< Jemisi 5 >

1 Hagi menina kea antahiho, feno vahe'motma, tamasunku huta zaviteho. Na'ankure tamazeri haviza hu'zana tamagrite ne-e.
he dhanavantaḥ, yūyam idānīṁ śṛṇuta yuṣmābhirāgamiṣyatkleśahetoḥ krandyatāṁ vilapyatāñca|
2 Tamagri feno zantamimo'a kasrigeno, hakanomo kukenatamia traga nehigeno,
yuṣmākaṁ draviṇaṁ jīrṇaṁ kīṭabhuktāḥ sucelakāḥ|
3 goline silva zagotamimo'a krogro heno amnezankna hu'ne. Fenozana eri atru nehazankino, kegaga refkohu knazupa ana krogro he'zamo'a, tevegna huno tamavufga teno erihna hugahie.
kanakaṁ rajatañcāpi vikṛtiṁ pragamiṣyati, tatkalaṅkaśca yuṣmākaṁ pāpaṁ pramāṇayiṣyati, hutāśavacca yuṣmākaṁ piśitaṁ khādayiṣyati| ittham antimaghasreṣu yuṣmābhiḥ sañcitaṁ dhanaṁ|
4 Antahiho, hozatamifi eri'za eneriza vahe'mofo, mizama ozami'naza mizamo'a ranke huno keaga huneramante. Hoza hamare vahe'mofo zavi krafagemo'a, hanavenentake Ramofo agesafi unefre.
paśyata yaiḥ kṛṣīvalai ryuṣmākaṁ śasyāni chinnāni tebhyo yuṣmābhi ryad vetanaṁ chinnaṁ tad uccai rdhvaniṁ karoti teṣāṁ śasyacchedakānām ārttarāvaḥ senāpateḥ parameśvarasya karṇakuharaṁ praviṣṭaḥ|
5 Ama mopafima manizana so'e nomanizampi nemanitma, mika tamavesi'zana eriknare nehaze. Tamagra knare neza nenetma tamazeri afovage nehutma, tamahema fri'nianknare neaze.
yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|
6 Tamagri'ma ha'ma huoramante'za hazenkezmia omne vahera, huhaviza hunezamanteta zamahe nefrize.
aparañca yuṣmābhi rdhārmmikasya daṇḍājñā hatyā cākāri tathāpi sa yuṣmān na pratiruddhavān|
7 Hagi nafuhetma, tamarimpa antefru hutma mani'netma, Ramo'ma esigura avega anteho. Hoza vahe'mokizmi zamageho, zamarimpa antefru hu'za mani'ne'za, hozazamifima ese ko runtege, vagare ko runtenige'za hozazmifinti knare nezama hamarenaku avegama nentazankna hiho.
he bhrātaraḥ, yūyaṁ prabhorāgamanaṁ yāvad dhairyyamālambadhvaṁ| paśyata kṛṣivalo bhūme rbahumūlyaṁ phalaṁ pratīkṣamāṇo yāvat prathamam antimañca vṛṣṭijalaṁ na prāpnoti tāvad dhairyyam ālambate|
8 Tamagranena akohetma mani'netma oti hanavetiho, na'ankure Ramo'ma esania knamo'a kofta hu'ne.
yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhorupasthitiḥ samīpavarttinyabhavat|
9 Nafuhetane nasarahetanena, keaga refkohu trate otisageno refako huramantegahianki amu'nontamifina ha' orente arente osiho. Refako hu nera kafante otine!
he bhrātaraḥ, yūyaṁ yad daṇḍyā na bhaveta tadarthaṁ parasparaṁ na glāyata, paśyata vicārayitā dvārasamīpe tiṣṭhati|
10 Nafuhetma, Anumzamofo Agifima nanekema hu'naza kasnampa vahe'mo'za, akohe'za manine'za knazama eri'zamofona ko huraveri'naze.
he mama bhrātaraḥ, ye bhaviṣyadvādinaḥ prabho rnāmnā bhāṣitavantastān yūyaṁ duḥkhasahanasya dhairyyasya ca dṛṣṭāntān jānīta|
11 Antahi'naze, knazampima ufre'za azeri agatere'naza vahera muse hiho hunezamantone. Jopu'ma knazampima kazigazi huno agatere'nea zamofo agenke'ane, henka'ama hunte'nea zamofona antahi'naze. Ramofompina asunku'zane, vahe'ma avesinteno asuraginte'zana avite'ne.
paśyata dhairyyaśīlā asmābhi rdhanyā ucyante| āyūbo dhairyyaṁ yuṣmābhiraśrāvi prabhoḥ pariṇāmaścādarśi yataḥ prabhu rbahukṛpaḥ sakaruṇaścāsti|
12 Razana, nenafugatane nensarogata, monarero moparero mago'azantera huntetma huvempa osiho. Iza'o huvempa hunaku'ma hanimo'a, izoma hunakure hanimo'a, i'zo hino, i'o hunakuma hanimo'a, i'o hino, ana'ma osanimo'a henka keagare otigahie.
he bhrātaraḥ viśeṣata idaṁ vadāmi svargasya vā pṛthivyā vānyavastuno nāma gṛhītvā yuṣmābhiḥ ko'pi śapatho na kriyatāṁ, kintu yathā daṇḍyā na bhavata tadarthaṁ yuṣmākaṁ tathaiva tannahi cetivākyaṁ yatheṣṭaṁ bhavatu|
13 Hagi amunontamifima magomo'ma hazenkefi mani'nenuno'a, Agra nunamu Anumzamofonte hino. Amu'nontamifima mago'mo'ma musema nehanuno'a, agra Ramofo agi erisagahu zagame hugahie.
yuṣmākaṁ kaścid duḥkhī bhavati? sa prārthanāṁ karotu| kaścid vānandito bhavati? sa gītaṁ gāyatu|
14 Amunontamifina mago'mo'ma krima erinenuno'a, Agra mono kva vahe ke hanige'za, nunamu eme hunente'za Anumzamofo agifi masave frenteho.
yuṣmākaṁ kaścit pīḍito 'sti? sa samiteḥ prācīnān āhvātu te ca pabho rnāmnā taṁ tailenābhiṣicya tasya kṛte prārthanāṁ kurvvantu|
15 Hagi zamentinti nehu'za nunamu huntesageno, Ramo'a kri'ma eri'nea vahera azeri neganamreno azeri onetino, kumi'ma hunesiana, kumi'a atrentegahie.
tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|
16 E'ina hu'negu kumitamia huama hutma kumira otrente atrente nehutma, nunamuna ohunte ahunte nehinkeno, Ramo'a tamazeri kanamareno, fatgo ne'mofo nunamumo'a hanavenentake hu'neankino eri'za erigahie.
yūyaṁ parasparam aparādhān aṅgīkurudhvam ārogyaprāptyarthañcaikajano 'nyasya kṛte prārthanāṁ karotu dhārmmikasya sayatnā prārthanā bahuśaktiviśiṣṭā bhavati|
17 Elaija'a tagri kna ne'mo, ko'ma orinogura hanavenentake huno nunamuna higeno, mopafina 3'a zagekafugi 6si'a ikampina kora oru'ne.
ya eliyo vayamiva sukhaduḥkhabhogī marttya āsīt sa prārthanayānāvṛṣṭiṁ yācitavān tena deśe sārddhavatsaratrayaṁ yāvad vṛṣṭi rna babhūva|
18 Eteno Elaija nunamu higeno monafinti komo'a tagiramino mopafina korarigeno kavera fore hu'ne. (1 Kin 17-18)
paścāt tena punaḥ prārthanāyāṁ kṛtāyām ākāśastoyānyavarṣīt pṛthivī ca svaphalāni prārohayat|
19 Nafuhetmane nasarahete, mago'tamimo tamage nanekea atreno hazamagrenesigeno, mago'mo azeri rukrehema hanigeno, ete tamage kantema esiana,
he bhrātaraḥ, yuṣmākaṁ kasmiṁścit satyamatād bhraṣṭe yadi kaścit taṁ parāvarttayati
20 agra antahino, fri'zampinti agu'nevazino rama'a kumira refitegahie.
tarhi yo janaḥ pāpinaṁ vipathabhramaṇāt parāvarttayati sa tasyātmānaṁ mṛtyuta uddhariṣyati bahupāpānyāvariṣyati ceti jānātu|

< Jemisi 5 >