< ルカの福音書 19 >
yadaa yii"su ryiriihopura. m pravi"sya tanmadhyena gaccha. mstadaa
2 折しもザケオと云へる人あり、即ち税吏の長にして、而も富豪なりしが、
sakkeyanaamaa karasa ncaayinaa. m pradhaano dhanavaaneko
3 イエズスの何人なるかを見んとすれど、丈低くして群衆の為に見得ざりければ、
yii"su. h kiid. rgiti dra. s.tu. m ce. s.titavaan kintu kharvvatvaallokasa. mghamadhye taddar"sanamapraapya
4 見ゆる様にと、前に趨行きて桑葉無花果樹に上れり、其處をば通り給ふべければなり。
yena pathaa sa yaasyati tatpathe. agre dhaavitvaa ta. m dra. s.tum u. dumbaratarumaaruroha|
5 イエズス其所に至りて目を翹げ、彼を見て曰ひけるは、ザケオ急ぎ下りよ、今日我汝の家に宿らざるべからず、と。
pa"scaad yii"sustatsthaanam itvaa uurddhva. m vilokya ta. m d. r.s. tvaavaadiit, he sakkeya tva. m "siighramavaroha mayaadya tvadgehe vastavya. m|
tata. h sa "siighramavaruhya saahlaada. m ta. m jagraaha|
7 衆人之を見て、イエズス罪人の客となれり、と呟きければ、
tad d. r.s. tvaa sarvve vivadamaanaa vaktumaarebhire, sotithitvena du. s.talokag. rha. m gacchati|
8 ザケオ立ちて主に云ひけるは、主看給へ、我は我財産の半を貧者に施し、若人を損害せし事あらば、償ふに四倍を以てせんとす、と。
kintu sakkeyo da. n.daayamaano vaktumaarebhe, he prabho pa"sya mama yaa sampattirasti tadarddha. m daridrebhyo dade, aparam anyaaya. m k. rtvaa kasmaadapi yadi kadaapi ki ncit mayaa g. rhiita. m tarhi taccaturgu. na. m dadaami|
9 イエズス之に曰ひけるは、此家今日救を得たり、其は此人もアブラハムの子なればなり。
tadaa yii"sustamuktavaan ayamapi ibraahiima. h santaano. ata. h kaara. naad adyaasya g. rhe traa. namupasthita. m|
10 蓋人の子の來りしは、亡びたる者を尋ねて救はん為なり、と。
yad haarita. m tat m. rgayitu. m rak. situ nca manu. syaputra aagatavaan|
11 人々之を聞きつつ居りしに、イエズス之に加へて一の喩を語り給へり、是身は既にエルザレムに近く、又彼等が神の國直に現るべしと思ひ居れるを以てなり。
atha sa yiruu"saalama. h samiipa upaati. s.thad ii"svararaajatvasyaanu. s.thaana. m tadaiva bhavi. syatiiti lokairanvabhuuyata, tasmaat sa "srot. rbhya. h punard. r.s. taantakathaam utthaapya kathayaamaasa|
12 乃ち曰ひけるは、或貴人遠國へ往き、封國を受けて歸らんとて、
kopi mahaalloko nijaartha. m raajatvapada. m g. rhiitvaa punaraagantu. m duurade"sa. m jagaama|
13 己が家來十人を呼びて金十斤を渡し、我が來るまで商売せよ、と命じ置きしが、
yaatraakaale nijaan da"sadaasaan aahuuya da"sasvar. namudraa dattvaa mamaagamanaparyyanta. m vaa. nijya. m kurutetyaadide"sa|
14 國民彼を憎みければ後より使を遣りて、我等は彼人の我王と成る事を否む、と云はせたれど、
kintu tasya prajaastamavaj naaya manu. syamenam asmaakamupari raajatva. m na kaarayivyaama imaa. m vaarttaa. m tannika. te prerayaamaasu. h|
15 彼封國を受けて歸り來り、曾て金を與へ置きし家來が各商売して如何許の贏ありしかを知らん為に、命じて之を呼ばしめしが、
atha sa raajatvapada. m praapyaagatavaan ekaiko jano baa. nijyena ki. m labdhavaan iti j naatu. m ye. su daase. su mudraa arpayat taan aahuuyaanetum aadide"sa|
16 初の者來りて、主君よ、汝の金一斤は十斤を儲けたり、と云ひしに、
tadaa prathama aagatya kathitavaan, he prabho tava tayaikayaa mudrayaa da"samudraa labdhaa. h|
17 主人云ひけるは、善し、良僕よ、汝は僅なものに忠なりしが故に十の都會を宰るべし、と。
tata. h sa uvaaca tvamuttamo daasa. h svalpena vi"svaasyo jaata ita. h kaara. naat tva. m da"sanagaraa. naam adhipo bhava|
18 次の者來りて、主君よ、汝の金一斤は五斤を生じたり、と云ひしに、
dvitiiya aagatya kathitavaan, he prabho tavaikayaa mudrayaa pa ncamudraa labdhaa. h|
tata. h sa uvaaca, tva. m pa ncaanaa. m nagaraa. naamadhipati rbhava|
20 又一人來りて、主君よ、是汝の金一斤なり、我之を袱紗に包置けり、
tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha. m vastre baddhvaasthaapaya. m seya. m|
21 其は汝が厳しき人にして、置かざる物を取り播かざる物を穫るを以て、我汝を懼れたればなり、と云ひしに、
tva. m k. rpa. no yannaasthaapayastadapi g. rhlaasi, yannaavapastadeva ca chinatsi tatoha. m tvatto bhiita. h|
22 主人云ひけるは、惡僕よ、我汝を其口によりて鞫かん、汝は我が厳しき人にして、置かざる物を取り播かざる物を穫るを知りたるに、
tadaa sa jagaada, re du. s.tadaasa tava vaakyena tvaa. m do. si. na. m kari. syaami, yadaha. m naasthaapaya. m tadeva g. rhlaami, yadaha. m naavapa nca tadeva chinadmi, etaad. r"sa. h k. rpa. nohamiti yadi tva. m jaanaasi,
23 何ぞ我金を銀行に渡さざりしや、然らば我來りて之を利と共に受取りしならん、と。
tarhi mama mudraa ba. nijaa. m nika. te kuto naasthaapaya. h? tayaa k. rte. aham aagatya kusiidena saarddha. m nijamudraa apraapsyam|
24 斯て立會へる人々に向ひ、彼より其金一斤を取りて、十斤を有てる者に與へよ、と云ひければ、
pa"scaat sa samiipasthaan janaan aaj naapayat asmaat mudraa aaniiya yasya da"samudraa. h santi tasmai datta|
25 彼等、主君よ、彼は既に十斤を有てり、と云ひしかど、
te procu. h prabho. asya da"samudraa. h santi|
26 我汝等に告ぐ、総て有てる人はなお與へられて餘あらん、然れど有たぬ人は、其有てる物までも奪はれん。
yu. smaanaha. m vadaami yasyaa"sraye vaddhate. adhika. m tasmai daayi. syate, kintu yasyaa"sraye na varddhate tasya yadyadasti tadapi tasmaan naayi. syate|
27 然て己等に我が王たる事を否みし敵等を此處に引來りて、我眼前に殺せ、[と云へり]と。
kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak. sa. m sa. mharata|
28 斯く曰ひ終りて、先ちてエルザレムに上り往き給へり。
ityupade"sakathaa. m kathayitvaa sograga. h san yiruu"saalamapura. m yayau|
29 第一款 エルザレムにて歓迎せられ給ふ 第四篇 イエズスの御受難及御復活 第一項 最後の一週間の始 斯て橄欖山と云へる山の麓なるベトファゲとベタミアとに近づき給ひしかば、弟子等の二人を遣はさんとして、
tato baitphagiibaithaniiyaagraamayo. h samiipe jaitunaadrerantikam itvaa "si. syadvayam ityuktvaa pre. sayaamaasa,
30 曰ひけるは、汝等對面の村に往け、然て之に入らば、何人も未だ乗らざる驢馬の子の繋がれたるに遇はん、其を解きて此處に牽來れ、
yuvaamamu. m sammukhasthagraama. m pravi"syaiva ya. m kopi maanu. sa. h kadaapi naarohat ta. m garddabha"saavaka. m baddha. m drak. syathasta. m mocayitvaanayata. m|
31 若何故に之を解くぞと問ふ人あらば、主之を用ひんと欲し給ふと云へ、と。
tatra kuto mocayatha. h? iti cet kopi vak. syati tarhi vak. syatha. h prabheratra prayojanam aaste|
32 遣はされたる人々往きて、曰ひし如く小驢馬の立てるに遇ひ、
tadaa tau praritau gatvaa tatkathaanusaare. na sarvva. m praaptau|
33 之を解く中に其主等、何故に之を解くぞ、と云ふを
gardabha"saavakamocanakaale tatvaamina uucu. h, gardabha"saavaka. m kuto mocayatha. h?
taavuucatu. h prabhoratra prayojanam aaste|
35 イエズスの御許に牽來り、己が衣服を小驢馬に掛てイエズスを乗せたり。
pa"scaat tau ta. m gardabha"saavaka. m yii"sorantikamaaniiya tatp. r.s. the nijavasanaani paatayitvaa tadupari yii"sumaarohayaamaasatu. h|
36 往き給ふ路次、人々面々の衣服を道に舗きたりしが、
atha yaatraakaale lokaa. h pathi svavastraa. ni paatayitum aarebhire|
37 既に橄欖山の下坂に近づき給ふ時、弟子等の群衆挙りて、曾て見し諸の奇蹟に對して、聲高く神を賛美し始め、
apara. m jaitunaadrerupatyakaam itvaa "si. syasa. mgha. h puurvvad. r.s. taani mahaakarmmaa. ni sm. rtvaa,
38 主の名によりて來れる王祝せられよかし、天には平安、最高き所には光榮あれ、と云ひければ、
yo raajaa prabho rnaamnaayaati sa dhanya. h svarge ku"sala. m sarvvocce jayadhvani rbhavatu, kathaametaa. m kathayitvaa saanandam ucairii"svara. m dhanya. m vaktumaarebhe|
39 群衆の中より、或ファリザイ人等イエズスに向ひ、師よ、汝の弟子等を戒めよ、と云ひしに、
tadaa lokaara. nyamadhyasthaa. h kiyanta. h phiruu"sinastat "srutvaa yii"su. m procu. h, he upade"saka sva"si. syaan tarjaya|
40 イエズス曰ひけるは、我汝等に告ぐ、此人々黙せば石叫ぶべし、と。
sa uvaaca, yu. smaanaha. m vadaami yadyamii niiravaasti. s.thanti tarhi paa. saa. naa ucai. h kathaa. h kathayi. syanti|
41 イエズス近づき給ふや市街を見つつ之が為に泣きて曰ひけるは、
pa"scaat tatpuraantikametya tadavalokya saa"srupaata. m jagaada,
42 汝も若汝の此日に於てだも、汝に平和を來すべきものの何なるかを知りたらば[福ならんに]、今は汝の目より隠れたり。
haa haa cet tvamagre. aj naasyathaa. h, tavaasminneva dine vaa yadi svama"ngalam upaalapsyathaa. h, tarhyuttamam abhavi. syat, kintu k. sa. nesmin tattava d. r.s. teragocaram bhavati|
43 蓋日将に汝に來らんとす、即ち其敵等、塁を汝の周圍に築き、取圍みつつ四方より迫り、
tva. m svatraa. nakaale na mano nyadhatthaa iti heto ryatkaale tava ripavastvaa. m caturdik. su praaciire. na ve. s.tayitvaa rotsyanti
44 汝と其内に在る子等とを地に打倒し、汝には一の石をも石の上に遺さじ、其は汝が訪問せられし時を知らざりし故なり、と。
baalakai. h saarddha. m bhuumisaat kari. syanti ca tvanmadhye paa. saa. naikopi paa. saa. nopari na sthaasyati ca, kaala iid. r"sa upasthaasyati|
45 イエズス[神]殿に入り、其内にて売買する人々を逐出し始め給ひ、
atha madhyemandira. m pravi"sya tatratyaan krayivikrayi. no bahi. skurvvan
46 然て之に曰ひけるは、録して「我家は祈の家なり」とあるに、汝等は之を盗賊の巣窟となせり、と。
avadat madg. rha. m praarthanaag. rhamiti lipiraaste kintu yuuya. m tadeva cairaa. naa. m gahvara. m kurutha|
47 斯て日々[神]殿にて教へ居給へるを、司祭長、律法學士、及び人民の重立ちたる人々、殺さんとて企み居たれど、
pa"scaat sa pratyaha. m madhyemandiram upadide"sa; tata. h pradhaanayaajakaa adhyaapakaa. h praaciinaa"sca ta. m naa"sayitu. m cice. s.tire;
48 之を如何にすべきかを想ひ得ざりき、其は人民皆憧れて之に聴き居たればなり。
kintu tadupade"se sarvve lokaa nivi. s.tacittaa. h sthitaastasmaat te tatkarttu. m naavakaa"sa. m praapu. h|