< Kolosi 1 >

1 Hagi nagra Poli'na, Anumzamo Agra'a avesizante Jisas Kraisi aposol manio hu'nemo'nane, Timoti nerafu'ene ama avona kreneramu'e.
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastīmathiyo bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātṛn prati patraṁ likhataḥ|
2 Kolosi kumate'ma Anumzamofo nagama, ke amage'antetma fatgo hutma Kraisimpima nemaniza tafuhe'motarega, Anumza Nafatimofontegati asunku'zane, rimpa fruzamo'a tamagritega vie.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Hagi tagrama maka knama tamagriku'ma nunamu hunermanteta, Rantimofo Jisas Kraisi Nefa Anumzamofona susu hunento'e.
khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā
4 Na'ankure tamagrama Jisas Kraisinte'ma tamentintima nehutma, Anumzamofo nagaku'ma tamavesi nezmantaza zamofo tamagenke nentahuna zanku hu'none.
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 Tagrama tamage Knare Musenke nentahita, fore'ma hanigeta kesune huta avegama ante'naza zamofompinti, amentinti hu'zane, avesinte'zana monafi anteramantegeno me'ne.
yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 Ana Knare Musenkemo'a tamagrite e'neankino, miko kokankoka ama ana Knare Musenkemo'a hageno raga'a renente. Tamagrama ese knazupa ana Knare Musenkema nentahitma, Anumzamofo asunkuzana tamage hutma antahi ama hu'naze.
sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|
7 Tamagra ko Epafras tagrane magoka kazokzo eriza eneruna nerafu rempi huramimigeta antahi'naze. Tamagriku huno tagrira tazahanigu Kraisi eriza enerino,
asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ
8 rumokizmigu zmavesintezama Ruotage Avamumo'ma neramamia zanku agra eme nerasamie.
yuṣmān ādiṣṭavān sa evāsmān ātmanā janitaṁ yuṣmākaṁ prema jñāpitavān|
9 Hanki e'iana agafare, tagrama tamagenkema antahuna knaretima e'neana, tagra tamagrira Anumzamo Agra'a avesite avamupi knare antahi'zane, antahi ama hu'zana antevitermantesiegu nunamuna huvava huta antahi'negone.
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,
10 Ana nehutma tamagra hakare'zama hanaza zamo'a, Ramofo avurera knare nehuno, Ramofona ragi amisageno, ana miko knare erizantimo'a raga renentenkeno, Anumzamofo knare antahizampi hageta marerigahaze.
prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,
11 Agri'a masanentake hankavereti tamazeri hankavetinketa kazikazi huta nevuta, akoheta agazone huta musezampi manigahaze.
yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,
12 Tamazeri knarema hanigetma Anumzamofo naga'mo'za erisintiharegahaze hu'nea masanentake kumakura, Nafatimofona miko zupa susu hunentone.
yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|
13 Na'ankure hanizamfo hanavefintira taza huno tavreno avesinentea Ne' Mofavre'amofo kumapi tante'ne.
yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|
14 Agrama kefozampinti mizaseranteno, kumitima apaserante ne'mofompi tante'ne.
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|
15 Hagi Kraisi'a onkenona Anumzamofo amema'agino, ana miko'zama Anumzamo'ma tro hunte'nea zantamimofona Agra ese mofavre mani'ne.
sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|
16 Na'ankure Agrake'za anamiko zana tro huntene, monafima me'nea zantamima, mopafima me'nea zantamima, negona zantamima, nonkona zantamima, kini vahe traro, ruzahu ruzahu kumaro, kegavahu vahero ruzahu hankavea, Agrake tro hunte'neakino Agri zantami me'ne.
yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|
17 Agra ana miko'zamo'a fore osu'negeno mani'neankino, ana mikozana Agrake'za azeri manumanu hu'ne.
sa sarvveṣām ādiḥ sarvveṣāṁ sthitikārakaśca|
18 Kraisi'a mono kevu naga'mofo aseni'a mani'ne. Fri'naza vahepintira Agra esera fripintira oti'negu, ana miko zampina Agrake aseni'a mani'ne.
sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|
19 Na'ankure Nemofompima Anumzamo'a Agra'a manivitesigu musena nehie.
yata īśvarasya kṛtsnaṁ pūrṇatvaṁ tamevāvāsayituṁ
20 Keka zafare tagirami'nea koranteti, monafine mopafina rimpa fruzana avrenteno, Kraisimpi ana mikozana Anumzamo'a emeri hagerafino, erimago huno Agrarega avrentene.
kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|
21 Hagi korapara tamagrama kefo tamavutmavama nehuta, antahintahi tamifina Anumzamofo ha' vahe'ma manineta afete mani'nazane.
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|
22 Hianagi menina Kraisi'a ama avufgare eme frino, tamazeri mago huno Anumzamofo avurera tamazeri ruotge hu'neankino, magomo'a kea huoramantege, hazenke vahere huoramantesigetma, havigema huramante zampintira fru hutma manigahaze.
yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 Hianagi tamage kegura tamamentinti huvava nehutma, anankere oti hanavetiho. Fore hanigeta kesnaza zanku'ma Knare Musenkefinti'ma antahi'naza zana otreho. Ana Knare Musenkea miko ama mopafi zantaminte huama hu'nazankita ko antahinaze. Nagra Polina e'i anankemofo eri'za vahe mani'noe.
kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 Tamagriku'ma hu'na natama e'neruazankura nagra muse nehue. Na'ankure Kraisi'ma atama erimete'nea zamo'a ama navufarera natazana erivinetoankita, mono kevumotma, Kraisi avufga mani'naze.
tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|
25 Nagrama vahetema kegavahu eri'za vahe'ama mani'noana, tamagrama tamaza hu'zama erisagu hunantege'na, ana miko Anumzamofo nanekea huama nehue.
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|
26 Ama ana nanekea oku'a ante frakino koma maniza e'naza vahepine, ana knafine anteneane. Hianagi menina Anumzamofo nagatera eri ante'ama nehie. (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
27 Anumzamo'a Agra'a avesite oku'a me'nea kea taveri hu'ne. Ama ana kea knare hu'neankino, maka vahe'mokizmi zamaza hugahie. Ama ana kea Kraisi'a agra tamagrane mani'neankino tamavreno vanigetma so'ezana kuma'afinti ome erigahaze.
yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|
28 Hu'negu miko kazigama vunana Kraisinkura, Anumzamo'ma tami'nea knare antahintahireti kegava hiho nanekea nezmasamita rempia hunezamune. Na'ankure Anumzamofontera fatgo hu'za Kraisi'ene tragote'za manisazegu anara nehu'ne.
tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|
29 E'ina hu'negu Kraisima maka hankavema naminereti tusi hankavetina eri'zana e'nerue.
etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|

< Kolosi 1 >