pita'a anage huno Jisasina asmi'ne, Ramoka nagiarafana sesera osuo. Hianagi anazanke hunka nazane, nanune sese huo!
tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|
10 Higeno Jisasi'a anage huno asmi'ne, Iza'o ko'ma tima fre'nemo'a, agiage sese hugahie. E'ina nehuno avu sese huno manigahie. Hanki kagra ko avu sese hu'nane, hianagi ana maka'mota avu sese osu'naze.
tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,
11 Na'ankure mago'mo komoru huno ha' vahe zamazampima avrentesimofona, Agra ko antahi'ne, e'ina hu'nea agafare, tamagra maka'mota avu sese osu'naze hu'ne.
yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|
12 Anage huteno Jisasi'a zamagia sese huvaga rezmantete'no, Nakre ku'a erino mani'neno hu'nere umaniteno, Jisasi'a anage huno zamsmi'ne, Amazama tamagri'ma hunermantoana antahi'nazo?
itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13 Tamagra Nagrikura rempi hurami Ne'ene, Rantie nehazana, tamagra tamage nehaze, Nagra ana nere.
yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|
14 Nagrama Rantimi manina, hurmasmi Ne'mona tmagia sese hunermantesugeta, tamagra nena anazanke huta rumokizmi zamagia, sese ohunte ahunte hiho.
yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
15 Nagra hurmeri nehuanki, tamagranena anahu kna hutma rumokizmi'a zamagia sese huzmantegahaze.
ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|
16 Tamage hu'na Nagra nermasmue, kazokzo eri'za vahe'mo'a kva'amofona agateoregahie. Kema erino vnimo'a, katogema huntegeno vu'nemofona agateore'ne.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān|
17 Tamagrama amazama keta antahita nehuta, anazama hanutma asomu erigahaze.
imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
18 Hagi nagrama nehuana makamotagura nosue, Nagra huhampri'noa vahera antahi'noe. Hianagi Anumzamofo avontafepi kre'nea nanekea eri knare hugahie. Nagrane breti nenemo ha' renantegahie huno kre'neana, hago avufga'a fore hugahie. (Sam-Zga 41:9)
sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|
19 Meninena Nagra anazana efore osu'nege'na neramasmue, anazama efore'ma hanigeta, tamagra tamentinti nehuta, ana nere hutma Nagrikura hugahaze.
ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
20 Tamage hu'na neramasmue, Nagrama huntesugeno vania vahe, avreno azeri so'e huntesimo'a, Nagri navareno nazeri so'e hunantegahie. Iza'o Nagri'ma nazeri so'e hanimo'a, Agra hunantege'na e'nomofo azeri so'e hugahie.
ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|
21 Hagi Jisasi'ma anage huvagama reteno, agu'amo kna nehigeno anage hu'ne, Tamage hu'na nermasmue, tamagripinti mago'mo ha' vahe azampina navre antegahie.
ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|
22 Hige'za amage nentaza disaipol naga'mo'za zamagra zamagra oge age nehu'za, inamo anara hunaku higeno nehie hu'za hu'naze.
tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|
23 Anate amage' nentaza disaipol nagapinti, Jisasi'ma avesi nentemo, azantmaga kaziga tavaonte mani'ne.
tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
24 Ana higeno Saimon Pita'a avesima nentea disaipol nera avame'name huno, Izanku Jisasi'a nehifi antahigenka ko huno asami'ne.
śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|
25 Higeno anante avesima nentea ne'mo, Jisasi asumpi mase kantiteno, anage huno Agrira antahige'ne, Ramoka ana nera iza'e?
tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ?
26 Jisasi'a kenona anage hu'ne, Bretima sosifima rete'na amisuana e'i ana nere, nehuno bretia sosifi reteno, Saimon Iskarioti nemofo Judasina ami'ne.
tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|
27 Ana bretima netegeno, Sata'a havi avamumofo kvamo agu'afi ufre'ne. E'ina nehigeno Jisasi anage huno asmi'ne, Ina knazama hunaku'ma hnunka, kvune antenka huo.
tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
28 Mani'ne'za ne'za ne'naza vahe'mo'za, anama Judasinku'ma hia kea na'a agafare hu'nefi, antahi amara osu'naze.
kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata;
29 Judasi zago taferote (bogisi) kva nehia neki'za, mago'amo'za antahi'zana mago'a upama hunona ne'za ome miza sege, amunte omne vahe, zago ome zaminogu Jisasi'a hunente hu'za zamagesa antahi'naze.
kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|
30 Ana higeno, Judasi'a bretima nehana nehuno'a, atiramino megi'a vu'ne. (Ko hani hu'negeno ana hu'ne.)
tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
31 Judasi'ma megi'a vutegeno, Jisasi'a anage hu'ne, Menina Vahe'mofo Mofavremo ra agi erisigeno, Anumzamo'a ra agi Agriteti eri'nia kna ne-e.
yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē|
32 Anumzamo ra agi Agriteti eritesuno'a, anazanke huno Anumzamo ra agi Agrira amigahie, nehuno hantaka'a ra agi amigahie.
yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|
33 Hagi mofavre zagamota antahiho, Nagra osi'a knafi tamagra nena manigahue. Tamagra Nagrikura hakregahaze, Jiu mono kva vahera anankea ko zamasmi'noe. Meninena ana kege neramasamue, Nagrama inantega vanurega tamagra omegahaze.
hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
34 Nagra kasefa kasege tamagrira neramue, Nagrama navesi neramantoa kna huta rumokizmia zmesinezmanteta, anahu kna hutma ovesinte avesinte hiho.
yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
35 Tamagrama mago'mofo ovesinte avesinte nehnage'za, maka vahe'mo'za nege'za, tamagra Nagri namage nentaza disaipol naga mani'naze hu'za hugahaze.
tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|
36 Higeno Saimon Pita'a anage huno Jisasinkura hu'ne, Ramoka, kagra iga vunaku nehane? higeno Jisasi'a ana kenona'a huno, Nagrama vanurega, menina kagra navaririnka omegahane, hianagi kagra henka egahane.
śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|
37 Higeno Pita'a anage Jisasinku hu'ne, Ramoke, na'a hanige'na nagra menina Kagri kmagera omegahue? Nagra Kagriteku hu'na frinaku menina tro nehue.
tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|
38 Higeno Jisasi'a kenona'a anage huno asami'ne, Nagriku hunka frigahano? Tamage hu'na negasamue, Nagrikura onke'noe hunka 3'a zupa vahane hutesankeno, henka kokoregea hugahie.
tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|

< Joni 13 >