< 1 Joni 1 >
1 Ama Kea ese agafare korapa me'nea ke, nentahita tavunu negeta, konazana tazanu avako nehuta, asimu eri Kegu nehune.
Adito ya AsId yasya vAg asmAbhirashrAvi ya ncha vayaM svanetrai rdR^iShTavanto ya ncha vIkShitavantaH svakaraiH spR^iShTavantashcha taM jIvanavAdaM vayaM j nApayAmaH|
2 Ana asimu'mo eama higeta tagra negeta, huama huta mevava asimura, Nefa ene me'nea tagrite eama hu'neazanku neramasmune. (aiōnios )
sa jIvanasvarUpaH prakAshata vaya ncha taM dR^iShTavantastamadhi sAkShyaM dadmashcha, yashcha pituH sannidhAvavarttatAsmAkaM samIpe prakAshata cha tam anantajIvanasvarUpaM vayaM yuShmAn j nApayAmaH| (aiōnios )
3 Keta antahita hu'nonazanku, tagra tamagri enena neramasmunankita, tamagra tagri'ene emeri mago hutma manisageta, tamage huta Nefane, Nemofo Jisas Kraisi'enena tragoteta manigahune.
asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|
4 Tagra ama naneke negronankino, ama anazamo musezantia avitesiegu nehune.
apara ncha yuShmAkam Anando yat sampUrNo bhaved tadarthaM vayam etAni likhAmaH|
5 Menina Knare Musenke Agripinti antahi'nona ke neramasmune, Anumzana masa mani'neankino, Agripina hanizana magore huno omanetfa hu'ne.
vayaM yAM vArttAM tasmAt shrutvA yuShmAn j nApayAmaH seyam| Ishvaro jyotistasmin andhakArasya lesho. api nAsti|
6 Tagrama huta Agrane vano nehune huta nehuta, hanizampima vano hanunana tagra havige nehuta, tamage kemofona amage nontone.
vayaM tena sahAMshina iti gaditvA yadyandhAkAre charAmastarhi satyAchAriNo na santo. anR^itavAdino bhavAmaH|
7 Hu'neanagi tagrama masare'ma vano huta, Agrama masare mani'nea kna'ma nehuta, tagrama trogoteta manisunkeno'a, Anumzamofo Nemofo Jisasi koramo mika kefozantia sese hunerante.
kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|
8 Tagrama huta kumi osu'none hanuta, tagra'a reravatga hanunkeno, tamage ke'mo'a tagri tagu'afina omanegahie.
vayaM niShpApA iti yadi vadAmastarhi svayameva svAn va nchayAmaH satyamata nchAsmAkam antare na vidyate|
9 Hianagi tagrama kumitima huama hanunkeno'a, Agra tamage huno fatgo hu'neankino, kumitia atreranteno maka fatgo osu avu'avapintira sese hurantegahie.
yadi svapApAni svIkurmmahe tarhi sa vishvAsyo yAthArthikashchAsti tasmAd asmAkaM pApAni kShamiShyate sarvvasmAd adharmmAchchAsmAn shuddhayiShyati|
10 Tagrama huta kumi osu'none hanuta, Anumzamofona azeri havige ne' kna nehunkeno, ke'amo'a tagu'afina nomane.
vayam akR^itapApA iti yadi vadAmastarhi tam anR^itavAdinaM kurmmastasya vAkya nchAsmAkam antare na vidyate|