< Aposolo 1 >

1 Nagra Luku'na, ese avontafe'ma kre'nofina, Tiofolisiga ko kasmi'noe, Jisasi'ma agafa huno hakarezama nehuno rempima hunezamigeno,
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
2 avreno monafinka vu'nea knare ehanati'ne. Hianagi vunaku nehuno'a Agrama zamavare'nea aposol nagara ruotge Avamu'mo aza higeno, eri'zama erisaza zankura zamasmi'ne.
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 Ana amage nentaza aposol nagateke, atama erino fri'nefinti otino, Nagra mani'noe huno 40'a zage'gnafina zamavure vano nehuno, anahu kna huno Agra rama'a kampinti, ruzahu ruzahu ke nehuno, mika'zama Anumzamofo kumapima me'nea avu'ava zanku kea nehige'za nege'za antahi'naze.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Ko'ma zamagrane mani'neno'a, anage huno huzmante'ne, Jerusalemi kumara otretfa hiho. Hianagi Nenfa'ma huvempa huno huhampri ramante'nea zanku'ma tamasmi'noana avega antetma maniho.
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 Na'ankure Joni'a tintfanu mono tina frezmante'ne, hianagi ama knaretira atupa knafi, tamagra ruotge Avamuteti tina fregahaze.
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Aposol naga'mo'za eritru hu'za magopi manite'za, agafa hu'za Jisasina antahige'naze. Ramoka amagna, Israeli vahe'mokizmi nomani'za zamazeri fatgo nehu'na, kva krizmantegahue hu'nana knafi?
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Hazageno agra anage huno zamasmi'ne, Tamagri'zana omane'neakita tamasmisugeta ontahigahaze. Nanknarero, nanknafino Nenfa'a agra hanave'afi, anankna huhamprinte'ne.
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Hu'neanagi ruotge Avamumo tamagrite esigetma, tusi'a hanave eritetma, Nagri nagenkea Jerusalemi kumate huama nehutma, Judiane Sameriane huama nehutma, afete mopa omeatre eme atre arega ome huama hugahaze.
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 Ana naneke zamasmiteno, negageno hampompi ufrege'za onke'naze.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Monafi kete'za mani'nageno, ame' huno efeke kukena hu'na'a ne'tremoke anante oti'ne'ne,
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 anage hu'na'e, Galili vahe'mote na'a higetma amarera oti'netma monafinka negaze? Ama ana Jisasi tmatreno monafi negageno mareri'neaza huno, ete anahu kna huno egahie, huke zamasmi'na'e.
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Anante mago agona Olivie nehaza agona atre'za Jerusalemi e'naze. E'i ana agona Jerusalemi tava'onte me'ne, kama vu'amo'a, mani fruhu kna zupa vute'za neaza avamente me'nea agone. (1 kilomita avamenteku hu'ne.)
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Zamagrama Jerusalemi ufrete'za, nemaniza nompi anagame umareri'za hunaragintepinka mani'naze. Pita ene Joniki, Jemisi ene Endruki, Filipi'ene Tomasiki, Bataromio ene Matiuki, Jemisi Alfiasi nemofo ene Zelati nagapinti ne' Saimoniki, Jemisi nemofo Judasiki hu'za anampi umani'naze.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Maka ana naga'mo'za magoke antahintahifi maka'zupa nunamu nehu'za mago'a a'nene, Mariaki Jisasi nerera'ene, Jisasi nefu'zagi hu'za mani'naze.
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 Ana knafina zamentinti nehaza nagapinti Pita'a 120'a naza naga amu'nozamifi otino anage hu'ne.
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 Nafuhete, Ruotge Avamumo ko Deviti asmigeno avontafepima krente'neana, Judasi zamareno vige'za ha' vahe'mo'za azeri'naze kemo'a avufa'a forehie.
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 Tagrane mani'neno, agra ama mono eri'zana eri'ne.
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 (Menina Judasi havi avu'ava'mo ana mopa miza se'ne, ana mopafi kanahegeno rimpamo tagatiramine.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 E'ina huno frige'za Jerusalemi kumate vahe'mo'za ana naneke nentahi'za ana mopagu Aramu kefi Hakaltemie hu'naze, zamagra kefina Korantami'nea mope hu'naze.)
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 Anazanku Zgame avontafipina anage huno kre'ne, Atregeno mago'zana noma'afina omaneno, Anampina atregeno mago vahere huno omanino, (Sam-Zga 69:25), Atregeno mago vahe'mo agri nona erino, eri'zana erino huno avona krente'ne. (Sam-Zga 109:8)
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 Ana hu'negu tagra mago ne azeri otisunkeno, Judasi nona erisie. Ana ne'mo'a tagrane maka knama, Ramo Jisasi'ma mani'nereti vuno,
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 Joni'ma mono tima fre ante'nea knareti eno, tagripinti avareno monafi vu'neaza ke'nenimo, fri'nefinti oti'neazana huama huno tagranena vano hugahie.
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 Ana hute'za tare ne'tre znazeri oti'naze, Josefenku Banabasi'e (nehaza ne'kino mago' agi'a Jastusi'e) magora Matiasi'e.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Ana hute'za nunamu hu'za, Ramoka kagra hakare vahe'mofo zamarimpa ke'nane. Hanki ama tare ne'trenpintira, inamofo huhampri antenampi taveriho.
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 Kamagema'ante'nea aposol ne' Judasi'ma eri'zama atreno kuma'arega vu'nea ne'mofo kuma'ma erino ama ana aposol eri'zama erinogura huhamprinte'nampi taverio.
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Anante mago'zokago (lots) Taisi zokago reza kazageno, Matiasi huhampri'naza su'amo eama hige'za, Matiasi azeri otizageno, 1lni'a aposol nagapi ufre'ne.
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|

< Aposolo 1 >