< ヨハネの黙示録 15 >

1 また私は、天にもう一つの巨大な驚くべきしるしを見た。七人の御使いが、最後の七つの災害を携えていた。神の激しい怒りはここに窮まるのである。
tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ|
2 私は、火の混じった、ガラスの海のようなものを見た。獣と、その像と、その名を示す数字とに打ち勝った人々が、神の立琴を手にして、このガラスの海のほとりに立っていた。
vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti,
3 彼らは、神のしもべモーセの歌と小羊の歌とを歌って言った。 「あなたのみわざは偉大であり、驚くべきものです。主よ。万物の支配者である神よ。あなたの道は正しく、真実です。もろもろの民の王よ。
īśvaradāsasya mūsaso gītaṁ meṣaśāvakasya ca gītaṁ gāyanto vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ he prabho parameśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā ṛtāśca te|
4 主よ。だれかあなたを恐れず、御名をほめたたえない者があるでしょうか。ただあなただけが、聖なる方です。すべての国々の民は来て、あなたの御前にひれ伏します。あなたの正しいさばきが、明らかにされたからです。」
he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila||
5 その後、また私は見た。天にある、あかしの幕屋の聖所が開いた。
tadanantaraṁ mayi nirīkṣamāṇe sati svarge sākṣyāvāsasya mandirasya dvāraṁ muktaṁ|
6 そしてその聖所から、七つの災害を携えた七人の御使いが出て来た。彼らは、きよい光り輝く亜麻布を着て、胸には金の帯を締めていた。
ye ca sapta dūtāḥ sapta daṇḍān dhārayanti te tasmāt mandirāt niragacchan| teṣāṁ paricchadā nirmmalaśṛbhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśṛṅkhalai rveṣṭitānyāsan|
7 また、四つの生き物の一つが、永遠に生きておられる神の御怒りの満ちた七つの金の鉢を、七人の御使いに渡した。 (aiōn g165)
aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
8 聖所は神の栄光と神の大能から立ち上る煙で満たされ、七人の御使いたちの七つの災害が終わるまでは、だれもその聖所に、はいることができなかった。
anantaram īśvarasya tejaḥprabhāvakāraṇāt mandiraṁ dhūmena paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kenāpi praveṣṭuṁ nāśakyata|

< ヨハネの黙示録 15 >