< 1 Tesaronaika 3 >

1 Hanki tamagri'ma eme tamegesuna tavesizamo'a, marerigeta manigama nosuta, knarema haniana, Atens kumate manigahune hu'none.
ato'haṁ yadā sandehaṁ punaḥ soḍhuṁ nāśaknuvaṁ tadānīm āthīnīnagara ekākī sthātuṁ niścitya
2 Ana nehuta nerafu Timoti'a, Anumzamofo eriza ne'mo Kraisi Knare Musenkemofo eriza e'neria ne'mo, eme tamamentinti tamazeri hanavenetino, tamazeri hanaveti kea tamasaminogu hunte'none.
svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|
3 Tagri'ma tavesiana, mago'amotma amama tagrama e'neruna knazankura antahigna osiho. Tamagra antahinaze, tagrikura knazana erigahaze hu'naza vahe mani'none.
varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|
4 Na'ankure tamage huta tamagra nema ko'ma mani'neta tamasami vava huta, knazampina ufregahune huta hunonankino, ana knazamo'a, antahinaza kante fore huno evu'ne.
vayametādṛśe kleśe niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yato'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpe sthitikāle'pi yuṣmān abodhayāma, tādṛśameva cābhavat tadapi jānītha|
5 E'ina agafare nagrama avega antena manigama nosuna, reramatagamahu ne'moma reramatga huzanku koro nehu'na, tagrama eri'zama tamagripima eri'nona erizamo amnezankna huzanku, tamamentinti eme kenogu nagra Timoti hunte'noe.
tasmāt parīkṣakeṇa yuṣmāsu parīkṣiteṣvasmākaṁ pariśramo viphalo bhaviṣyatīti bhayaṁ soḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam apreṣayaṁ|
6 Hianagi menina Timoti'a tagrite eno, tamagrama tamamentinti nehutma ovesinte avesintema nehaza zankura, musenke eme nerasamino, antahi so'ema humanerantaza zanku'ene, tamagrima tamagenaku nehunankna hutma, tagrima tagenakuma nehaza zankura eme tasamine.
kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|
7 Ama'na agafare, nenfugta vahe'mo'zama knazama tamiza tatazampima unefronkeno'a, tamagrama tamentintima hu'naza zamo maka knazantifina tazeri hanavenetie.
he bhrātaraḥ, vārttāmimāṁ prāpya yuṣmānadhi viśeṣato yuṣmākaṁ kleśaduḥkhānyadhi yuṣmākaṁ viśvāsād asmākaṁ sāntvanājāyata;
8 Na'ankure tagrama menima tasimu erita mani'nonana, tamagrama Ramofompi hanavetitama mani'naza zamo higeta tasimura erita mani'none.
yato yūyaṁ yadi prabhāvavatiṣṭhatha tarhyanena vayam adhunā jīvāmaḥ|
9 Tagra Anumzamofo susu hunentone. Tamagrama hazazamo higeta, Anumzamofo avurera tagra musena nehune.
vayañcāsmadīyeśvarasya sākṣād yuṣmatto jātena yenānandena praphullā bhavāmastasya kṛtsnasyānandasya yogyarūpeṇeśvaraṁ dhanyaṁ vadituṁ kathaṁ śakṣyāmaḥ?
10 Hanine zagenena tamavufima tamagezankura nunamuna hanavetita huvava nehuta, tamamentintifima atupama hu'nesazana, tagra tamazeri hanavetigahune.
vayaṁ yena yuṣmākaṁ vadanāni draṣṭuṁ yuṣmākaṁ viśvāse yad asiddhaṁ vidyate tat siddhīkarttuñca śakṣyāmastādṛśaṁ varaṁ divāniśaṁ prārthayāmahe|
11 Menina tagri Nerafa Anumzamo'ene, Jisasi Rantimokea vanuna kana taveri hanaketa tamagritega vugahune.
asmākaṁ tāteneśvareṇa prabhunā yīśukhrīṣṭena ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|
12 Tagri'ma tavesiana, Ramo'a vahe'ma avesinte avu'ava zana eri aviteramantesigetma aviteta maninetma, magoke magokemotma ovesinte avesinte nehutma, tamagri'ma tamavesi neramantonaza hutma, ana miko vahera tamavesizmanteho.
parasparaṁ sarvvāṁśca prati yuṣmākaṁ prema yuṣmān prati cāsmākaṁ prema prabhunā varddhyatāṁ bahuphalaṁ kriyatāñca|
13 E'ina hu'neankino, Jisasi'a maka Naga'anema esia knarera tamazeri hanavetina, maka hazenketamia omnena, ruotge huta nemanita, manifatgo nehuta, Anumza Nafatimofo avurera hazenketamia omanegahie. Tamage.
aparamasmākaṁ prabhu ryīśukhrīṣṭaḥ svakīyaiḥ sarvvaiḥ pavitralokaiḥ sārddhaṁ yadāgamiṣyati tadā yūyaṁ yathāsmākaṁ tātasyeśvarasya sammukhe pavitratayā nirdoṣā bhaviṣyatha tathā yuṣmākaṁ manāṁsi sthirīkriyantāṁ|

< 1 Tesaronaika 3 >