< ピリピ人への手紙 1 >

1 キリスト・イエスのしもべであるパウロとテモテから、ピリピにいるキリスト・イエスにあるすべての聖徒たち、また監督と執事たちへ。
paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
2 どうか、私たちの父なる神と主イエス・キリストから、恵みと平安があなたがたの上にありますように。
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|
3 私は、あなたがたのことを思うごとに私の神に感謝し、
ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan
4 あなたがたすべてのために祈るごとに、いつも喜びをもって祈り、
yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
5 あなたがたが、最初の日から今日まで、福音を広めることにあずかって来たことを感謝しています。
yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
6 あなたがたのうちに良い働きを始められた方は、キリスト・イエスの日が来るまでにそれを完成させてくださることを私は堅く信じているのです。
yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|
7 私があなたがたすべてについてこのように考えるのは正しいのです。あなたがたはみな、私が投獄されているときも、福音を弁明し立証しているときも、私とともに恵みにあずかった人々であり、私は、そのようなあなたがたを、心に覚えているからです。
yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|
8 私が、キリスト・イエスの愛の心をもって、どんなにあなたがたすべてを慕っているか、そのあかしをしてくださるのは神です。
aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|
9 私は祈っています。あなたがたの愛が真の知識とあらゆる識別力によって、いよいよ豊かになり、
mayā yat prārthyate tad idaṁ yuṣmākaṁ prema nityaṁ vṛddhiṁ gatvā
10 あなたがたが、真にすぐれたものを見分けることができるようになりますように。またあなたがたが、キリストの日には純真で非難されるところがなく、
jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,
11 イエス・キリストによって与えられる義の実に満たされている者となり、神の御栄えと誉れが現わされますように。
khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
12 さて、兄弟たち。私の身に起こったことが、かえって福音を前進させることになったのを知ってもらいたいと思います。
he bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tena susaṁvādapracārasya bādhā nahi kintu vṛddhireva jātā tad yuṣmān jñāpayituṁ kāmaye'haṁ|
13 私がキリストのゆえに投獄されている、ということは、親衛隊の全員と、そのほかのすべての人にも明らかになり、
aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,
14 また兄弟たちの大多数は、私が投獄されたことにより、主にあって確信を与えられ、恐れることなく、ますます大胆に神のことばを語るようになりました。
prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|
15 人々の中にはねたみや争いをもってキリストを宣べ伝える者もいますが、善意をもってする者もいます。
kecid dveṣād virodhāccāpare kecicca sadbhāvāt khrīṣṭaṁ ghoṣayanti;
16 一方の人たちは愛をもってキリストを伝え、私が福音を弁証するために立てられていることを認めていますが、
ye virodhāt khrīṣṭaṁ ghoṣayanti te pavitrabhāvāt tanna kurvvanto mama bandhanāni bahutaraklośadāyīni karttum icchanti|
17 他の人たちは純真な動機からではなく、党派心をもって、キリストを宣べ伝えており、投獄されている私をさらに苦しめるつもりなのです。
ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|
18 すると、どういうことになりますか。つまり、見せかけであろうとも、真実であろうとも、あらゆるしかたで、キリストが宣べ伝えられているのであって、このことを私は喜んでいます。そうです、今からも喜ぶことでしょう。
kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavet, yena kenacit prakāreṇa khrīṣṭasya ghoṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
19 というわけは、あなたがたの祈りとイエス・キリストの御霊の助けによって、このことが私の救いとなることを私は知っているからです。
yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
20 それは、私がどういうばあいにも恥じることなく、いつものように今も大胆に語って、生きるにしても、死ぬにしても、私の身によって、キリストのすばらしさが現わされることを求める私の切なる願いと望みにかなっているのです。
tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|
21 私にとっては、生きることはキリスト、死ぬこともまた益です。
yato mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
22 しかし、もしこの肉体のいのちが続くとしたら、私の働きが豊かな実を結ぶことになるので、どちらを選んだらよいのか、私にはわかりません。
kintu yadi śarīre mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyate|
23 私は、その二つのものの間に板ばさみとなっています。私の願いは、世を去ってキリストとともにいることです。実はそのほうが、はるかにまさっています。
dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|
24 しかし、この肉体にとどまることが、あなたがたのためには、もっと必要です。
kintu dehe mamāvasthityā yuṣmākam adhikaprayojanaṁ|
25 私はこのことを確信していますから、あなたがたの信仰の進歩と喜びとのために、私が生きながらえて、あなたがたすべてといっしょにいるようになることを知っています。
aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|
26 そうなれば、私はもう一度あなたがたのところに行けるので、私のことに関するあなたがたの誇りは、キリスト・イエスにあって増し加わるでしょう。
tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|
27 ただ、キリストの福音にふさわしく生活しなさい。そうすれば、私が行ってあなたがたに会うにしても、また離れているにしても、私はあなたがたについて、こう聞くことができるでしょう。あなたがたは霊を一つにしてしっかりと立ち、心を一つにして福音の信仰のために、ともに奮闘しており、
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|
28 また、どんなことがあっても、反対者たちに驚かされることはないと。それは、彼らにとっては滅びのしるしであり、あなたがたにとっては救いのしるしです。これは神から出たことです。
tat teṣāṁ vināśasya lakṣaṇaṁ yuṣmākañceśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
29 あなたがたは、キリストのために、キリストを信じる信仰だけでなく、キリストのための苦しみをも賜わったのです。
yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,
30 あなたがたは、私について先に見たこと、また、私についていま聞いているのと同じ戦いを経験しているのです。
tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|

< ピリピ人への手紙 1 >