< ヨハネの黙示録 21 >

1 また私は、新しい天と新しい地とを見た。以前の天と、以前の地は過ぎ去り、もはや海もない。
anantara. m naviinam aakaa"sama. n.dala. m naviinaa p. rthivii ca mayaa d. r.s. te yata. h prathamam aakaa"sama. n.dala. m prathamaa p. rthivii ca lopa. m gate samudro. api tata. h para. m na vidyate|
2 私はまた、聖なる都、新しいエルサレムが、夫のために飾られた花嫁のように整えられて、神のみもとを出て、天から下って来るのを見た。
apara. m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d. r.s. taa, saa varaaya vibhuu. sitaa kanyeva susajjitaasiit|
3 そのとき私は、御座から出る大きな声がこう言うのを聞いた。「見よ。神の幕屋が人とともにある。神は彼らとともに住み、彼らはその民となる。また、神ご自身が彼らとともにおられて、
anantara. m svargaad e. sa mahaaravo mayaa "sruta. h pa"syaaya. m maanavai. h saarddham ii"svarasyaavaasa. h, sa tai. h saarddha. m vatsyati te ca tasya prajaa bhavi. syanti, ii"svara"sca svaya. m te. saam ii"svaro bhuutvaa tai. h saarddha. m sthaasyati|
4 彼らの目の涙をすっかりぬぐい取ってくださる。もはや死もなく、悲しみ、叫び、苦しみもない。なぜなら、以前のものが、もはや過ぎ去ったからである。」
te. saa. m netrebhya"scaa"sruu. ni sarvvaa. nii"svare. na pramaark. syante m. rtyurapi puna rna bhavi. syati "sokavilaapakle"saa api puna rna bhavi. syanti, yata. h prathamaani sarvvaa. ni vyatiitini|
5 すると、御座に着いておられる方が言われた。「見よ。わたしは、すべてを新しくする。」また言われた。「書きしるせ。これらのことばは、信ずべきものであり、真実である。」
apara. m si. mhaasanopavi. s.to jano. avadat pa"syaaha. m sarvvaa. ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|
6 また言われた。「事は成就した。わたしはアルファであり、オメガである。最初であり、最後である。わたしは、渇く者には、いのちの水の泉から、価なしに飲ませる。
pana rmaam avadat samaapta. m, aha. m ka. h k. sa"sca, aham aadiranta"sca ya. h pipaasati tasmaa aha. m jiivanadaayiprasrava. nasya toya. m vinaamuulya. m daasyaami|
7 勝利を得る者は、これらのものを相続する。わたしは彼の神となり、彼はわたしの子となる。
yo jayati sa sarvve. saam adhikaarii bhavi. syati, aha nca tasye"svaro bhavi. syaami sa ca mama putro bhavi. syati|
8 しかし、おくびょう者、不信仰の者、憎むべき者、人を殺す者、不品行の者、魔術を行なう者、偶像を拝む者、すべて偽りを言う者どもの受ける分は、火と硫黄との燃える池の中にある。これが第二の死である。」 (Limnē Pyr g3041 g4442)
kintu bhiitaanaam avi"svaasinaa. m gh. r.nyaanaa. m narahant. r.naa. m ve"syaagaaminaa. m mohakaanaa. m devapuujakaanaa. m sarvve. saam an. rtavaadinaa ncaa. m"so vahnigandhakajvalitahrade bhavi. syati, e. sa eva dvitiiyo m. rtyu. h| (Limnē Pyr g3041 g4442)
9 また、最後の七つの災害の満ちているあの七つの鉢を持っていた七人の御使いのひとりが来た。彼は私に話して、こう言った。「ここに来なさい。私はあなたに、小羊の妻である花嫁を見せましょう。」
anantara. m "se. sasaptada. n.dai. h paripuur. naa. h sapta ka. msaa ye. saa. m saptaduutaanaa. m kare. svaasan te. saameka aagatya maa. m sambhaa. syaavadat, aagacchaaha. m taa. m kanyaam arthato me. sa"saavakasya bhaavibhaaryyaa. m tvaa. m dar"sayaami|
10 そして、御使いは御霊によって私を大きな高い山に連れて行って、聖なる都エルサレムが神のみもとを出て、天から下って来るのを見せた。
tata. h sa aatmaavi. s.ta. m maam atyucca. m mahaaparvvatame. mka niitve"svarasya sannidhita. h svargaad avarohantii. m yiruu"saalamaakhyaa. m pavitraa. m nagarii. m dar"sitavaan|
11 都には神の栄光があった。その輝きは高価な宝石に似ており、透き通った碧玉のようであった。
saa ii"svariiyaprataapavi"si. s.taa tasyaastejo mahaargharatnavad arthata. h suuryyakaantama. nitejastulya. m|
12 都には大きな高い城壁と十二の門があって、それらの門には十二人の御使いがおり、イスラエルの子らの十二部族の名が書いてあった。
tasyaa. h praaciira. m b. rhad ucca nca tatra dvaada"sa gopuraa. ni santi tadgopuropari dvaada"sa svargaduutaa vidyante tatra ca dvaada"sa naamaanyarthata israayeliiyaanaa. m dvaada"sava. m"saanaa. m naamaani likhitaani|
13 東に三つの門、北に三つの門、南に三つの門、西に三つの門があった。
puurvvadi"si trii. ni gopuraa. ni uttaradi"si trii. ni gopuraa. ni dak. si. nadi. si trii. ni gopuraa. ni pa"sciimadi"si ca trii. ni gopuraa. ni santi|
14 また、都の城壁には十二の土台石があり、それには、小羊の十二使徒の十二の名が書いてあった。
nagaryyaa. h praaciirasya dvaada"sa muulaani santi tatra me. saa"saavaakasya dvaada"sapreritaanaa. m dvaada"sa naamaani likhitaani|
15 また、私と話していた者は都とその門とその城壁とを測る金の測りざおを持っていた。
anara. m nagaryyaastadiiyagopuraa. naa. m tatpraaciirasya ca maapanaartha. m mayaa sambhaa. samaa. nasya duutasya kare svar. namaya eka. h parimaa. nada. n.da aasiit|
16 都は四角で、その長さと幅は同じである。彼がそのさおで都を測ると、一万二千スタディオンあった。長さも幅も高さも同じである。
nagaryyaa aak. rti"scaturasraa tasyaa dairghyaprasthe same| tata. h para. m sa tega parimaa. nada. n.dena taa. m nagarii. m parimitavaan tasyaa. h parimaa. na. m dvaada"sasahasranalvaa. h| tasyaa dairghya. m prastham uccatva nca samaanaani|
17 また、彼がその城壁を測ると、人間の尺度で百四十四ペーキュスあった。これが御使いの尺度でもあった。
apara. m sa tasyaa. h praaciira. m parimitavaan tasya maanavaasyaarthato duutasya parimaa. naanusaaratastat catu"scatvaari. m"sadadhikaa"satahastaparimita. m |
18 その城壁は碧玉で造られ、都は混じりけのないガラスに似た純金でできていた。
tasya praaciirasya nirmmiti. h suuryyakaantama. nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar. nena nirmmitaa|
19 都の城壁の土台石はあらゆる宝石で飾られていた。第一の土台石は碧玉、第二はサファイヤ、第三は玉髄、第四は緑玉、
nagaryyaa. h praaciirasya muulaani ca sarvvavidhamahaarghama. nibhi rbhuu. sitaani| te. saa. m prathama. m bhittimuula. m suuryyakaantasya, dvitiiya. m niilasya, t. rtiiya. m taamrama. ne. h, caturtha. m marakatasya,
20 第五は赤縞めのう、第六は赤めのう、第七は貴かんらん石、第八は緑柱石、第九は黄玉、第十は緑玉髄、第十一は青玉、第十二は紫水晶であった。
pa ncama.m vaiduuryyasya, sa.s.tha.m "so.naratnasya, saptama.m candrakaantasya, a.s.tama.m gomedasya, navama.m padmaraagasya, da"sama.m la"suuniiyasya, ekaada"sa.m.serojasya, dvaada"sa.m mar.tii.sma.ne"scaasti|
21 また、十二の門は十二の真珠であった。どの門もそれぞれ一つの真珠からできていた。都の大通りは、透き通ったガラスのような純金であった。
dvaada"sagopuraa. ni dvaada"samuktaabhi rnirmmitaani, ekaika. m gopuram ekaikayaa muktayaa k. rta. m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar. nena nirmmita. m|
22 私は、この都の中に神殿を見なかった。それは、万物の支配者である、神であられる主と、小羊とが都の神殿だからである。
tasyaa antara ekamapi mandira. m mayaa na d. r.s. ta. m sata. h sarvva"saktimaan prabhu. h parame"svaro me. sa"saavaka"sca svaya. m tasya mandira. m|
23 都には、これを照らす太陽も月もいらない。というのは、神の栄光が都を照らし、小羊が都のあかりだからである。
tasyai nagaryyai diiptidaanaartha. m suuryyaacandramaso. h prayojana. m naasti yata ii"svarasya prataapastaa. m diipayati me. sa"saavaka"sca tasyaa jyotirasti|
24 諸国の民が、都の光によって歩み、地の王たちはその栄光を携えて都に来る。
paritraa. napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p. rthivyaa raajaana"sca svakiiya. m prataapa. m gaurava nca tanmadhyam aanayanti|
25 都の門は一日中決して閉じることがない。そこには夜がないからである。
tasyaa dvaaraa. ni divaa kadaapi na rotsyante ni"saapi tatra na bhavi. syati|
26 こうして、人々は諸国の民の栄光と誉れとを、そこに携えて来る。
sarvvajaatiinaa. m gauravaprataapau tanmadhyam aane. syete|
27 しかし、すべて汚れた者や、憎むべきことと偽りとを行なう者は、決して都にはいれない。小羊のいのちの書に名が書いてある者だけが、はいることができる。
parantvapavitra. m gh. r.nyak. rd an. rtak. rd vaa kimapi tanmadhya. m na pravek. syati me. sa"saavakasya jiivanapustake ye. saa. m naamaani likhitaani kevala. m ta eva pravek. syanti|

< ヨハネの黙示録 21 >